समाचारं

जर्मनमाध्यमाः : अमेरिकादेशः जर्मनीदेशे "डार्क ईगल" इति अतिध्वनिक्षेपणानि नियोजयिष्यति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १६ सितम्बर् दिनाङ्के वृत्तान्तः जर्मनीदेशस्य डेर् स्पीगेल् इति जालपुटे १२ सितम्बर् दिनाङ्के ज्ञापितं यत् २०२६ तमे वर्षे जर्मनीदेशे ये कतिपयेषु अमेरिकीसैन्यशस्त्रेषु नियोजिताः भविष्यन्ति तेषु "डार्क ईगल" इति हाइपरसोनिक-क्षेपणास्त्रस्य दूरी सर्वाधिकं दीर्घा अस्ति अमेरिकीसैन्यविशेषज्ञः एण्ड्रयू फिकेट् अमेरिकीकाङ्ग्रेस-संशोधनसेवायाः कृते प्रतिवेदने लिखितवान् यत् "डार्क ईगल" इत्यस्य व्याप्तिः प्रायः २८०० किलोमीटर् यावत् अस्ति लण्डन्-नगरस्य अन्तर्राष्ट्रीय-रणनीतिक-अध्ययन-संस्थायाः विशेषज्ञद्वयं टिमोथी राइट्, डग्लस् बैरी च अस्य अमेरिकन-शस्त्रस्य व्याप्तिः ३००० किलोमीटर्-अधिकः इति अपि मन्यते अस्य अर्थः अस्ति यत् जर्मनीदेशात् प्रक्षेपिताः एतादृशाः क्षेपणास्त्राः मास्कोसहितस्य रूसस्य अन्तःस्थेषु लक्ष्येषु आक्रमणं कर्तुं शक्नुवन्ति ।

अमेरिकीराष्ट्रपतिः बाइडेन्, जर्मनीदेशस्य चान्सलर श्कोल्ज् च जुलैमासे वाशिङ्गटननगरे नाटो-शिखरसम्मेलनस्य समये जर्मनीदेशे अमेरिकीदीर्घदूरपर्यन्तं शस्त्राणि नियोक्तुं निश्चयं कृतवन्तौ यत् "निवारणं रक्षां च" इति उपायः यदि निर्णयः सत्यः एव तिष्ठति तर्हि तस्य अर्थः अस्ति यत् १९८० तमे दशके प्रथमवारं जर्मनीदेशे अमेरिकी-भू-आधारित-मध्यम-परिधि-शस्त्राणि नियोजिताः भविष्यन्ति । "डार्क ईगल" इत्यस्य अतिरिक्तं "टोमाहॉक्" क्रूज्-क्षेपणास्त्रस्य अपि परिनियोजनस्य योजना अस्ति ।

समाचारानुसारं "डार्क ईगल" प्रक्षेपणानन्तरं प्रायः ४०० किलोमीटर् ऊर्ध्वतां यावत् उड्डीय ध्वनिस्य ५ गुणाधिकवेगेन लक्ष्यं प्रति त्वरितम् आगन्तुं शक्नोति । तस्य विपरीतम् क्रूज-क्षेपणास्त्राः मन्दतरं न्यून-उच्चतायां च उड्डीयन्ते : उदाहरणार्थं टोमाहॉक्-इत्यस्य शीर्षवेगः प्रतिघण्टां प्रायः ९०० किलोमीटर्, न्यूनतमं उड्डयनस्य ऊर्ध्वता च प्रायः ३० मीटर् भवति विशेषज्ञाः अस्य व्याप्तिः १५०० किलोमीटर् तः १६०० किलोमीटर् यावत् इति अनुमानयन्ति, परन्तु २५०० किलोमीटर् यावत् व्याप्तिः अस्ति इति मॉडलः पूर्वमेव उपलब्धः इति कथ्यते

यद्यपि अमेरिका-जर्मनी-देशयोः कृते सम्झौते केवलं अस्पष्टतया उक्तं यत् जर्मनीदेशे नियोजितुं योजनाकृतानां "टोमाहॉक्", "स्टैण्डर्ड्"-६ च क्षेपणास्त्रानाम् अतिरिक्तं "सम्प्रति विकासाधीनानि अतिसोनिकशस्त्राणि" अपि सन्ति, परन्तु शस्त्रनियन्त्रणम् of the university of hamburg in germany शोधनिदेशकः ulrich kühn इत्यादयः विशेषज्ञाः निश्चिन्ताः सन्ति यत् सम्झौते उल्लिखितं अतिध्वनिशस्त्रं "dark eagle" इति

म्यूनिखनगरस्य बुण्डेस्वेर् विश्वविद्यालयस्य क्षेपणास्त्रविशेषज्ञः मार्कस शिलरः अवदत् यत् - "विस्बाडेन्-नगरे स्थितस्य अमेरिकीसैन्यस्य 'डार्क हॉक्' इत्यनेन सुसज्जितस्य सम्भावना अस्ति इति वयं भिन्न-भिन्न-स्रोताभ्यः ज्ञातवन्तः यत् अमेरिकी-सैन्यं अवलम्बितुं शक्नोति इति on "डार्क ईगल" आश्चर्यजनकं आक्रमणं प्रारभते यतोहि एतत् अमेरिकन-अतिध्वनि-शस्त्रं एतादृशे ऊर्ध्वतायां उड्डीयेतुं शक्नोति यत् विभिन्नैः क्षेपणास्त्र-रक्षा-प्रणालीभिः आहतं कर्तुं न शक्यते

अयं क्षेपणास्त्रविशेषज्ञः मन्यते यत् अमेरिकीसैन्यं युद्धकाले क्षेपणास्त्रस्थानकात् विस्बाडेन् इत्यस्मात् "डार्क ईगल", "टोमाहॉक्" अथवा "स्टैण्डर्ड"-६ इति प्रक्षेपणं कर्तुं असम्भाव्यम्, परन्तु प्रक्षेपणात् पूर्वं जर्मनीदेशस्य अन्येषु स्थानेषु क्षेपणानि नियोजयिष्यति एतेन तत् भवति शत्रुणां कृते तस्य स्थानं ज्ञातुं कठिनम्। (वाङ्ग किङ्ग् इत्यनेन संकलितम्)