समाचारं

हाङ्गकाङ्गस्य अनेके स्टॉक्स् अचानकं उच्छ्रिताः!

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा ए-शेयर-बाजारः परिधीय-शेयर-बाजारः च सामान्यतया बन्दः आसीत् तदा अद्य प्रारम्भिक-व्यापारे एकदा हाङ्गकाङ्ग-समूहः १% अधिकं न्यूनः अभवत् तथापि अपराह्णे तेषां बलं प्राप्तुं आरब्धम् हैङ्ग सेङ्ग् प्रौद्योगिकीसूचकाङ्कः अधिकः अभवत्, येन v-आकारस्य विपर्ययः प्राप्तः ।

अद्यतनसमाप्तिपर्यन्तं हाङ्गकाङ्गस्य स्टॉक्स् इत्यस्य हैङ्ग सेङ्ग् सूचकाङ्कः ०.३१% वर्धमानः १७४२२.१२ अंकाः अभवत्; अद्य हाङ्गकाङ्ग-नगरस्य शेयर्स् ४७.९९ अरब हॉङ्गकॉन्ग-डॉलर्-रूप्यकाणां व्यापारः अभवत् ।

भविष्यं दृष्ट्वा बोकॉम इन्टरनेशनल् इत्यस्य नवीनतमेन शोधप्रतिवेदनेन ज्ञायते यत् हाङ्गकाङ्गस्य स्टॉक्स् अद्यतने एव ए-शेयर्स् इत्यस्मात् स्वतन्त्रतः मार्केट् तः उद्भूताः, मुख्यतया वैश्विकतरलतावातावरणस्य सुधारस्य लाभं प्राप्नुवन्ति, यत्र हरः मुख्यः चालकशक्तिः अस्ति यद्यपि जुलैमासस्य स्थूल-आर्थिक-दत्तांशैः विपण्य-भावनाः किञ्चित्पर्यन्तं दमिताः, तथापि केषाञ्चन प्रमुखकम्पनीनां मध्यावधि-प्रदर्शने सुधारेण हाङ्गकाङ्ग-समूहानां मौलिकसमर्थनं प्राप्तम्, किञ्चित् लचीलतां च दर्शितवती यथा यथा वैश्विकव्याजदरे कटौतीचक्रं आरभ्यते तथा तथा हाङ्गकाङ्गस्य स्टॉक्स् इत्यस्य तरलतायाः स्थितिसुधारस्य लाभः निरन्तरं भविष्यति इति अपेक्षा अस्ति।

बहुमूल्यधातुः उत्तमं प्रदर्शनं करोति

अन्तर्राष्ट्रीयसुवर्णमूल्यं नूतनं उच्चतमं स्तरं प्राप्नोति इति पृष्ठभूमितः अद्य हाङ्गकाङ्ग-शेयर-बजारे बहुमूल्यं धातुः उत्तमं प्रदर्शनं कृतवान्

तेषु चीनरजतसमूहः ५.२% अधिकं, शाण्डोङ्ग गोल्ड, चाइना गोल्ड इन्टरनेशनल् च ४% अधिकं, झाओजिन माइनिंग्, लिङ्गबाओ गोल्ड, जिजिन् माइनिंग् च तदनुसरणं कृतवन्तः

वार्तायां अन्तर्राष्ट्रीयसुवर्णमूल्यं नूतनं उच्चतमं स्तरं प्राप्तवान् । मार्केट्-दत्तांशैः ज्ञायते यत् अन्तिमेषु दिनेषु अन्तर्राष्ट्रीय-स्पॉट्-सुवर्णस्य मूल्यं (लण्डन्-सुवर्णस्य) अचानकं तीव्ररूपेण वर्धितम्, यत् प्रति औंसं २५८० अमेरिकी-डॉलर् इति पूर्णाङ्क-चिह्नं भङ्गं कृत्वा प्रेस-समयपर्यन्तं अधिकतमं २,५८९.२४ अमेरिकी-डॉलर् प्रति औंसं प्राप्तवान् today;the new york mercantile exchange (comex) ) मुख्यः सुवर्णस्य वायदा दिसम्बरस्य अनुबन्धः us$2,600/औंसस्य चिह्नं भङ्गं कृतवान्, अद्य अधिकतमं us$2,617.4/औंसं प्राप्तवान्, यत् तस्य सूचीकरणात् परं नूतनं उच्चतमम् अस्ति।

