समाचारं

एकः पुरुषः सुरक्षावर्दीं धारयति स्म, वेश्यान् गृहीतुं, अन्येभ्यः ५,००० युआन्-रूप्यकेभ्यः ब्लैकमेलं कर्तुं च पुलिस-कर्मचारिणः अभिनयं कृतवान्

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव जियांग्सुनगरस्य सन इत्यस्य ८ मासस्य कारावासस्य दण्डः, न्यायालयेन उत्कर्षस्य कारणेन २००० आरएमबी दण्डः च दत्तः ।

जियांग्सु-प्रान्तस्य सूर्यः बेरोजगारः अभवत् सः धनं प्राप्तुं एकः उपायः चिन्तितवान् - सुरक्षावस्त्राणि अन्तर्जालद्वारा क्रीत्वा स्नानगृहस्य द्वारे गत्वा वेश्यान् गृहीत्वा ब्लैकमेलं कृतवान्। एकस्मिन् दिने सः स्नानगृहस्य पुरतः झाओ इत्यस्य निरोधं कृत्वा संयुक्तपुलिसपदाधिकारी इति दावान् कृत्वा झाओ इत्यस्य वेश्यावृत्तेः याचनां शङ्का अस्ति, सः तं दण्डार्थं पुलिस-स्थानकं प्रति नेष्यति इति च अवदत्

झाओ अतीव भीतः आसीत्, तस्य विषयस्य निराकरणं कर्तुम् इच्छति स्म, अतः सः सन इत्यस्मै १,००० युआन् लाभं दातुं प्रस्तावम् अयच्छत् । सूर्यः अस्वीकृत्य अवदत् यत् सः भवतः विषयं कप्तानं प्रति पूर्वमेव निवेदितवान्, भवतः परिवारजनान् सूचयितुम् इच्छति इति। एतस्याः परिस्थितेः सम्मुखे झाओ मूल्यं वर्धयति स्म, १,००० युआन् तः २००० युआन् यावत्, अन्ते च ५,००० युआन् यावत् अन्यपक्षस्य सहमतिः भवितुं पूर्वं । सूर्यस्य गमनात् पूर्वं सः झाओ इत्यनेन स्वस्य सर्वाणि वीचैट्-अभिलेखानि विलोपयितुं पृष्टवान्, पुलिसं न आह्वयितुं धमकी च दत्तवान् ।

गृहं प्रत्यागत्य यथा यथा तस्य विषये चिन्तितवान् तथा तथा किमपि भ्रष्टं जातम् । कानूनानुसारं यदि अपराधी द्यूतकर्तृन् वेश्यान् च ग्रहीतुं जनसुरक्षासंयुक्तरक्षादलस्य सदस्यत्वेन अभिनयं करोति, द्यूतनिधिं वा दण्डं वा जब्धं अपराधं भवति तर्हि सः दोषी भवति, दण्डः च भवति अद्यैव अभियोजकराज्येन सनविरुद्धं उत्पीडनस्य कारणेन सार्वजनिकाभियोगः आरब्धः अन्ते सनस्य ८ मासस्य कारावासस्य दण्डः दत्तः, न्यायालयेन कानूनानुसारं २००० युआन् दण्डः अपि दत्तः ।

अभियोजकः स्मरणं कृतवान् यत् एतादृशानां प्रकरणानाम् निबन्धनं कुर्वन् जनसुरक्षा कस्मैचित् लापरवाहीपूर्वकं धनं स्थानान्तरयितुं न ददाति यदि "कष्टं कर्तुं धनं व्ययम्" अथवा धमकी इत्यादिः स्थितिः भवति तर्हि परपक्षस्य परिचयः समये एव सत्यापितव्यः, एतादृशः यथा परपक्षं स्वस्य कार्य-परिचयं दर्शयितुं, स्वनाम-कार्य-एककानि इत्यादीनि वक्तव्यं, शीघ्रमेव पुलिस-आह्वानं कर्तव्यम्।