समाचारं

qixi festival fashion|जर्मनीदेशे नील-कालर-कार्यस्य अनुभवं कुर्वन्तु

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतवर्षे जर्मनीदेशस्य मध्यविद्यालये बालकाः श्रुतवन्तः यत् सम्पन्नकुटुम्बानां सहपाठिनः ग्रीष्मकालीनावकाशे चतुर्सप्ताहं यावत् सुपरमार्केटगोदामे कार्यं कृत्वा प्रायः ८०० यूरो अर्जितवन्तः, ते च एकवारं प्रयतितुं इच्छन्ति स्म परन्तु सहपाठी उक्तवान् यत् एतत् मलिनं दुर्गन्धितं च अस्ति, सहकारिणः अपि मित्रवतः न सन्ति, अतः सः पुनः तत्र गन्तुं न इच्छति स्म । अहं मम बालकान् प्रोत्साहयामि यत् ते एकवारं प्रयतन्ते, समाजे अधिकं सम्पर्कं कुर्वन्तु, धनं प्राप्तुं परिश्रमस्य अनुभवं कुर्वन्तु तत्र कोऽपि हानिः नास्ति। बालकः सहपाठिना दत्तं व्यापारपत्रं बहिः कृत्वा मानवसंसाधनविभागस्य निदेशिकां अनियाम् आहूतवान् सा उत्साहेन अवदत् यत् सः शनिवासरे गन्तुं शक्नोति। मम बालस्य सहपाठिनां प्रबलाः नकारात्मकटिप्पण्याः विषये अहं जिज्ञासुः अस्मि। जर्मनीदेशस्य औद्योगिककम्पनीनां कार्यालयेषु अहं कार्यं कृतवान् यत् मया दृष्टाः कार्यशालाः, गोदामाः च तुल्यकालिकरूपेण स्वच्छाः, व्यवस्थिताः, व्यवस्थिताः च आसन्, मम सहकारिणः च तुल्यकालिकरूपेण मैत्रीपूर्णाः, शिष्टाः च आसन् अस्य सुप्रसिद्धस्य उच्चमूल्यकस्य च सुपरमार्केटशृङ्खलायाः गोदामः कियत् "मलिनः दुर्गन्धितः" इति द्रष्टुम् इच्छन् अहं सङ्ख्यां पुनः डायलं विना न शक्तवान् तथा च अवदम् : अहं फलानां माता अस्मि, किं अहं क मम बालकेन सह कार्यपरीक्षा ? अन्यः पक्षः सहजतया तदनुमोदितवान् - ठीकम् !
शनिवासरे प्रातःकाले अहं मम बालकेन सह पूर्वमेव कम्पनीं प्रति गतवन्तौ। अनिया अवदत् यत् अस्य स्थानस्य समाननाम्ना सुपरमार्केटशृङ्खलायाः सह किमपि सम्बन्धः नास्ति, परन्तु कारागारेषु, विशेषचिकित्सालयेषु (मानसिकचिकित्सालयेषु इत्यादयः) जनानां विक्रयणं कर्तुं विशेषज्ञः अस्ति ये बन्दाः सन्ति, स्वतन्त्रतया प्रवेशं कर्तुं न शक्नुवन्ति। यदा परीक्षणकार्यं आरब्धम् तदा अहं केवलं मम हस्तगतस्कैनरेन गच्छन्त्याः प्रत्येकस्य प्लास्टिकस्य टोपले सूचनाप्लेट् स्कैन् कृतवान्, ततः प्रारम्भिकाक्षराणां संख्यानां च अनुसारं क्रमेण क्रमेण तानि वस्तूनि अलम्बरे अन्वेषितवान् तान् टोपले स्थापयित्वा। कदाचित् अनेकाः प्रकाराः सन्ति, भवतु २ तम्बाकू-डिब्बा वा १० नूडल्स्-पैक्, अथवा १०० लाइटर् वा ५ बृहत्-पुटं ७५०g चॉकलेट-चटनी इत्यादयः कदाचित् यदि मम नियन्त्रणे अक्षराणि न पोप् अप भवन्ति तर्हि मम आवश्यकता नास्ति तान् उद्धृत्य केवलं टोकरीं परं व्यक्तिं प्रति धक्कायन्तु।
त्रिघण्टायाः कार्यपरीक्षा वस्तुतः तेषां जनानां अभ्यस्तं नास्ति ये कार्यं कुर्वन्तः अध्ययनं च कुर्वन्तः उपविशन्ति स्म तेषां पृष्ठे वेदना भवति, तेषां पादौ पादौ च वेदना भवति! यद्यपि एतत् विशुद्धरूपेण शारीरिकं कार्यं मम कृते उपयुक्तं नास्ति तथापि मया महिलाद्वारा प्रदत्तानां अनेकानाम् कार्यप्रकाराणां मध्ये १३ यूरो प्रतिघण्टावेतनं मासे प्रायः ४२ घण्टानां अधिकतमं कार्यसमयं च कृत्वा mini job (२०२३ तमे वर्षे