तस्मिन् एव काले एएनजेड्-बैङ्केन अपि नवीनतमं प्रतिवेदनं प्रकाशितम् यत् २०२५ तमस्य वर्षस्य अन्ते सुवर्णस्य मूल्यं प्रति औंसं २९०० अमेरिकी-डॉलर् यावत् भविष्यति इति अपेक्षा अस्ति ।

उद्योगस्य दृष्ट्या अन्तर्राष्ट्रीयसुवर्णमूल्यानां वृद्धिः मुख्यतया वैश्विक-आर्थिक-आँकडानां, फेडरल्-रिजर्व-द्वारा व्याजदरे कटौतीयाः अपेक्षाभिः च प्रभाविता अस्ति अमेरिकीश्रमविभागेन प्रकाशिताः अगस्तमासस्य सीपीआई-पीपीआई-आँकडाः द्वौ अपि मार्केट्-अपेक्षायाः अपेक्षया न्यूनौ आस्ताम्, ते च क्रमशः कतिपयान् मासान् यावत् पतन्ति, येन महङ्गानि दबावः न्यूनीकृतः इति सूचयति

एषा प्रवृत्तिः व्याजदरेषु कटौतीं कर्तुं फेडरल् रिजर्व् इत्यस्य बाधां दुर्बलं करोति, तथा च सामान्यतया भविष्ये व्याजदरेषु अधिकं न्यूनीकरणं भविष्यति इति अपेक्षा अस्ति तस्मिन् एव काले यूरोपीयकेन्द्रीयबैङ्कस्य व्याजदरेषु कटौतीयाः निर्णयेन सुवर्णमूल्यानां वृद्धिः अधिका अभवत् ।

गोल्डमैन् सैच्स् इत्यनेन स्वस्य नवीनतमप्रतिवेदने सूचितं यत् सुवर्णस्य वृद्धिः २०२५ तमवर्षपर्यन्तं निरन्तरं भविष्यति, तथा च २०२५ तमस्य वर्षस्य आरम्भे सुवर्णस्य मूल्यं प्रति औंसं २७०० डॉलरं लक्ष्यमूल्यं प्राप्स्यति इति अपेक्षा अस्ति

परन्तु केचन विश्लेषकाः सूचितवन्तः यत् अल्पकालीनरूपेण आर्थिकदत्तांशैः सह विपण्यभावना अद्यापि उतार-चढावः भवितुम् अर्हति, अमेरिकीनिर्वाचनस्य प्रभावेण भूराजनीतिककारकैः च सह सुवर्णमूल्ये उतार-चढावः तीव्रः भवितुम् अर्हति

समग्ररूपेण हाङ्गकाङ्ग-शेयर-बजारं दृष्ट्वा bocom international इत्यस्य नवीनतम-शोध-रिपोर्ट् दर्शयति यत् मौद्रिक-नीति-अपेक्षासु परिवर्तनस्य पृष्ठभूमितः, विशेषतः वैश्विक-केन्द्रस्य जैक्सन-होल्-वार्षिक-समागमे फेडरल् रिजर्व-अध्यक्षः पावेल्-इत्यनेन सहजतायाः स्पष्टं संकेतं प्रकाशितस्य अनन्तरम् बङ्केषु, वैश्विकजोखिमसम्पत्तयः सामान्यतया वर्धमानाः सन्ति । यथा एकं विपण्यं यत् तरलतायाः प्रति अत्यन्तं संवेदनशीलं भवति, ऐतिहासिकरूपेण न्यूनमूल्याङ्कनं भवति, अत्यन्तं लोचना च भवति, हाङ्गकाङ्ग-शेयर-बजारः पुनर्प्राप्ति-प्रवृत्तिं निरन्तरं दर्शयति

