समाचारं

लान्झौ विश्वविद्यालये स्नातकोत्तरछात्राणां कुलसंख्या प्रथमवारं स्नातकछात्राणां संख्यायाः अपेक्षया अधिका अस्ति, अनेके विश्वविद्यालयाः च स्वस्य शोधं "उल्टा" कृतवन्तः

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लान्झौ विश्वविद्यालय। दृश्य चीन डेटा मानचित्र
लान्झौ विश्वविद्यालयेन अद्यैव घोषितं यत् २०२४ तमे वर्षे प्रथमवारं स्नातकोत्तरछात्राणां कुलसंख्या स्नातकस्य कुलसंख्यायाः अपेक्षया अधिका भविष्यति। अन्तिमेषु वर्षेषु लान्झौ विश्वविद्यालयस्य स्नातकोत्तर नामाङ्कनस्य विस्तारः वर्षे वर्षे अभवत् ।
विद्यालयस्य मतं यत् व्यापक-अनुसन्धान-उन्मुख-विश्वविद्यालयेषु स्नातक-छात्राणां कुल-संख्या स्नातक-छात्राणां अपेक्षया अधिका अस्ति, यत् उच्चस्तरीय-संशोधन-उन्मुख-विश्वविद्यालयस्य निर्माणे महत्त्वपूर्णं सोपानम् अस्ति समाजस्य अर्थव्यवस्थायाः च निरन्तरविकासेन सह उच्चस्तरीयप्रतिभानां विपण्यमागधा निरन्तरं वर्धते अधिकाधिकाः जनाः उच्चस्तरीयशिक्षां प्राप्तुं उत्सुकाः सन्ति विद्यालयेषु स्नातकछात्राणां संख्या विस्तारिता भवति, प्रशिक्षणस्य तीव्रता सुदृढा भवति प्रशिक्षणस्य गुणवत्तायां सुधारः भवति।नवयुगे विकासस्य आवश्यकता अस्ति।
लान्झौ विश्वविद्यालयेन उक्तं यत् विद्यालयेन विगतत्रिषु वर्षेषु विषयेषु प्रमुखविषयेषु च समायोजनं निरन्तरं कृतम् अस्ति, तथा च सामग्री तथा रसायन अभियांत्रिकी, ऊर्जा तथा शक्ति, जैवसुरक्षा च इत्येतयोः विषये अनेके डॉक्टरेट् तथा स्नातकोत्तरपदवीकार्यक्रमाः योजिताः सन्ति। राष्ट्रीयआवश्यकतानां पूर्तिं कुर्वन्तः नूतनविषयेषु प्रमुखेषु च स्नातकोत्तरछात्राः स्नातकोत्तरछात्राणां कुलसङ्ख्यायाः विस्तारस्य महत्त्वपूर्णः भागः अभवन् भविष्ये लान्झौ विश्वविद्यालयः राष्ट्रियरणनीत्याः अधिकं लक्ष्यं करिष्यति, विषयाणां प्रमुखविषयाणां च विन्यासस्य अनुकूलनं करिष्यति, अन्तरविषयसमायोजनं सक्रियरूपेण प्रवर्धयिष्यति, विषयाणां प्रमुखविषयाणां च उच्चगुणवत्तायुक्तनिर्माणं प्रवर्धयिष्यति च।
अस्मिन् वर्षे सितम्बरमासस्य आरम्भे झेजियांङ्ग-प्रौद्योगिकीविश्वविद्यालये स्नातकछात्राः प्रथमवारं स्नातकछात्रान् अतिक्रान्तवन्तः इति वार्ता अपि ध्यानं आकर्षितवती।
झेजियांग-प्रौद्योगिकीविश्वविद्यालयेन प्रकाशितस्य २०२४ तमस्य वर्षस्य नवीनशिक्षकाणां बृहत्-आँकडानां अनुसारं विद्यालये ५,३४२ स्नातक-छात्राः ५,३८२ स्नातक-छात्राः च प्रवेशिताः, प्रथमवारं स्नातक-स्नातक-अनुपातः १:१ इत्यस्मात् अधिकः अभवत्
२०२३ तमे वर्षे झेजियांग-प्रौद्योगिकीविश्वविद्यालये ५,२३१ स्नातकछात्राणां ५,२१४ स्नातकछात्राणां च नामाङ्कनं भविष्यति, यत्र स्नातक-स्नातक-अनुपातः १:१.००३ भविष्यति ।
