समाचारं

जापानदेशः यूरोपीयबहुराष्ट्रीयसैन्यअभ्यासेषु सम्मिलितः भवति, भारत-प्रशांतस्य स्थितिः च अधिकाधिकं जटिला भवति丨सैन्यम्

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य २२ दिनाङ्के जापानदेशस्य कानागावा-प्रान्ते सैन्य-अभ्यासेषु भागं ग्रहीतुं सज्जं कुर्वन् इटालियन-देशस्य "कैवर्"-विमानवाहक-पोतः योकोसुका-अड्डे (विजुअल् चाइना/फोटो) स्थगितम्

२०२४ तमे वर्षे अगस्तमासस्य २७ दिनाङ्कात् २९ दिनाङ्कपर्यन्तं जापानस्य समुद्रीयस्वरक्षासेना कान्टो-नगरस्य दक्षिणदिशि ओकिनावा-नगरस्य पूर्वदिशि च जलेषु आस्ट्रेलिया-इटली-जर्मनी-फ्रांस्-देशयोः नौसेनाभिः सह संयुक्तप्रशिक्षणं कृतवती इदं संयुक्तप्रशिक्षणं जापानसमुद्रीआत्मरक्षाबलस्य सामरिकक्षमतासुधारार्थं जापानसमुद्रीआत्मरक्षाबलस्य सहभागिदेशानां नौसेनायाश्च सहकार्यं सुदृढं कर्तुं च इति कथ्यते।

जापानस्य समुद्रीयस्वरक्षाबलेन हेलिकॉप्टर-फ्रीगेट् "इजुमो" इति विमानं प्रेषितम्, तथैव पनडुब्बीः, पी-१ गस्तीविमानाः च प्रेषिताः । इटलीदेशस्य विमानवाहकपोतः "कावौर्" इति प्रथमवारं समुद्रीयस्वरक्षाबलस्य योकोसुका-अड्डे अगस्तमासस्य २२ दिनाङ्के गोदं कृतवान्, तथैव जर्मनी-फ्रांस्-इटली-देशयोः फ्रीगेट्-विमानाः, आस्ट्रेलिया-देशस्य विध्वंसकाः च प्रशिक्षणे भागं गृहीतवन्तः प्रशिक्षणसामग्रीषु वायुरक्षा, पनडुब्बीविरोधी, समुद्रीसमन्वयः इत्यादयः सन्ति अमेरिकी नौसेना अस्मिन् संयुक्तप्रशिक्षणे भागं न गृहीतवती । अस्य कदमस्य उद्देश्यं जापान-यूरोपीय-देशयोः मध्ये तथाकथितस्य "स्वतन्त्रस्य मुक्तस्य च भारत-प्रशांत"-दृष्टेः संयुक्तरूपेण साकारीकरणाय सहकार्यस्य सुदृढीकरणं प्रकाशयितुं वर्तते |.

भारत-प्रशांतक्षेत्रे यूरोपीयसैनिकैः सह संयुक्तसैन्य-अभ्यासः प्रथमवारं न भवति -रक्षाबलेन एकत्र प्रशिक्षण-अभ्यासानां श्रृङ्खलां कृत्वा भारत-प्रशांतक्षेत्रे त्रिपक्षीयवायुसेनाः प्रथमवारं नियोजिताः। जर्मनी-स्पेन्-देशयोः यूरोफाइटर-टाइफन्-विमानानि प्रेषितानि, फ्रान्स्-देशः च राफेल्-युद्धविमानानि प्रेषितवन्तौ, तत्रैव अनेकाः परिवहनविमानानि, विमानटैङ्कर-यानानि, शतशः कर्मचारिणः च प्रेषितवन्तौ वायुआत्मरक्षासेना फ्रान्सदेशेन सह अभ्यासेषु भागं ग्रहीतुं एफ-२ युद्धविमानानि नियोजितवती, स्पेन्-जर्मनी-देशयोः सह अभ्यासेषु भागं ग्रहीतुं एफ-१५ युद्धविमानानि नियोजितवती २०२४ तमे वर्षे आरम्भे यूनाइटेड् किङ्ग्डम्-जापान-देशयोः अपि भविष्ये संयुक्तसैन्य-अभ्यासस्य निरन्तर-नियमितीकरणस्य अन्तिमरूपं कृत्वा प्रथम-नौसेना-वायुसेना-अभ्यासस्य आरम्भः अभवत्