मोनार्क इन्टरनेशनल् इत्यस्य मतं यत् यथा यथा विदेशेषु केन्द्रीयबैङ्काः व्याजदरे कटौतीचक्रं आरभन्ते तथा तथा हाङ्गकाङ्गस्य स्टॉक्स् न्युमरेटर् तथा हर्ट् इत्येतयोः सुधारस्य लाभं प्राप्नुयुः। वर्तमान समये हाङ्गकाङ्ग-समूहेषु निराशावादीनां कारकानाम् पूर्णतया ध्यानं कृतम् अस्ति तथा च तेषां आवंटनव्ययस्य उच्चप्रदर्शनं भवति । विदेशेषु फेडरल रिजर्वः अस्मिन् मासे व्याजदरेषु कटौतीं कर्तुं निश्चितः अस्ति यत् हाङ्गकाङ्गस्य स्टॉक्स् कृते तरलतायां सुधारः सकारात्मकः कारकः भविष्यति।

आन्तरिकरूपेण यथा यथा परिधीयप्रतिबन्धकमौद्रिकनीतयः क्रमेण शिथिलाः भवन्ति तथा तथा घरेलुनीतिस्थानं अपि अधिकं उद्घाटितं भविष्यति, आणविकपक्षे निराशावादी अपेक्षाः च हाङ्गकाङ्ग-शेयर-बजारे पूर्णतया मूल्यं निर्धारिताः सन्ति, हाङ्गकाङ्ग-शेयर-बजारस्य मूल्य-प्रदर्शन-अनुपातः च अभवत् प्रारम्भिकपदे पर्याप्तशुद्धिकरणेन प्रकाशितम्।

अनेकाः स्टॉकाः चलन्ति स्म

अद्यत्वे हाङ्गकाङ्ग-शेयर-बजारे अपि बहवः स्टॉक्-स्थानानि सन्ति येषु महत्त्वपूर्णं परिवर्तनं जातम्, तेषां ध्यानं च आकर्षितम् । १६ सितम्बर् दिनाङ्के प्रथमः नूतनः चायपेयस्य मताधिकारः चा बैदाओ इति सत्रस्य समये १६% अधिकं वर्धितः समाप्तिपर्यन्तं १२.७४% अधिकः अभवत्, प्रतिशेयरः ४.७८ हॉगकॉग डॉलरः अभवत् ।

समाचारस्य दृष्ट्या च बैदाओ अगस्तमासे हैङ्ग सेङ्ग कम्पोजिट् इंडेक्स्, हैङ्ग सेङ्ग कम्पोजिट् लार्ज एण्ड् मिड् कैप् इंडेक्स, हैङ्ग सेङ्ग लार्ज एण्ड् मिड कैप (इनवेस्टेबल) इंडेक्स, हैङ्ग सेङ्ग् उपभोक्तृसूचकाङ्के, हैङ्ग सेङ्ग् स्टॉक् कनेक्ट् इंडेक्स् इत्यत्र च समाविष्टः आसीत् सार्वजनिकसूचनाः दर्शयति यत् चाबैडाओ इत्यस्य हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-सूचौ शेन्झेन्-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-अन्तर्गतं, शङ्घाई-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-इत्येतयोः अन्तर्गतं सम्मिलितम् अस्ति, यत् १० सितम्बर्-मासात् प्रभावी अस्ति सामान्यतया मार्केट् इत्यस्य मतं यत् हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-मध्ये समाविष्टस्य अनन्तरं चाबैदाओ-संस्थायाः अधिकाधिक-मुख्यभूमि-चीनी-निवेशकान् आकर्षयिष्यति इति अपेक्षा अस्ति, येन तरलतायाः मूल्याङ्कन-स्तरस्य च सुधारः भवितुम् अर्हति

वित्तीयदत्तांशस्य दृष्ट्या चबैदाओ अस्मिन् वर्षे प्रथमार्धे कुलराजस्वं २.३९६ अरब युआन् प्राप्तवान्, यत् मूलकम्पनीयाः कारणं शुद्धलाभं २३७ मिलियन युआन् आसीत्, वर्षे वर्षे; वर्षे ५९.७% न्यूनता समायोजितशुद्धलाभः ३९५ मिलियन युआन् आसीत्, वर्षे वर्षे ३४% न्यूनता । गुओताई जुनान् इत्यनेन दर्शितं यत् प्रथमार्धे कम्पनीयाः प्रदर्शनं अपेक्षितापेक्षया न्यूनम् आसीत् । तत्परचायविपण्ये प्रतिस्पर्धा तीव्रा अस्ति, तथा च कम्पनी एकभण्डारस्य राजस्वस्य विस्तारं निरन्तरं कुर्वन् अस्ति, तथा च उत्पादस्य आपूर्तिशृङ्खलायाः अनुकूलनस्य च प्रतीक्षां करोति।