न्यूनतमवेतनमानकं) चयनितम् पर्यवेक्षक। । कार्यं त्रीणि पालानि विभक्तम् अस्ति : प्रातः, मध्याह्न, सायं च ८ घण्टानां कार्यस्य मध्ये १५ निमेषस्य विरामद्वयं भवति परन्तु "ब्रेक्" इति उद्घोषं श्रुत्वा अहं पङ्क्तितः विरामकक्षं प्रति घड़ीं कृत्वा हस्तं प्रक्षालयामि , शौचालयस्य उपयोगं कुर्वन्तु, लॉकरं उद्घाट्य मम मोबाईल-फोनं प्राप्नुवन्तु, भोजनं कुर्वन् कालस्य विरुद्धं दौडं कृत्वा तत् भक्षयितुं आवश्यकम्। प्रथमवारं अहं नील-कालर-कार्यं प्रयतितवान् यत् विधानसभारेखासदृशं आसीत्, तथा च एकं करियरम् अनुभवितवान् यत्र मम अनुमतिः भवितुम् अर्हति स्म, सीमितः अवकाशः च भवितुम् अर्हति स्म तादृशः भावः मम मम बालकानां च कृते वस्तुतः असहजः अस्ति ये अद्यापि अभ्यस्ताः सन्ति। बालकः केवलं द्विवारं कृतवान्, अध्ययने व्यस्तः इति कारणेन पुनः गन्तुं न इच्छति स्म । तस्य स्थाने अहं ६० वर्षीयः मम्मा, या कार्यालये उपविष्टस्य अभ्यस्ता अस्ति, सा अनुबन्धेन अपेक्षितानुसारं कार्यं कुर्वन् आसीत् ।
अत्र ५०-६० वर्षीयाः अधिकांशः कर्मचारी जर्मनदेशीयाः सन्ति, कनिष्ठाः च अधिकतया एशिया-आफ्रिका-पूर्व-यूरोप-देशेभ्यः विदेशिनः सन्ति । नीलकालरकर्मचारिणः वाक्ये अधिकं प्रत्यक्षं, अशिष्टमपि च भवन्ति । यथा, यदा अहं प्रारम्भिककार्यस्य अपरिचितः आसम्, तदा मम पार्श्वे पञ्चाशत् वर्षीयः जर्मन-महिला अन्यस्मै अम्लतया अवदत्- "मया द्वयोः जनानां कार्यं स्वयमेव कृतम्, सा मां अतिमन्दं इति दोषयितुम् इच्छति स्म, यत् मां असहजतां जनयति स्म सा बहु जीवति स्म। अत्र ४ वर्षाणि यावत् कार्यं कुर्वती एकः वियतनामी महिला मां अवदत् यत् अत्र प्रथमवर्षे प्रायः सा उत्पीडितः भवति स्म, परन्तु अधुना कोऽपि तां उत्पीडयितुं साहसं न करोति! सा सुन्दरी दयालुः च अस्ति, शीघ्रं च गच्छति कदाचित् कार्यं कुर्वन्ती मम पार्श्वे स्थित्वा वदति- अहं भवतः साहाय्यं करोमि! एकः आफ्रिकादेशीयः वयस्कः, हङ्गरीदेशस्य महिला च अपि प्रायः मम साहाय्यं कुर्वन्ति।
सार्धसप्तघण्टापर्यन्तं अस्माकं पुरतः पूरणीयाः मालस्य टोपलाः सर्वदा भवन्ति, ये मालस्य स्तम्भनं कुर्वन्ति, पुनः पूरयन्ति च तेषां अनन्ततया मालस्य परिवहनं, स्तम्भनं च कर्तव्यं भवति, भारः अपि अल्पः नास्ति अष्टघण्टानां पूर्णकालिककर्मचारिणां कृते करपश्चात् वेतनं केवलं १,००० यूरोतः अधिकं भवति । यदि भवन्तः किरायानि सर्वविधं उच्चजीवनव्ययञ्च दातव्यं भवति तर्हि वास्तवतः बहु किमपि अवशिष्टं नास्ति! इदं प्रतीयते यत् जर्मनीदेशे अकुशलानां नीलकालरकार्यकर्तृणां जीवनं तावत् समृद्धं आरामदायकं च नास्ति यथा अन्तर्जालस्य केचन भिडियाः वदन्ति।
अहं तत्र एकवर्षं यावत् खण्डखण्डं कार्यं कृतवान्, पूर्वं कदापि न ज्ञातानि वस्तूनि अनुभवन् अवगत्य च मम लक्ष्यं प्राप्तम्, अतः शारीरिक-असुविधायाः आधारेण अहं त्यागपत्रं प्रदत्तवान् । मानवसंसाधननिदेशकः अवदत् यत् यदि भवान् सुस्थः भवति तर्हि भवान् कदापि पुनः आगन्तुं शक्नोति।
परन्तु अहं मन्ये अनुभवपत्रस्य अवधिः समाप्तः अस्ति, अहं सम्भवतः पुनः तत्र न गमिष्यामि । (लु शी) ९.
प्रतिवेदन/प्रतिक्रिया