एषा स्थितिः एतावता दुर्लभा यत् शीतयुद्धकाले अपि एषा न अभवत् । पूर्वं अमेरिकीवैश्विकरणनीत्यानुसारं भारत-प्रशांतक्षेत्रे यूरोपे च स्वतन्त्राः श्रमविभागाः आसन् । शीतयुद्धात् परं संयुक्तराज्यसंस्थायाः एषा व्यवस्था वस्तुतः द्वितीयविश्वयुद्धकाले यूरोपदेशाय प्राथमिकताम् अददात् इति सामरिकजडतां निरन्तरं करोति । तत्कालीनस्य वैश्विक-अर्थव्यवस्थायाः परिमाणं दृष्ट्वा यूरोपः अद्यापि विश्वस्य आर्थिक-कोरक्षेत्रम् आसीत्, एशिया-देशे च समुद्रे अमेरिकी-नौसेनायाः आव्हानं कर्तुं शक्नुवन्तं बलं नासीत् तस्मिन् समये सोवियत-प्रशान्त-बेडा अपि अमेरिकी-विमानवाहक-युद्धसमूहस्य पुरतः किञ्चित् दुर्बलम् आसीत्, पनडुब्बी-बलं च अत्यन्तं संकीर्ण-समुद्रक्षेत्रे अमेरिकी-जापान-नौसेनाभिः परितः आसीत्, तस्य भङ्गः कठिनः आसीत् अतः भारत-प्रशांतक्षेत्रे अमेरिका-देशः तस्य मित्रराष्ट्राणि च नाटो-सदृशं अत्यन्तं समन्वितं सैन्यसङ्घं न निर्मान्ति ।

परन्तु अन्तिमेषु वर्षेषु "एशियाई नाटो" इति अवधारणायाः बहुधा उल्लेखः भवति तथापि संरचनात्मकदृष्ट्या एषा सम्भावना तावत्पर्यन्तं अधिका नास्ति -प्रशांतप्रदेशः अतीव विषमः अस्ति। जापान-दक्षिणकोरिया-देशयोः यूरोपे प्रथम-स्तरस्य वर्गीकरणं कर्तुं शक्यते, तेषां औद्योगिकबलं च दृढं भवति, परन्तु ऐतिहासिक-आक्रोशानां कारणात् तस्य एकीकरणं कठिनम् अस्ति दक्षिणपूर्व एशियायां फिलिपिन्स् इत्यादिषु अमेरिकी-मित्र-राष्ट्रेषु सैन्यबलं यत् किमपि नास्ति तस्मात् श्रेष्ठं भवति तेषु अधिकांशः कृषि-देशाः सन्ति, औद्योगिक-आधारस्य अभावः च अस्ति, तेषां सामर्थ्यं च बहुदूरे अस्ति, येन संयुक्त-कार्यक्रमाः कर्तुं कठिनं भवति अनेन भारत-प्रशांतक्षेत्रे अमेरिका-पश्चिमयोः सैन्यनियोजनं जातम्, यया सदैव संरक्षकशैली-व्यवस्था स्वीकृता अर्थात् अमेरिका-देशः अथवा तस्य शक्तिशालिनः मित्रराष्ट्राणि रक्षकस्य भूमिकां निर्वहन्ति प्रदेशे पूर्णसेवकसेनारूपेण कार्यं कुर्वन्ति। इदानीं भारत-प्रशांतक्षेत्रे तुल्यकालिकरूपेण शक्तिशालिनौ जापान-दक्षिणकोरिया-देशौ अपि सम्पूर्णे शीतयुद्धे अमेरिका-देशस्य कृते समर्थकभूमिकां एव कर्तुं शक्नुवन्ति