अद्य ज़ुलोङ्ग इन्टरटेन्मेण्ट् २०% अधिकं वर्धमानः, प्रतिशेयरं १.९३ हाङ्गकाङ्ग डॉलरं प्रतिवेदितवान् ।

समाचारानुसारं, कार्ड आरपीजी मोबाईल गेम "ड्रैगन: कासेल्स गेट", स्वयं विकसितः ज़ुलोङ्ग इन्टरटेन्मेण्ट् इत्यनेन कृतः तथा च "ड्रैगन" आधिकारिकेन "ड्रैगन" एनीमेशनेन च द्वयात्मकः अधिकृतः, आधिकारिकतया १२ सितम्बर् दिनाङ्के ओपन बीटा प्रारब्धः केवलं त्रयः दिवसाः एव अयं क्रीडा न केवलं ios मुक्तक्रीडासूचौ वर्चस्वं धारयति स्म, अपितु शीर्षदशसु सर्वाधिकविक्रयितेषु ios क्रीडासु अपि भग्नः अभवत् ।

cicc इत्यनेन पूर्वं एकं शोधप्रतिवेदनं प्रकाशितम् यत् "in the name of shining" इत्यस्य मुख्यभूमिचीनसंस्करणं मार्च 2023 तमे वर्षे प्रारम्भं भविष्यति वर्तमानसमग्रं प्रदर्शनं मुख्यवस्त्रप्रक्षेपणनोड् इत्यत्र ios-क्रीडायाः सर्वोत्तमविक्रयसूची अद्यापि कर्तुं शक्नोति शीर्षदशस्तरयोः प्रवेशं कुर्वन्तु, तथा च उपयोक्तृमूलाधारः तुल्यकालिकरूपेण ठोसः अस्ति अयं उत्पादः अस्मिन् वर्षे प्रथमार्धे वर्षे वर्षे राजस्ववृद्धिं प्राप्तवान्

तदतिरिक्तं "ड्रैगन: गेट आफ् कैसेल्" इत्यस्य सार्वजनिकपरीक्षणार्थं १२ सितम्बर् दिनाङ्के विमोचनं निर्धारितम् अस्ति, कम्पनी स्वस्य अर्धवार्षिकप्रतिवेदने अपि प्रकटितवती यत् "वाकिंग् ऑन द विण्ड्" इति २०२४ तमे वर्षे प्रारम्भः भविष्यति अस्मिन् वर्षे उत्तरार्धे कम्पनीयाः राजस्वलाभप्रदर्शने एतयोः उत्पादयोः चालकप्रभावे ध्यानं दातुं अनुशंसितम्।

अद्य अपराह्णे midea real estate इत्यस्य वृद्धिः १०% अधिका अभवत् ।

वार्तानुसारं २ सितम्बर् दिनाङ्के कम्पनी विशेषा भागधारकसभा आयोजितवती, यस्मिन् ९५% मतैः पक्षे पुनर्गठनयोजना अनुमोदिता योजनायां मिडिया रियल एस्टेट् इत्यस्य इक्विटी पुनर्गठनं भवति, यत् कम्पनीयाः पूर्णस्वामित्वयुक्तस्य रियल एस्टेट् विकासव्यापारस्य सम्पत्तिअधिकारं सूचीबद्धकम्पनीतः नियन्त्रकशेयरधारकस्य नाम्नि स्थानान्तरयितुं योजनां करोति।

योजनायाः अनुसारं भौतिकवितरणव्यापारस्य नकदविचारः प्रतिशेयरं hk$5.9 इति निर्धारितः अस्ति । पूर्वलाभांशात् पूर्वं अन्तिमव्यापारदिने hk$7.35/शेयरस्य समापनमूल्यस्य आधारेण गणितं पूर्वलाभांशमूलमूल्यं hk$1.45/शेयरः अस्ति ।

प्रूफरीडिंग : लिआओ शेंगचाओ

प्रतिवेदन/प्रतिक्रिया