तस्मिन् एव वर्षे "बीजिंग-स्नातक-डॉक्टरेट्-स्नातकानाम् संख्या प्रथमवारं स्नातकानाम् अपेक्षया अधिका अभवत्" इति विषयः अनेकेषु सामाजिक-मञ्चेषु उष्ण-अन्वेषण-विषयः आसीत् बीजिंगनगरपालिकाशिक्षाआयोगेन प्रकाशितस्य "२०२२-२०२३ शैक्षणिकवर्षे बीजिंगशिक्षाविकासस्य सांख्यिकीय अवलोकनस्य" अनुसारं बीजिंगविश्वविद्यालयेषु २०२३ तमे वर्षे प्रायः २९६,००० पूर्णकालिकस्नातकाः भविष्यन्ति, येषु १६०,००० तः अधिकाः स्नातकछात्राः ३०,००० अधिकाः च सन्ति स्नातकाः जनाः।
तस्मिन् एव वर्षे चीन न्यूज वीकली इत्यस्य समीक्षानुसारं शङ्घाईनगरे अपि एतादृशी स्थितिः अभवत्, यत्र बहवः प्रमुखाः विश्वविद्यालयाः सन्ति । तथ्याङ्कानि दर्शयन्ति यत् टोङ्गजी विश्वविद्यालये २०२३ तमे वर्षे प्रायः ४,४०० स्नातकस्नातकाः, प्रायः ६,५०० स्नातकोत्तर-डॉक्टरेट्-स्नातकाः भविष्यन्ति; शङ्घाई जियाओ टोङ्ग विश्वविद्यालये २०२२ तमे वर्षे ३,९२८ स्नातकस्नातकाः भविष्यन्ति, स्नातकछात्राणां संख्या ६,४२२ यावत् भविष्यति । पूर्वचीनासामान्यविश्वविद्यालये २०२२ तमे वर्षे ३,४८५ पूर्णकालिकस्नातकस्नातकाः, ४,१३९ स्नातकछात्राः च भविष्यन्ति । २०२१ तमे वर्षे एव शङ्घाई-नगरस्य विश्वविद्यालयस्नातकानाम् एकतृतीयभागस्य स्नातकानाम् अपेक्षया स्नातकछात्राः अधिकाः सन्ति ।
केषाञ्चन स्थानीयमहाविद्यालयानाम् विश्वविद्यालयानाञ्च विशिष्टरूपेण स्नातकस्य स्नातकोत्तरस्य च संख्या “उल्टा” भवति इति असामान्यं न भवति । यथा, २०२१ तमे वर्षे सन याट्-सेन् विश्वविद्यालयस्य कुलम् १३,७७९ स्नातकाः सन्ति, येषु ४९.२४% स्नातकाः, ४२.४३% स्नातकोत्तरछात्राः, ८.३३% च डॉक्टरेट् छात्राः सन्ति २०२२ तमस्य वर्षस्य कक्षायां नानजिङ्गविश्वविद्यालयस्य कुलम् ९,५६३ स्नातकाः सन्ति, येषु केवलं ३३.०१% स्नातकस्नातकाः सन्ति । शीआन् जियाओटोङ्ग विश्वविद्यालयस्य २०२२ तमे वर्षे स्नातकानाम् मध्ये स्नातकछात्राणां ५४.३३% भागः अस्ति ।
प्रतिवेदने उल्लेखितम् अस्ति यत् टोङ्गजी विश्वविद्यालयस्य शिक्षामूल्यांकनकेन्द्रस्य निदेशकः फन् ज़ुडी इत्यस्य मतं यत् स्नातकछात्राणां संख्यायाः विस्तारः सामाजिकविकासस्य अपरिहार्यप्रवृत्तिः अस्ति। अधुना स्नातक-अध्ययनस्य आग्रहः वर्धमानः अस्ति, समग्ररूपेण समाजे स्नातक-छात्राणां अवसराः अपि वर्धन्ते । द्वितीयं, गृहेषु प्रयोज्य-आयः वर्धमानः अस्ति, चीनीजनाः च शिक्षायाः महत्त्वं ददति अतः परिवारस्य धनस्य भागः शिक्षायां निवेशितः भवति, येन स्नातकविद्यालयस्य अध्ययनस्य यथार्थसंभावना अपि वर्धते
द पेपर रिपोर्टर झोङ्ग युहाओ
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया