समाचारं

कार्यस्य पुनः आरम्भः, उत्पादनं च प्रचलति |

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

nanhai.com news on september 16 (reporter wu yuewen) सुपर-टाइफून "मकर" वेन्चाङ्ग-नगरे स्थलप्रवेशं कृतवान्, येन स्थानीयक्षेत्रे गम्भीराः आपदाः अभवन् १६ सितम्बर् दिनाङ्के साक्षात्कारात् संवाददाता ज्ञातवान् यत् वेन्चाङ्ग-अन्तर्राष्ट्रीय-अन्तरिक्ष-नगर-उद्याने ४५ परियोजनाः निर्माणाधीनाः सन्ति, तेषु सर्वेषु पुनः कार्यं आरब्धम् अस्ति

वेन्चाङ्ग-अन्तर्राष्ट्रीय-अन्तरिक्ष-नगरे निर्माणाधीनासु सर्वासु ४५ परियोजनासु पुनः कार्यं आरब्धम् अस्ति । रिपोर्टरः वू युएवेन् इत्यस्य चित्रम्

पतितानां वृक्षाणां सफाईं कृत्वा दिवसान् यावत् वेन्चाङ्ग-अन्तर्राष्ट्रीय-अन्तरिक्ष-नगरस्य "त्रीणि क्षैतिजानि पञ्च च लम्बवत्" मुख्यमार्गजालं पूर्वस्वच्छतायां पुनः आगतं उद्याने उपग्रह-उद्योग-शृङ्खला-परियोजनानि रिपोर्टरस्य नेत्रयोः सम्मुखे "मोतीनां" तारवत् पङ्क्तिबद्धाः सन्ति: उपग्रह-संयोजन-संयंत्रम् - उपग्रह-अनुसन्धान-विकास-केन्द्र-परियोजना - दूर-संवेदन-उपग्रह-परियोजना - चीनी-विज्ञान-अकादमी-अन्तरिक्ष-प्रयोगशाला वेन्चाङ्ग-आधारः "मकर"-तूफानेन प्रभावितः उपग्रह-संयोजन-परीक्षण-संयंत्र-परियोजना-विभागः मुख्यभवनस्य काच-द्वाराणि, खिडकयः च क्षतिग्रस्ताः अभवन्, तथा च कोटि-कोटि-युआन्-व्ययस्य रोलिंग-शटर-द्वारस्य क्षतिः अभवत् परियोजनायाः सामान्यठेकेदारः चीनरेलवे क्रमाङ्कस्य ११ ब्यूरो इत्यस्य प्रभारी सम्बद्धः व्यक्तिः अवदत् यत् वर्तमानहानिः सामान्यतया नियन्त्रणे अस्ति तथा च कार्याणि पुनः आरब्धानि एकदा केचन निर्माणसामग्रीः स्थापिताः भवन्ति तदा शीघ्रमेव पूर्णनिर्माणप्रगतिः पुनः आरभ्यते।

ततः संवाददाता हैनन् इन्टरस्टेलर ग्लोरी स्पेस लॉन्च टेक्नोलॉजी कम्पनी लिमिटेड् इत्यत्र आगतः सम्प्रति पुनः उपयोगयोग्यस्य तरलरॉकेटस्य पुनः उपयोगस्य कारखानस्य परीक्षणस्य आधारस्य च आपदापश्चात् पुनर्निर्माणकार्यं प्रचलति। "अस्माकं सर्वे कर्मचारीः स्थाने सन्ति, १० दिवसेषु सामान्यकार्यं उत्पादनं च कर्तुं शक्नुमः इति वयं अपेक्षामहे।" हैनान् वाणिज्यिक-अन्तरिक्ष-प्रक्षेपण-स्थलस्य परीक्षण-प्रक्षेपण-नियन्त्रण-भवने संवाददाता दृष्टवान् यत् अत्र द्वितीय-क्रमाङ्कस्य परीक्षण-प्रक्षेपण-कमाण्ड-हॉलः आपदापूर्व-स्थितौ पुनः स्थापितः अस्ति

"मकर" तूफानेन प्रभावितः द्वितीयक्रमाङ्कस्य परीक्षणप्रक्षेपणकमाण्डहॉलस्य खिडकीकाचस्य भागः उड्डयनवस्तूनि भग्नाः अभवन्, येन हॉलमध्ये वायुः वर्षा च प्रवहति स्म, तस्य हस्तेन विच्छेदनस्य आवश्यकता आसीत् यन्त्राणां सुरक्षां सुनिश्चित्य मरम्मतं, आर्द्रीकरणम् इत्यादीनि सामान्यप्रयोगाय हॉलस्य अन्तःभागस्य अपि स्वच्छता आवश्यकी भवति। प्रक्षेपणकम्पन्योः सूचनासञ्चारकार्यालयस्य निदेशकः युआन् युआन् इत्यनेन उक्तं यत् विगतदिनेषु कर्मचारिणः सचेतनतया "मरम्मतकर्ता", "पोर्टर्", "स्वच्छता" च इति कार्यं कृतवन्तः, तथा च पुनर्स्थापनार्थं केवलं एकसप्ताहः एव समयः अभवत् २ क्रमाङ्कस्य कमाण्ड हॉलस्य कार्याणि। सम्प्रति प्रथमक्रमाङ्कस्य परीक्षणप्रक्षेपणकमाण्डहॉलस्य पूर्णतया मरम्मतं क्रियते, यस्य भृशं क्षतिः अभवत् ।

"वेन्चाङ्ग-अन्तर्राष्ट्रीय-अन्तरिक्ष-नगरे ४५ परियोजनानि निर्मिताः सन्ति, येषु सर्वेषु पुनः कार्यं आरब्धम् अस्ति । वर्तमानकाले प्रत्येकस्मिन् परियोजनायां १२०० तः अधिकाः जनाः कार्यं कर्तुं प्रत्यागताः, २०० तः अधिकाः उपकरणानि च पुनः कार्यं आरब्धवन्तः वेन्चाङ्ग-अन्तर्राष्ट्रीय-अन्तरिक्ष-नगर-प्रशासन-ब्यूरो-इत्यस्य उपनिदेशकः अवदत् यत् आपदाया: अनन्तरं उद्याने उद्यमानाम् सुरक्षायाः मार्गदर्शनार्थं कार्यस्य उत्पादनस्य च क्रमेण पुनः आरम्भं कर्तुं ते शीघ्रमेव उत्तरदायित्वस्य समेकनार्थं विशेषकार्यसमूहस्य स्थापनां कृतवन्तः, "दैनिक प्रेषणं दैनिकं च प्रतिवेदनं" प्रणालीं कार्यान्वितुं, "कार्यसूचिकायाः ​​पुनः आरम्भः" तथा "माङ्गसूची" प्रबन्धनं कार्यान्वितुं, तथा च आपदापश्चात् विविधपुनर्प्राप्तिः कार्यस्य उत्पादनकार्यस्य च पुनः आरम्भस्य समन्वयः

(नन्है डॉट कॉम) ९.

प्रतिवेदन/प्रतिक्रिया