समाचारं

शेन्झेन् स्टॉक एक्सचेंज "ईटीएफ निवेशः लेनदेनं च श्वेतपत्रं" विमोचयति, व्यक्तिगतनिवेशकानां कृते एकखरबं युआनतः अधिकं भवति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के शेन्झेन् स्टॉक एक्स्चेन्ज इत्यनेन "ईटीएफ निवेशस्य लेनदेनस्य च श्वेतपत्रम्" (अतः श्वेतपत्रम् इति उच्यते) प्रकाशितम् । श्वेतपत्रे दर्शयति यत् अस्मिन् वर्षे प्रथमार्धे ईटीएफ-विपण्ये धनस्य प्रवाहः निरन्तरं भवति स्म, निवेशक-आधारः च स्थिरवृद्धिं धारयति स्म
यथा यथा अनुक्रमितनिवेशस्य अवधारणा लोकप्रियतां प्राप्नोति तथा तथा अधिकाधिकाः निवेशकाः बाजारे निवेशेषु भागं ग्रहीतुं न्यूनशुल्कं, उच्चतरलता, न्यूनसीमा चयुक्तं निवेशसाधनं etfs इत्यस्य उपयोगं कर्तुं चयनं कुर्वन्ति जूनमासस्य अन्ते शेन्झेन्-नगरे ईटीएफ-धारकाणां संख्या ३.३४ मिलियनं (फीडर-निधिं विना प्रवेशं विना) अभवत्, यत् २०२० तमस्य वर्षस्य अन्ते २.२९ गुणा अस्ति यथा निवेशकाः ये स्टॉकस्य व्यापारं कुर्वन्ति ते क्रमेण ईटीएफ-निवेशे भागं गृह्णन्ति, शेन्झेन् ईटीएफ-बाजारस्य आकारेण स्थिरवृद्धिप्रवृत्तिः निर्वाहिता अस्ति, यत्र २०२० तः वार्षिकवृद्धिदरः ३७% अस्ति
प्रकटित-ईटीएफ-अर्धवार्षिक-रिपोर्ट-आँकडानां आधारेण तथा फीडर-निधिनां होल्डिंग्-संरचनायां प्रवेशं कृत्वा गणनानां अनुसारं जून-मासस्य अन्ते यावत्, यथा संस्थागत-निवेशकाः ईटीएफ-इत्यस्य स्वस्य धारणाम् बृहत्मात्रायां वर्धयन्ति, तथैव संस्थागत-व्यक्तिगत-निवेशकैः धारितानां ईटीएफ-अनुपाताः क्रमशः ५७% ४३% च आसन् । ईटीएफ-धारकाणां निरपेक्षमूल्यं दृष्ट्वा व्यक्तिगतनिवेशकानां कुलधारणानि १.०७६८१ अरब युआन् आसीत्, यत् २०२३ तमस्य वर्षस्य अन्ते १६.२८४ अरब युआन् इत्यस्य वृद्धिः अभवत्, यत् कुलस्य ४२.९२% भागं भवति
तेषु व्यक्तिगतनिवेशकानां कृते स्थापितानां गैर-मौद्रिक-ईटीएफ-परिमाणं कुलम् १,०२९.९६६ अरब युआन् आसीत्, यत् २०२३ तमस्य वर्षस्य अन्ते १६.६२० अरब युआन् इत्यस्य वृद्धिः अभवत्, यत् कुलस्य ४४.३४% भागं भवति होल्डिंग पद्धतीनां दृष्ट्या व्यक्तिगतनिवेशकाः ईटीएफ फीडर निधिषु निवेशस्य अपेक्षया प्रत्यक्षतया ईटीएफ धारयितुं अधिकं प्रवृत्ताः सन्ति व्यक्तिगतनिवेशकानां प्रत्यक्षतया धारितानां ईटीएफस्य कुलपरिमाणं कुलम् ७३१.३४१ अरब युआन् अस्ति, यत् ६७.९२% अस्ति तेषु व्यक्तिगतनिवेशकानां प्रत्यक्षतया धारितानां गैर-मौद्रिक-ईटीएफ-समूहानां कुलपरिमाणं ६८४.४९७ अरब युआन् अस्ति, यत् ६६.४६% अस्ति ।
यथा यथा घरेलु ईटीएफ-उत्पादानाम् विस्तारः निरन्तरं भवति तथा तथा निवेशकानां ईटीएफ-मध्ये स्वीकृतिः विश्वासः च दिने दिने वर्धते, व्यापार-क्रियाकलापः च निरन्तरं वर्धते वर्षस्य प्रथमार्धे घरेलु-ईटीएफ-सम्बद्धानां कुललेनदेनमात्रा कुलम् १४.६६ खरब-युआन् आसीत्, गैर-मौद्रिक-ईटीएफ-सम्बद्धानां कुलव्यवहारस्य मात्रा ११.४८ खरब-युआन्-पर्यन्तं च अभवत्, यत् एतयोः द्वयोः अपि ऐतिहासिक-अर्धवर्षस्य उच्चतमं स्तरं प्राप्तम्
लाभांशस्य दृष्ट्या वर्षस्य प्रथमार्धे ईटीएफ-लाभांशस्य आवृत्तिः राशिः च महती वृद्धिः अभवत् जनवरीतः जूनपर्यन्तं कुलम् ३० लाभांशानां वितरणं कृतम्, लाभांशस्य कुलराशिः ५.३८४ अरब युआन् आसीत्, यत् वर्षे वर्षे वर्षे ७८% वृद्धिः । कोष-उद्योगेन सक्रियरूपेण ईटीएफ-शुल्कं न्यूनीकृतम् अस्ति मार्केट्-मध्ये १४५-कोष-कम्पनीनां संचयी-प्रबन्धन-शुल्क-आयः ५८.३ अरब-युआन् आसीत्, यत् वर्षे वर्षे १३.७६% न्यूनता अभवत् २९.६ खरब युआन् ।
वर्तमानकाले जारीकृतः csi a500 etf इत्यनेन बाजारे नूतना जीवनशक्तिः योजिता अस्ति csi a500 नूतनस्य "राष्ट्रीयनवलेखानां" अनन्तरं प्रथमः कोरव्यापक-आधारितः सूचकाङ्कः अस्ति, यः मम देशस्य पूंजीबाजार-उद्योगस्य प्रमुख-लक्षणं अधिकं पूर्णतया चित्रयति तथा च गृह्णाति account the new quality उत्पादकता उद्योगाः पारम्परिकाः उद्योगाः च निवेशकानां कृते नूतनानां उत्पादकतानेतृणां विन्यासार्थं उत्तमसाधनं प्रदातुं शक्नुवन्ति। ज्ञातं यत् सीएसआई ए५०० सूचकाङ्कस्य घटक-समूहेषु शेन्झेन्-स्टॉक-एक्सचेंज-मध्ये २५३ कम्पनयः सन्ति, येषां भागः आर्धाधिकं भवति, यत् शेन्झेन्-स्टॉक-मध्ये सूचीकृत-कम्पनीनां "उत्तम-नवीनीकरणस्य, उच्च-वृद्धेः च" लक्षणं पूर्णतया प्रतिबिम्बयति विनिमयः।
(लेखकः शेन्झेन् विशेष आर्थिक क्षेत्र समाचार संवाददाता xiong ziheng)
प्रतिवेदन/प्रतिक्रिया