समाचारं

एआइ-प्रौद्योगिकी चीनीयविदेशीयसीमापार-ई-वाणिज्यस्य नूतनजीवनशक्तिं मुक्तुं साहाय्यं करोति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकं : एआइ प्रौद्योगिकी चीनीयविदेशीयसीमापारं ई-वाणिज्यस्य नूतनजीवनशक्तिं मुक्तुं साहाय्यं करोति
सिन्हुआ न्यूज एजेन्सी, बीजिंग, 16 सितम्बर
सिन्हुआ न्यूज एजेन्सी संवाददाता यांग ना
२०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-सेवा-व्यापार-मेले (अतः परं "सेवा-व्यापार-मेला" इति उच्यते) प्रदर्शनीभवने, प्रदर्शितेषु उत्पादेषु रुचिं विद्यमानाः बहवः आगन्तुकाः जेडी डॉट कॉम इराण-मण्डपस्य बूथस्य सम्मुखे एकत्रिताः आसन्
"अस्मिन् वर्षे अस्माकं बूथं प्रति बहवः अधिकाः आगन्तुकाः आगताः। ईरानी-उत्पादाः यथा केसरः, खजूरः, दमास्क-गुलाबस्य आवश्यकतैलं, नट् च चीनीयग्राहिणां कृते अधिकाधिकं लोकप्रियाः सन्ति" इति जेडी डॉट कॉमस्य इरान्-मण्डपस्य प्रमुखः चेन् शियाङ्गः अवदत्।
१५ सितम्बर् दिनाङ्के सेवाव्यापारमेलायां शौगाङ्ग उद्याने आगन्तुकाः प्रदर्शितानि उत्पादनानि दृष्टवन्तः । सिन्हुआ न्यूज एजेन्सी रिपोर्टर जू हुआन्जोङ्ग इत्यस्य चित्रम्
"गतवर्षे सेवाव्यापारमेलायां प्रारम्भात् आरभ्य ईरानीराष्ट्रीयमण्डपे सम्प्रति प्रायः १०० ब्राण्ड् उत्पादाः विक्रीताः, येन मञ्चस्य एआइ ग्राहकसेवायाः साहाय्येन प्रायः ३,००,००० युआन् इत्यस्य औसतमासिकविक्रयस्तरः निर्वाहितः and ai live broadcast अन्येषां पद्धतीनां माध्यमेन राष्ट्रियमण्डपस्य भण्डारः चीनीयग्राहकानाम् अस्माकं उत्पादैः अधिकं परिचितं कर्तुं "यातायातद्वारं" उद्घाटयति। यथा, मञ्चेन अनुकूलितः फारसी इमेज एआइ एंकरः २४ घण्टाः रोलिंग् लाइव् प्रसारणं प्रदाति न केवलं श्रमव्ययस्य अपेक्षया व्ययः बहु न्यूनः अस्ति, अपितु अथकं शॉपिंग गाइड् अपि अस्ति
jd.com इत्यस्य iran national pavilion इति चीनीय-ई-वाणिज्य-मञ्चेषु सीमापारव्यापारार्थं ai-प्रौद्योगिक्याः उपयोगस्य सूक्ष्मविश्वः अस्ति । २०२४ तमे वर्षे सेवाव्यापारमेलायां एआइ सीमापारं ई-वाणिज्यस्य प्रमुखं “लेबलं” जातम् अस्ति तथा च चीनस्य सीमापारं ई-वाणिज्यस्य नूतनजीवनशक्तिं मुक्तुं साहाय्यं कुर्वन् अस्ति
सम्प्रति देशे सर्वत्र १६५ सीमापारं ई-वाणिज्यव्यापकपायलटक्षेत्राणि स्थापितानि सन्ति । वाणिज्यमन्त्रालयस्य अन्तर्राष्ट्रीयव्यापारस्य आर्थिकसहकार्यस्य च संस्थायाः "चीनस्य ई-वाणिज्यस्य क्षेत्रीयविकासस्य बृहत् आँकडाविश्लेषणप्रतिवेदने" ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे चीनस्य सीमापारं ई-वाणिज्यस्य आयातनिर्यासः च आसीत् १.२२ खरब युआन्, वर्षे वर्षे १०.५% वृद्धिः अस्ति संस्थानां संख्या तीव्रगत्या वर्धमाना अस्ति ।
यावत्कालं यावत् भवान् उत्पादचित्रं वा कीवर्डं वा अपलोड् करोति, एआइ स्वयमेव उत्पादसूचनायाः पूर्णसमूहं जनयितुं शक्नोति, तथा च व्यापारिणां उत्पादप्रकाशनस्य समयः मूल ६० निमेषात् ६० सेकेण्ड् यावत् लघुः कृतः अस्ति स्वागतकार्यं शून्यसमयान्तरेण सह समये एव विदेशेषु ग्राहकानाम् प्रतिक्रियां दातुं शक्नोति ...एआइ परिचालनपक्षतः, आपूर्तिशृङ्खलापक्षतः, उपभोक्तृपक्षतः च गहनतया सशक्तीकरणं कुर्वन् अस्ति घरेलु ई-वाणिज्य-बाजारः, परन्तु कारकैः उत्पद्यमानानां सीमापार-ई-वाणिज्य-कठिनतानां क्षेत्रे भाषायाः, समय-अन्तरस्य, आपूर्ति-शृङ्खलायाः इत्यादीनां समस्यानां प्रभावीरूपेण समाधानं कर्तुं अपि सहायकं भवति
