समाचारं

चन्द्रस्य पृष्ठभागस्य नमूना "प्रकाशनीयः" अस्ति।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी समाचारः : १.अस्मिन् वर्षे जूनमासस्य २५ दिनाङ्के चन्द्रस्य दूरभागस्य नमूनानि गृहीत्वा पुनः आगत्य चन्द्रस्य दूरभागात् विश्वस्य प्रथमं चन्द्रमृदामृदा नमूनानां समूहं पुनः आनयत्, यस्य कुलम् १,९३५.३ ग्रामः अभवत्
एतानि नमूनानि सम्प्रति चीनीयविज्ञान-अकादमीयाः राष्ट्रिय-खगोलीय-वेधशालायाः कृते स्थापितानि सन्ति, यत् राष्ट्रिय-अन्तरिक्ष-प्रशासनेन वितरितस्य चन्द्र-अन्वेषण-परियोजनायाः भू-अनुप्रयोग-प्रणाल्याः उत्तरदायी अस्ति तदनन्तरं एतेषां नमूनानां संसाधनं कृत्वा वैज्ञानिकानां कृते अध्ययनार्थं उपलब्धं भविष्यति। वैज्ञानिकसंशोधकाः चन्द्रस्य विषये अधिकानि सूचनानि आनयन्ति, तस्य रहस्यानि च अनावरणं करिष्यन्ति इति अपि वयं प्रतीक्षामहे ।
चाङ्ग'ए ६: चन्द्रं प्रति उड्डीयमानस्य चतुरस्य डिजाइनस्य चन्द्रस्य पृष्ठभागे "पर्दे" प्रकाश्यते
यदा कदापि भवन्तः मध्यशरदमहोत्सवे चन्द्रस्य प्रशंसाम् कुर्वन्ति तदा कदाचित् भवन्तः एकं प्रश्नं चिन्तयन्ति यत् चन्द्रस्य दूरभागः कीदृशः भवति? अस्मिन् वर्षे मम देशेन प्रक्षेपितं चाङ्ग'ए-६ चन्द्रस्य दूरभागं सफलतया प्राप्य मानवजातेः प्रथमं चन्द्रस्य दूरपार्श्वस्य नमूना पुनः आनयत्। चीनस्य अन्तरिक्ष-इतिहासस्य तकनीकीदृष्ट्या उन्नततमानां चन्द्र-अन्वेषण-अभियानानां मध्ये एकः इति नाम्ना चाङ्ग-६-अभियानं कियत् कठिनम् अस्ति ? चाङ्ग’ए-६ इत्यस्य चन्द्रयात्रायाः डिजाइनरस्य योजनां शृणोमः ।
२५ जून दिनाङ्के १४:०७ वादने चाङ्ग'ए-६ प्रत्याहारः चन्द्रस्य दूरभागस्य मानवतायाः प्रथमं नमूनाम् आदाय आन्तरिकमङ्गोलिया-देशस्य सिजिवाङ्ग-बैनर्-नगरे समीचीनतया अवतरत्
चाङ्ग-६ मूलतः चाङ्ग-५ इत्यस्य बैकअपः आसीत्, परन्तु चाङ्ग-५ इत्यस्य विपरीतम् चाङ्ग-६ चन्द्रस्य पृष्ठभागं प्रति मिशनं कृतवान्, येन अभियांत्रिकी-निर्माणस्य कृते बहवः नवीनाः आवश्यकताः अग्रे स्थापिताः
चीनस्य एयरोस्पेस् विज्ञानं प्रौद्योगिकीनिगमस्य झाङ्ग वु इत्यनेन उक्तं यत्, “अस्मिन् मिशनेन न केवलं चन्द्रस्य पृष्ठभागात् नमूनानां प्रत्यागमनस्य नूतनं लक्ष्यं पूर्णं कर्तव्यं भवति, अपितु अधिकानि बैकअप-उत्पादाः अपि विचार्यन्ते ये मूल-चाङ्ग-५, निर्माणं उत्तराधिकारं प्राप्नुवन्ति एतादृशं तान्त्रिकदृष्ट्या कठिनं मिशनम् इदम् अधिकं कठिनम् अस्ति।”
झाङ्ग वु इत्यनेन उक्तं यत् न केवलं समग्ररूपेण परिकल्पना कठिना अस्ति, अपितु यदि भवान् अस्मिन् समये चन्द्रस्य दूरभागे अवतरितुं नमूनाकरणं च कर्तुम् इच्छति तर्हि चन्द्रस्य दूरभागे परिस्थितौ परिवर्तनस्य अनुकूलतां स्वीकुर्वीत इति अपि। यथा - चन्द्रस्य पृष्ठभागे नूतनं अवरोहणक्षेत्रम् अस्मिन् समये अधिकं उष्ट्रं भवति, चन्द्रमृदाया: भूवैज्ञानिकसंरचना च अस्पष्टा अस्ति, येन नमूनाकरणस्य कठिनता अपि वर्धते तदतिरिक्तं चन्द्रस्य पृष्ठभागः प्रत्यक्षतया संवादं कर्तुं न शक्नोति तथा च रिलेतारकाणां योजनं आवश्यकं भवति तदा डिटेक्टरेन रिलेतारकाणां आवश्यकतानुसारं अनुकूलनं करणीयम् तकनीकीस्थितौ परिवर्तनं अपि एकं आव्हानं भवति तथा च तेषां अनुकूलतां प्राप्तुं पूर्वं पूर्णसत्यापनं सज्जतां च आवश्यकी भवति समग्रव्यवस्थायाः आवश्यकतां प्रति।
झाङ्ग वु इत्यनेन उक्तं यत् "रिलेसञ्चारविफलतायाः सन्दर्भे वयं कार्यस्य डिजाइनं विचारितवन्तः। प्रथमं अस्माकं ड्रिलिंगसाधनं रिलेसञ्चारं विना स्वतन्त्रतया ड्रिलिंगं कथं सम्पन्नं कर्तुं शक्नोति, ततः वयं बहुविधकार्यस्थितयः कृतवन्तः? डिजाइनं कृतवन्तः।
तदतिरिक्तं चन्द्रस्य पृष्ठभागस्य चन्द्रपृष्ठस्य च भिन्नप्रकाशस्य कारणात् चाङ्ग'-६ इत्यनेन चन्द्रं प्रति गच्छन् प्रथमवारं नवीनं प्रतिगामी कक्षायाः डिजाइनं स्वीकृतम्
स्रोतः सीसीटीवी डॉट कॉम
प्रतिवेदन/प्रतिक्रिया