समाचारं

चन्द्रः पूर्णः अस्ति ! किङ्ग्डाओ कृषिविश्वविद्यालयः हैडु महाविद्यालयः छात्राणां कृते अनन्यमध्यशरदमहोत्सवस्य उपहारपैकेजं प्रेषयति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के अपराह्णे यदा मध्यशरदमहोत्सवः समीपं गच्छति तदा किङ्ग्डाओ कृषिविश्वविद्यालयस्य हैडुमहाविद्यालयेन सर्वेषां छात्राणां कृते चन्द्रकेक्स्, फलैः च पूरितानि मध्यशरदस्य उपहारपुटकानि वितरितानि, येन छात्राणां कृते प्रेम, उष्णता च प्रेषिता।
वितरणस्थले प्रत्येकमहाविद्यालयस्य शिक्षकाः छात्रनेतारः च प्रत्येकं छात्राय भारी उपहारपुटं वितरितवन्तः। उपहारपैके द्रवकस्टर्ड्, नट्स् तथा पञ्चगुटिका, कमलबीजपेस्ट् तथा अण्डस्य पिष्टिका, मधु प्रेम्णा रक्तबीन् इत्यादीनि विविधस्वादयुक्तानि चन्द्रकेक्स् विभिन्नछात्राणां रसगुल्मान् मिलितुं शक्नुवन्ति सेबं, कदलीफलं, संतरं, कियुयुए नाशपाती च मधुरं, स्वादिष्टं, पौष्टिकं, स्वस्थं च भवति । उपहारपुटं प्राप्य छात्राणां मुखं प्रसन्नस्मितेन पूरितम् आसीत्, केचन छात्राः तत्क्षणमेव परिवारेण मित्रैः च सह साझां कर्तुं छायाचित्रं गृहीतवन्तः, केचन छात्राः तु पुटं उद्घाट्य स्वादनं कर्तुं प्रतीक्षां कर्तुं न शक्तवन्तः। छात्राः सर्वे अवदन् - "मध्यशरदमहोत्सवस्य उपहारसमूहस्य कृते वयं विद्यालयस्य अतीव कृतज्ञाः स्मः। विद्यालयस्य परिचर्या अस्मान् सशक्तं उत्सवस्य वातावरणं गृहस्य उष्णतां च अनुभवति स्म। वयं बहु स्पृष्टाः स्मः!
चन्द्रः पूर्णः अस्ति, "केकः" भवतः हृदयं व्यञ्जयति। प्रत्येकं उपहारपुटं न केवलं चन्द्रकेक्सस्य मधुरफलगन्धेन परिपूर्णं भवति, अपितु विद्यालयस्य परिचर्यायाः, छात्राणां कृते शुभकामनाभिः च परिपूर्णम् अस्ति। २०२० तमे वर्षात् विद्यालयेन मध्यशरदमहोत्सवः, ड्रैगनबोट् महोत्सवः इत्यादिषु अनेकेषु पारम्परिकेषु उत्सवेषु छात्राणां कृते अवकाशदिवसस्य उपहाराः आशीर्वादाः च सज्जीकृताः सन्ति पूर्णसंस्कारस्य भावेन पारम्परिकं चीनीयमहोत्सवस्य वातावरणं निर्मितम्, छात्राणां भावनानां संवर्धनं कृतम् स्वगृहस्य देशस्य च विषये, तेषां सांस्कृतिकविश्वासं वर्धयति स्म, सांस्कृतिकविरासतां च प्रवर्धयति स्म । लघु उपहाराः विद्यालयस्य गहनं मानवतावादी परिचर्याम् अन्तर्भवति विद्यालयः प्रत्येकं हैयुआन् छात्रं उष्णं कर्तुं निष्कपटं व्यावहारिकं च कार्याणि कृत्वा "जन-उन्मुखं" विद्यालय-सञ्चालन-दर्शनं कार्यान्वितं करोति।
स्रोत: क़िंगदाओ कृषि विश्वविद्यालय हैडू विज्ञान
प्रतिवेदन/प्रतिक्रिया