१२ सितम्बर् दिनाङ्के अलीबाबा अन्तर्राष्ट्रीयस्थानकेन २०२४ तमे वर्षे सेवाव्यापारसम्मेलने विदेशव्यापारस्य एआइ-समाधानस्य प्रारम्भस्य घोषणा कृता, येषु १८ सीमापारव्यापारसम्बद्धाः यथा क्रयस्रोतनिर्धारणं, बुद्धिमान् अन्वेषणं, बुद्धिमान् वितरणं, बुद्धिमान् स्वागतं, बुद्धिमान् रसदः च सन्ति of ai वैश्विकव्यापारप्रक्रियाम् अधिकं सरलीकरोति।
अलीबाबा अन्तर्राष्ट्रीयस्थानकस्य चीनसप्लायरव्यापारविभागस्य प्रमुखः लियू गुआङ्गजुन् इत्यनेन उक्तं यत् सम्प्रति ३०,००० तः अधिकाः लघुमध्यम-आकारस्य उद्यमाः अलीबाबा-अन्तर्राष्ट्रीयस्थानकस्य एआइ-व्यापारसहायकस्य उपयोगं कृतवन्तः, एआइ-अनुकूलित-उत्पादानाम् मात्रा च दशलाखाधिका अस्ति
"विदेशव्यापारस्य व्यापकः एआइ-अनुप्रयोगः अनिवारणीयः अस्ति। वयम् आशास्महे यत् एआइ-युगे डिजिटल-व्यापार-सेवासु अस्माकं उन्नतिः सेवा-व्यापार-कम्पनीनां कृते विदेशेषु गन्तुं एक-विराम-न्यूनतम-विदेश-सेवाः प्रदातुं शक्नोति, येन सेवायाः कृते नूतनं वृद्धि-बिन्दुः निर्मीयते व्यापारः।" लियू गुआङ्गजुन् अवदत्।
dunhuang.com अस्मिन् वर्षे आरम्भे "feitian" इति बृहत्-स्तरस्य सीमापारं ई-वाणिज्यस्य ऊर्ध्वाधर-प्रतिरूपं विमोचितवान्, व्यापारिणां कृते च उद्घाटितवान् । dunhuang.com group इत्यस्य सह-ceo li chun इत्यनेन उक्तं यत् वयं एतस्य प्रौद्योगिक्याः उपयोगं मञ्चस्य अन्तः ई-वाणिज्य-लिङ्कानां दक्षतां सुधारयितुम् उपयुञ्ज्महे तथा च क्रेतृविक्रेतृभ्यः जटिले, विविधे, व्यावसायिके च क्रय-आपूर्ति-वातावरणे संवादं कर्तुं सहायतां कुर्मः। "एआइ-प्रवर्तनानन्तरं पूर्वं व्यापारं कर्तुं कठिनाः परिदृश्याः अथवा व्यवहारवस्तुः सम्भवाः अभवन् । एआइ इत्यनेन कार्यक्षमतायाः गुणवत्तायाश्च सुधारः कृतः, सीमापारं ई-वाणिज्यव्यापारे च वृद्धिशीलवृद्धिः अभवत्
२०२४ तमे वर्षे सेवाव्यापारसम्मेलने कजाकिस्तानगणराज्यस्य व्यापारस्य एकीकरणस्य च मन्त्री अर्मन् शाकालियेवः परिचयं दत्तवान् यत् यदा २०२२ तमस्य वर्षस्य अन्ते कजाकिस्तानेन अलीबाबा-मञ्चे स्वस्य राष्ट्रिय-मण्डपः उद्घाटितः तदा अस्मिन् मञ्चे २९० तः अधिकाः कजाकिस्तान-कम्पनयः सन्ति .मञ्चः स्वस्य व्यवसायस्य विकासं करोति, मञ्चस्य माध्यमेन च बहूनां देशीयानां उत्पादानाम् निर्यातः भवति ।
“अन्तिमेषु वर्षेषु कजाकिस्तान-चीन-देशयोः अनेकक्षेत्रेषु सहकार्यं निरन्तरं सुदृढं जातम्, विशेषतः ई-वाणिज्यक्षेत्रे कजाकिस्तान-देशः ई-वाणिज्यक्षेत्रे चीनीयसाझेदारानाम् समृद्धानुभवस्य लाभं गृहीत्वा अधिकानि लघुमध्यम-उद्यमानि डिजिटल-विपण्ये आनयति | .
वाणिज्यमन्त्रालयस्य अन्तर्राष्ट्रीयव्यापारस्य आर्थिकसहकार्यस्य च संस्थायाः उपनिदेशकः क्यू वेइक्सी इत्यनेन उक्तं यत् ई-वाणिज्यम् एआईजीसी इत्यस्य मूलव्यापार-अनुप्रयोग-परिदृश्येषु अन्यतमं जातम् अस्ति तथा च एआइ-प्रौद्योगिक्याः पुनरावृत्तेः प्रवर्धनार्थं प्राकृतिकं मृत्तिका अस्ति। सीमापारं ई-वाणिज्यं वैश्विक-आपूर्ति-शृङ्खला-रसद-जालस्य, डिजिटल-मञ्चस्य च निर्माणं कृत्वा लघु-मध्यम-उद्यमानां कृते अन्तर्राष्ट्रीय-बाजारे प्रवेशं सुलभं करोति
स्रोतः - सिन्हुआनेट्
प्रतिवेदन/प्रतिक्रिया