पूर्वं दक्षिणपूर्व एशियायाः देशैः निर्मितः आसियान-सङ्घः दक्षिण-प्रशान्त-सागरे सैन्य-सङ्घटनं स्थापयितुं प्रयतते स्म तथापि म्यान्मार-आदयः केचन देशाः दीर्घकालं यावत् गृहयुद्धे सन्ति, ते च कर्तुं असमर्थाः आसन् नाटो इव समन्विताः कार्याणि कुर्वन्ति अतः सैन्यगुणाणाम् अपेक्षया राजनैतिकगुणाः अधिकाः सन्ति ।

परन्तु यथा यथा अमेरिकादेशः स्वस्य सामरिकं ध्यानं एशिया-प्रशांतदेशं प्रति स्थापयति तथा तथा तस्य क्षेत्रे स्वसहयोगिनां सैन्यशक्तिं एकीकृत्य स्थापयितव्यम् । अस्मिन् सन्दर्भे जापानदेशाय भारत-प्रशांतक्षेत्रे नूतना रक्षकभूमिका अमेरिका-देशेन नियुक्ता अस्ति । यतो हि पूर्व एशियायां दक्षिणपूर्व एशियायां अपि अमेरिकादेशस्य सहकारिणां सैन्यबलम् अद्यापि तुल्यकालिकरूपेण दुर्बलम् अस्ति, अतः अस्मिन् क्षेत्रे अधिकबलवन्तः बहिः नगरसहकारिणः प्रवेशः आवश्यकः - अत्र च यूरोपः आगच्छति।

यद्यपि रूस-युक्रेनयोः मध्ये संघर्षेण यूरोपे तनावपूर्णसुरक्षास्थितिः उत्पन्ना, तथापि रूसस्य नौसैनिकशक्तिः सम्प्रति अत्यन्तं दुर्बलः इति दृश्यते कृष्णसागरस्य बेडायाः अस्तित्वं केवलं नामधेयेन निवृत्तम् अस्ति, बाल्टिक-बेडाः च स्वीडेन-देशेन पूर्णतया परितः अभवन् अद्यतने नाटो-देशे सम्मिलिताः फिन्लैण्ड्-देशस्य अस्मिन् क्षेत्रे शिष्टा नौसैनिकशक्तिः नास्ति । अस्य नौसैनिकशक्तिः स्वाभाविकतया चलबलरूपेण गण्यते यत् संयोजितुं शक्यते, एशिया-प्रशांतदेशं प्रति तिर्यक् कर्तुं शक्यते च । यूरोपीयदेशाः चीन-देशेन सह रूस-युक्रेन-विषये व्यापारविवादेषु च सिद्धान्तगताः मतभेदाः सन्ति अतः ते राजनैतिकदृष्ट्या पक्षं चयनं न कृत्वा अमेरिकादेशस्य समर्थनं कर्तुं आरब्धाः।

पञ्चराष्ट्रस्य अस्मात् सैन्यअभ्यासात् द्रष्टुं शक्यते यत् जापानस्य समुद्रीयशक्तिः अमेरिका-देशेन सह सहकारिणात् क्षेत्रीय-नेतृत्वेन परिवर्तते यः अन्येषां मित्रराष्ट्रानां समन्वयं कृत्वा एकत्र युद्धं कर्तुं शक्नोति, एतत् एतादृशं वस्तु भवति यत् शीतयुद्धे अकल्पनीयम् आसीत् | एकं वास्तविकं । यथा यथा वैश्विकसुरक्षास्थितिः क्षीणतां गच्छति तथा तथा भारत-प्रशांतक्षेत्रे सैन्यगठबन्धनस्य प्रमाणं अधिकाधिकं भविष्यति, यूरोप-जापानयोः सैन्यसमन्वयः अधिकवारं समीपस्थः च भविष्यति, अस्माभिः च अत्यन्तं सजगता भवितुमर्हति |.