समाचारं

सारांश丨अमेरिकन अर्थशास्त्रज्ञाः मन्यन्ते यत् चीनदेशे अतिरिक्तशुल्कं आरोपयितुं बहुविधं नकारात्मकं परिणामं भविष्यति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, वाशिंगटन, १५ सितम्बर सारांश|अमेरिकन अर्थशास्त्रज्ञाः मन्यन्ते यत् चीनदेशे अतिरिक्तशुल्कं आरोपयितुं बहुविधं नकारात्मकं परिणामं भविष्यति
सिन्हुआ न्यूज एजेन्सी रिपोर्टर ज़ियोंग माओलिंग
सर्वेषां पक्षानाम् विरोधस्य मध्यं संयुक्तराज्यस्य व्यापारप्रतिनिधिकार्यालयेन चीनदेशे १३ दिनाङ्के धारा ३०१ शुल्कं आरोपयितुं अन्तिमनिर्णयः जारीकृतः। अमेरिकी-अर्थशास्त्रज्ञाः बहवः वदन्ति यत् अमेरिकी-देशः धारा ३०१ इत्यस्य दुरुपयोगं करोति, चीनीय-विद्युत्-वाहनानां अन्येषां च नवीन-ऊर्जा-उत्पादानाम् उपरि अतिरिक्तशुल्कं आरोपयति, तस्य सारः अमेरिकी-घरेलू-राजनीतेः सेवां कर्तुं वर्तते, अमेरिकी-आयातित-वस्तूनाम् मूल्यं च वर्धयिष्यति, अमेरिकी-उपभोक्तृणां, व्यवसायानां च हानिः भविष्यति , अमेरिकी अर्थव्यवस्थां अधः कर्षन्ति, जलवायुपरिवर्तनस्य निवारणाय अमेरिकीप्रयत्नानाम् बाधां कुर्वन्ति, अन्तर्राष्ट्रीयव्यापारव्यवस्थां वैश्विक औद्योगिक-आपूर्ति-शृङ्खलानां सुरक्षां स्थिरतां च क्षीणं कुर्वन्ति
मे १४ दिनाङ्के अमेरिकादेशेन चीनदेशस्य उपरि अतिरिक्तधारा ३०१ शुल्कस्य चतुर्वर्षीयसमीक्षायाः परिणामाः प्रकाशिताः, यत्र घोषितं यत् मूलशुल्कस्य आधारेण चीनदेशे निर्मितानाम् विद्युत्वाहनानां लिथियमस्य आयातं अधिकं वर्धयितुं योजना अस्ति बैटरी, प्रकाशविद्युत् कोशिका, प्रमुखखनिजाः, अर्धचालकाः, इस्पातः, एल्युमिनियमः, तथा च पोर्ट् क्रेन् , व्यक्तिगतसुरक्षासाधनाः अन्ये च उत्पादाः।
अमेरिकीव्यापारप्रतिनिधिकार्यालयेन १३ सितम्बर् दिनाङ्के अन्तिमनिर्णयः जारीकृतः, संशोधितसूचनायाः विषये संघीयपञ्जिकायां सूचना प्रकाशिता च अस्मिन् वर्षे मेमासे यत् घोषितं तस्य अधिकांशं स्वीकृतम् ।
एतत् संयुक्तराज्यसंस्थायाः व्यापारप्रतिनिधिकार्यालयस्य बाह्यदृश्यं यत् अमेरिकादेशस्य वाशिङ्गटननगरे सितम्बर्मासस्य १३ दिनाङ्के गृहीतम् अस्ति । सिन्हुआ न्यूज एजेन्सी संवाददाता हू यूसोङ्ग इत्यस्य चित्रम्
अर्थशास्त्रज्ञाः दर्शयन्ति यत् यद्यपि अद्यतनकाले अमेरिकादेशे महङ्गानि न्यूनीकृतानि सन्ति तथापि अस्मिन् वर्षे अमेरिकीमहङ्गानि दरः अद्यापि २% लक्ष्यात् अधिका भविष्यति इति अपेक्षा अस्ति चीनदेशे अतिरिक्तशुल्कानां आरोपणेन महङ्गानि पुनः धक्कायितुं शक्यन्ते, अधिकांशः च व्ययः अद्यापि अमेरिकादेशेन वह्यते उपभोक्तारः व्यापारिणः च उत्तरदायित्वं वहन्ति।
