समाचारं

हाङ्गकाङ्ग-युद्धकला-अभिनेता त्सुई सिउ-केउङ्ग् इत्यस्याः ४३ वर्षे निधनम् अभवत् ।तस्य पत्नी अन्त्येष्टि-व्यवस्थायां भागं गच्छन् हृदयघातं प्राप्य पश्चात् मृता

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ सितम्बर् दिनाङ्के हाङ्गकाङ्ग-माध्यमानां समाचारानुसारं युद्धकला-अभिनेता जू शाओकियाङ्ग् इत्यस्य ७३ वर्षे निधनम् अभवत् । तदनन्तरं हाङ्गकाङ्ग-चलच्चित्रकार्यकर्तृसङ्घस्य प्रवक्ता तियान किवेन् इत्यनेन मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे अग्रे उक्तं यत् जू शाओकियाङ्गस्य ३० वर्षीयायाः पत्नीयाः अपि अन्त्येष्टि-व्यवस्थायाः व्यवस्थां कुर्वन्ती दुर्भाग्येन हृदयघातः अभवत् for her late husband अधुना जू शाओकियाङ्गस्य मृत्योः परं कार्यं तस्य पुत्रीयाः कृते एव अवशिष्टम् अस्ति।

जू शाओकियाङ्गस्य पुत्री जू यिंगकुन् इत्यनेन जैकी चेउङ्गस्य गीतं "यू आर द ओन्ली लेजेण्ड् इन माय लाइफ्" इति सामाजिकमाध्यमेषु स्थापितं यत् "i love you!" us space to let our family deal with this matter " इति अस्माकं परिवारः अस्य विषयस्य निवारणं कर्तुं शक्नोति। तस्य पुत्रः जू वेइडोङ्गः केवलं डोङ्गवाङ्गं प्रति उत्तरं दत्तवान् यत् "भवतः चिन्तायाः कृते धन्यवादः। वयं परिवारेण सह तस्य निवारणं कुर्मः।"

जू शाओकियाङ्गस्य पत्नी तस्मात् प्रायः ३० वर्षाणि कनिष्ठा इति कथ्यते ।द्वयोः विवाहः २००५ तमे वर्षे अभवत् ।विवाहात् आरभ्य दम्पती बीजिंगनगरे निवसति । तियान किवेन् इत्यनेन दूरभाषेण उक्तं यत् यद्यपि सः श्रीमती जू इत्यस्याः परिचयं न करोति तथापि तस्य प्राप्तसूचनानुसारं जू शाओकियाङ्ग इत्यस्य रोगात् मृत्योः अनन्तरं एषा एव महिला आकस्मिकरूपेण मृता।