शोधकार्यं कृत्वा ज्ञातं यत् २०१८ तमे वर्षात् अमेरिकादेशेन केषाञ्चन चीनीयवस्तूनाम् उपरि पर्याप्तं अतिरिक्तशुल्कं स्थापितं, अमेरिकी-आयात-एजेण्ट्-थोक-विक्रेतारः च अतिरिक्तशुल्कस्य ९०% अधिकं मूल्यं वहन्ति ततः ते "मूल्यवृद्धेः" रूपेण अधःप्रवाहनिर्मातृभ्यः अन्त्यग्राहकेभ्यः च दबावं प्रसारयन्ति, यत् संयुक्तराज्ये उच्चमहङ्गानि योगदानं ददाति
अमेरिकीचिन्तनसमूहस्य पीटरसन इन्स्टिट्यूट् फ़ॉर् इन्टरनेशनल् इकोनॉमिक्स इत्यस्य वरिष्ठः सहकर्मी गैरी हफ्बाउर् इत्यनेन सिन्हुआ न्यूज एजेन्सी इत्यस्य संवाददातृभ्यः उक्तं यत् अमेरिकनजनानाम् उच्चगुणवत्तायुक्तानि न्यूनमूल्यानि च विदेशीयपदार्थानाम् आनन्दं प्राप्तुं शक्नुवन्ति measures will deprive अमेरिकन उपभोक्तृणां मूल्यप्रभाविणः चीनीयविद्युत्वाहनानां क्रयणस्य अधिकारः।
हफ्बाउर् इत्यस्य मतं यत् यदि ट्रम्पः राष्ट्रपतित्वेन निर्वाचितः भवति तथा च व्यापारविषये स्वस्य प्रचारप्रतिज्ञां पूरयति तर्हि अमेरिकी उपभोक्तृमूल्यसूचकाङ्कः २ तः ३ प्रतिशताङ्कपर्यन्तं तीव्ररूपेण वर्धयितुं शक्नोति। "उपभोक्तृणां कृते एतत् अतीव कष्टकरं भविष्यति, परन्तु अमेरिकीनिर्मातृणां कृते महत्त्वपूर्णं लाभं प्राप्तुं कठिनं भविष्यति यतोहि ते स्वयमेव शुल्काधीनवस्तूनि बृहत् परिमाणेन न उत्पादयन्ति।
यतो हि अतिरिक्तशुल्काः भागानां कच्चामालस्य च मूल्यं वर्धयिष्यन्ति, अतः केषाञ्चन अमेरिकीकम्पनीनां उत्पादनव्ययस्य वर्धनं, उत्पादप्रतिस्पर्धायाः न्यूनतायाः च सामना करिष्यन्ति मेरिलैण्ड् विश्वविद्यालयस्य व्यापारविद्यालयस्य एमेरिटस् प्राध्यापकः पीटर मोरोच् इत्यनेन निर्णयः कृतः यत् केचन अमेरिकीनिर्मातारः अमेरिकी-वैश्विक-विपण्येषु स्पष्टतया हानिम् अनुभविष्यन्ति इति
यद्यपि अमेरिकीसर्वकारः दावान् करोति यत् अतिरिक्तशुल्काः घरेलुकम्पनीनां श्रमिकाणां च रक्षणार्थं भवन्ति तथापि विगतकेषु वर्षेषु तथ्येषु ज्ञातं यत् अतिरिक्तशुल्केन अमेरिकादेशे सम्बद्धेषु उद्योगेषु रोजगारस्य वृद्धिः न अभवत् तस्मिन् एव काले यथा व्यापारिकसाझेदाराः अमेरिकी-उत्पादानाम् उपरि प्रतिकार-शुल्कं आरोपितवन्तः, तथैव तेषां विदेशेषु विक्रयव्ययः वर्धितः, अमेरिकी-कृषि-आदिक्षेत्रेषु रोजगारस्य नकारात्मकः प्रभावः अपि अभवत्
अमेरिकी-चीन-व्यापारपरिषदः, आक्सफोर्ड-अर्थशास्त्रेण च गत-नवम्बर-मासे प्रकाशितेन प्रतिवेदनेन ज्ञातं यत् चीन-देशेन सह स्थायि-सामान्य-व्यापार-सम्बन्धस्य समाप्ति-करणेन पञ्चवर्षेषु अमेरिका-देशस्य आर्थिक-हानिः १.६ खरब-डॉलर्-रूप्यकाणां व्ययः भविष्यति, अमेरिका-देशस्य ७,००,०००-तमेभ्यः अधिकेभ्यः कार्येभ्यः अपि व्ययः भविष्यति
१३ फेब्रुवरी दिनाङ्के अमेरिकादेशस्य कैलिफोर्निया-देशस्य मिलब्रे-नगरस्य एकस्मिन् सुपरमार्केट्-मध्ये ग्राहकाः शॉपिङ्गं कुर्वन्ति स्म । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो ली जियांगुओ)
अतिरिक्तशुल्कस्य उपभोगः, निर्यातः, रोजगारः इत्यादिषु नकारात्मकः प्रभावः भविष्यति इति विचार्य अमेरिकी आर्थिकवृद्धिः अधः कर्षितुं निश्चिता अस्ति अधुना अमेरिकी-कार्यविपण्यं तीव्रं भवति, निर्माणक्रियाकलापाः निरन्तरं मन्दं भवन्ति, आवासविक्रयः दुर्बलः, मन्दता च अनेकक्षेत्रेषु प्रसृता अस्ति फिच् रेटिंग्स् इत्यस्य भविष्यवाणी अस्ति यत् अमेरिकीशुल्केषु महती वृद्धिः अमेरिकी-वैश्विक-आर्थिक-उत्पादनं न्यूनीकर्तुं शक्नोति, अमेरिकी-अर्थव्यवस्था च तत्क्षणमेव ०.८% संकुचिता भवितुम् अर्हति अन्ये देशाः प्रतिकारात्मकं उपायं कुर्वन्ति चेत् स्थितिः अधिका भविष्यति।
दीर्घकालं यावत् उच्चशुल्काः अमेरिकी-उच्चप्रौद्योगिकी-उद्योगानाम् प्रतिस्पर्धां दुर्बलं करिष्यन्ति, अमेरिकी-ऊर्जा-परिवर्तन-प्रक्रियाम् अपि प्रभावितं करिष्यन्ति । अमेरिकनचिन्तनसमूहस्य सेण्टर फ़ॉर् स्ट्रैटेजिक एण्ड् इन्टरनेशनल् स्टडीज इत्यस्य वरिष्ठसल्लाहकारः विलियम रेन्स्चः एकं लेखं लिखितवान् यत् हरितसंक्रमणे महत्त्वपूर्णानां उत्पादानाम् कृते अमेरिकादेशः चीनदेशे अवलम्बते, यथा प्रकाशविद्युत्कोशिकाः, महत्त्वपूर्णखनिजाः च वर्धिताः शुल्काः धक्कायिष्यन्ति एतेषां उत्पादानाम् मूल्यं वर्धयति तथा च अमेरिकादेशस्य जलवायुलक्ष्याणां गतिं मन्दं करोति।
अमेरिकाद्वारा व्यापारबाधानां दुरुपयोगः तुलनात्मकलाभानां आधारेण वैश्विकव्यापारविभागस्य श्रमव्यवस्थायाः अपि क्षतिं करिष्यति तथा च वैश्विक अर्थव्यवस्थायाः स्थायिविकासं प्रभावितं करिष्यति। अन्तर्राष्ट्रीयमुद्राकोषः पूर्वं एकं प्रतिवेदनं प्रकाशितवान् यत् अमेरिकादेशः व्यापारप्रतिबन्धान् निरन्तरं वर्धयति, येन अमेरिकी-वैश्विक-अर्थव्यवस्थानां कृते वर्धमानं न्यूनतायाः जोखिमाः उत्पद्यन्ते शुल्कं, गैर-शुल्क-बाधाः इत्यादयः साधनानि व्यापारं निवेशं च विकृतयन्ति, येन बहुपक्षीयव्यापारव्यवस्थायाः क्षतिः, वैश्विक-आपूर्ति-शृङ्खलायाः बाधा च भवितुम् अर्हति
कोलम्बिया विश्वविद्यालयस्य सततविकासकेन्द्रस्य निदेशकः जेफ्री सैक्सः सिन्हुआ न्यूज एजेन्सी इत्यस्मै अवदत् यत् अमेरिकादेशेन स्वस्य अन्तर्राष्ट्रीयदायित्वस्य विश्वासघातः कृतः, अन्तर्राष्ट्रीय-आर्थिक-व्यापार-नियमानाम् उल्लङ्घनं च कृतम् तथा अन्ये देशाः अन्तर्राष्ट्रीयव्यापारव्यवस्थायाः दृढतया रक्षणं कुर्वन्तु , वैश्विकव्यापारस्य मुक्ततां निर्वाहयन्तु।
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया