समाचारं

डीपफेक्स् अपराधानां जोखिमं निवारयितुं सूचनासंरक्षणं सुदृढं कुर्वन्तु

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव दक्षिणकोरियादेशे वार्ता अभवत् यत् "प्रायः २२०,००० अपराधिनः अनिर्दिष्टमहिलानां विषये अश्लीलसामग्रीनिर्माणार्थं स्वमुखं परिवर्तयितुं गहनजालप्रौद्योगिक्याः उपयोगं कृतवन्तः, व्यापकरूपेण च प्रसारितवन्तः एतेन दक्षिणकोरियासमाजस्य आतङ्कः उत्पन्नः तथा च गहनानां सामाजिकानां आपराधिकजोखिमानां च उजागरः अभवत् जालसाजी पुनः जनदृष्टौ प्रत्यागत्य।
यथा यथा कृत्रिमबुद्धेः (ai) अनुसन्धानं विकासं च गभीरं भवति तथा तथा गभीरा नकलीप्रौद्योगिकी अधिकाधिकं परिपक्वा अभवत् तस्याः उच्चनिष्ठा, तकनीकीसमावेशता, न्यूनलाभः, व्यक्तिगतसान्दर्भिकता इत्यादीनि लक्षणानि एआइ "डिजिटल" इत्यस्मात् विशालं उपयोगमूल्यं आनयन्ति चलचित्रस्य दूरदर्शनस्य च चित्राणां प्रतिस्थापनात् आरभ्य पुनः शूटिंग् यावत् केषुचित् उद्योगेषु गहननकलीप्रौद्योगिक्याः अनुप्रयोगसंभावना अधिकाधिकं व्यापकाः भवन्ति
तथापि, एकः तीक्ष्णः "द्विधारः खड्गः" इति नाम्ना, डीपफेक-प्रौद्योगिक्याः लाभांशं आनन्दयन्, वयं तस्य विशालान् सम्भाव्यजोखिमान् उपेक्षितुं न शक्नुमः येन अपराधिनः अधिकं कार्यक्षमाः, अधिकं गुप्ताः, समाजाय अधिकं हानिकारकाः च भवितुम् अर्हन्ति व्यक्तिगतस्तरस्य deepfake प्रौद्योगिकी पीडितेः प्रतिबिम्बं तस्य सहमतिम् विना लाभाय चोरितुं शक्नोति, यत् व्यक्तिगतचित्राधिकारस्य उल्लङ्घनम् अस्ति किं च, deepfake प्रौद्योगिक्याः उपयोगः जालसाधकाः अपि वेषं धारयितुं शक्नुवन्ति यथा अस्मिन् वर्षे आरम्भे हाङ्गकाङ्ग-कम्पनीयाः वित्तीयकर्मचारिणः अनुकरणीयैः प्रबन्धकैः 200 मिलियन हॉगकॉग-डॉलर्-रूप्यकाणां धोखाधड़ीं कृतवन्तः। प्रसिद्धानां राजनैतिकव्यक्तिनां च कृते गहनं नकलीप्रौद्योगिकी अधिकं विनाशकारीं सामाजिकं च हानिं जनयितुं शक्नोति। अमेरिकी अभिनेत्री टेलर स्विफ्ट् एकदा अशोभनचित्रेषु फोटोशॉप् कृत्वा सामाजिकमञ्चेषु व्यापकरूपेण प्रसारिता अभवत् एतेन न केवलं तस्याः व्यक्तिगतव्यापारिकप्रतिबिम्बस्य गम्भीरः हानिः अभवत्, अपितु सामाजिकव्यवस्थायाः सार्वजनिकव्यवस्थायाः च बाधा अभवत् तदतिरिक्तं डीपफेक-प्रौद्योगिक्याः उपयोगः प्रमाणस्य निर्माणार्थं अपि भवितुं शक्यते, येन फोटो-वीडियो-आदि-साक्ष्याणां विश्वसनीयता प्रभाविता भवति, तस्मात् न्यायाधीशस्य निर्णये बाधां जनयति, न्याये बाधां च जनयति
गहननकलीप्रौद्योगिक्याः जोखिमान् निवारयितुं प्रथमा प्राथमिकता व्यक्तिगतबायोमेट्रिकसूचनायाः रक्षणं सुदृढं कर्तुं भवति । आँकडा-शासनस्य दृष्ट्या डीपफेक-उत्पादनस्य प्रक्रिया मुख्यतया त्रयः लिङ्क्-रूपेण विभक्ता अस्ति : आँकडानां प्राप्तिः (मुख्यतया बायोमेट्रिक-सूचना-दत्तांशः) - आँकडानां संसाधनं - आँकडानां उत्पादनं (नकली-सामग्री-निर्गमः) deepfake प्रौद्योगिक्याः दुरुपयोगः मूलतः अन्येषां बायोमेट्रिकसूचनाः प्राधिकरणं वा सहमतिः वा विना प्राप्तुं, ततः एतां सूचनां परिचयस्य अनुकरणार्थं उपयुज्यते अतः व्यक्तिगतबायोमेट्रिकसूचनायाः संरक्षणतन्त्रं सुधारयितुम् अस्माभिः गहननकलीसूचनायाः निवेशनिर्गमान्तयोः सख्यं नियन्त्रणं कर्तव्यम्, येन स्रोतशासनं अन्त्यबिन्दुनियन्त्रणं च प्राप्तुं शक्यते
प्रथमं बायोमेट्रिकसूचनासङ्ग्रहणकाले “ज्ञान-अनुमति”-तन्त्रं सुदृढं कर्तुं आवश्यकम् । यतो हि व्यक्तिगतबायोमेट्रिकसूचनायाः "विशिष्टता" "अपरिवर्तनीयता" च इति लक्षणं भवति, एकवारं तस्य लीक् कृत्वा दुरुपयोगः कृतः चेत्, सूचनाविषयस्य महतीं हानिः भविष्यति, अतः व्यक्तिगतसूचनासंरक्षणस्य उच्चतमस्तरस्य प्रभावः भवितुमर्हति प्रयोज्यते । "चीनगणराज्यस्य व्यक्तिगतसूचनासंरक्षणकानूनस्य" प्रासंगिककानूनीप्रावधानानाञ्च अनुसारं राष्ट्रियसुरक्षाजनसुरक्षाआवश्यकता, आपराधिकजागृतिः न्यायिकप्रक्रिया इत्यादीनां आधारेण विशिष्टपरिस्थितौ एव अधिसूचना मुक्तः भवति उपर्युक्तपरिस्थितिं विहाय, कोऽपि विषयः व्यक्तिगतबायोमेट्रिकसूचनाः संग्रहीतुं उपयोगं कुर्वन् च "ज्ञान-अनुमति"-तन्त्रं सख्तीपूर्वकं कार्यान्वितुं अर्हति अपरपक्षे, एतत् स्पष्टं कर्तव्यं यत् व्यक्तिः यत् सूचनां ऑनलाइन-रूपेण प्रकटयति तस्य अर्थः न भवति यत् सः व्यक्तिगत-बायोमेट्रिक-सूचनायाः पुनः संसाधनाय सहमतिम् अददात् वर्तमान समये गहनानां नकलीनां कृते बहवः वाणिज्यिक-अनुप्रयोग-परिदृश्याः सन्ति तदतिरिक्तं सूचनाप्रयोक्तृभिः सूचनायाः प्रभावशीलता सुनिश्चिता कर्तव्या। अस्मिन् उपयोगस्य विषयः, संग्रहणस्य उद्देश्यं, संसाधनव्यवहारः, सूचनाप्रवाहः इत्यादीनां विशिष्टसूचनाः समाविष्टाः भवेयुः, अपि च पर्याप्तरूपेण प्रमुखाः सूचनाविधयः अपि स्वीक्रियन्ते, यथा अनिवार्यसमयसीमायुक्ताः पॉप-अपः इत्यादयः
द्वितीयं, मञ्चस्य पर्यवेक्षणस्य, अनुसन्धानक्षमतायाः च तन्त्रस्य सुधारः। मञ्चाः तेषु क्षेत्रेषु केन्द्रीकृताः भवेयुः यत्र गभीर-नकली-प्रयोगः बहुधा भवति, यथा वास्तविकजीवनस्य चित्राणां गौण-निर्माणम्, तथा च तकनीकीसमीक्षायाः हस्तसमीक्षायाः च संयोजनेन पर्यवेक्षणं अनुसन्धानक्षमतां च सुदृढं कर्तव्यम्, यथा सख्तीपूर्वकं समीक्षां कर्तुं यत् गौणसृष्टीनां प्राधिकरण-अभिलेखाः सन्ति वा इति प्रयुक्ताः सूचनाविषयाः इत्यादयः । यदि अनधिकृतं वा जालीं वा प्राधिकरणप्रमाणपत्रं अन्येषां विषये सूचनारूपेण उपयुज्यते इति ज्ञायते तर्हि मञ्चेन प्रसारणं निषिद्धं करणीयम्, तदनुरूपं प्रतिबन्धात्मकं उपायं च कर्तव्यं यथा खातानिषेधः
तृतीयम्, लक्षितविधानद्वारा अधिकं गम्भीरं उत्तरदायित्वं दण्डतन्त्रं च स्थापयन्तु। परिचयसूचनानिर्माणविषये मम देशस्य आपराधिकनियमे सम्प्रति धोखाधड़ी, अनुकरणस्य अपराधाः निर्धारिताः सन्ति । पूर्वस्य अपराधस्य तत्त्वेषु लक्ष्यं राज्यस्य एजेन्सी-कर्मचारिणः इति अभिनयः, उत्तरस्य च परीक्षा इत्यादिषु विशिष्टप्रक्रियासु परिचय-अधिकारस्य उद्देश्यं भवति नागरिकानां व्यक्तिगतसूचनायाः उल्लङ्घनस्य अपराधे "बायोमेट्रिकसूचनायाः अवैधप्रयोगः" न भवति । अस्य अर्थः अस्ति यत् वर्तमाननियमस्य अन्तर्गतं केवलं धोखाधड़ी-अनुकरण-अपराधेषु अवलम्ब्य अपराधीकरणस्य दृष्ट्या गहन-नकली-प्रवक्ता-आदि-अराजकतायाः प्रभावीरूपेण निवारणं कर्तुं कठिनम् अस्ति अतः परपरिचयचोरीव्यवहारस्य विशेषरूपेण नियमनार्थं भविष्ये नूतनान् अपराधान् योजयितुं आवश्यकं भविष्यति । अस्मिन् क्षेत्रे अमेरिकीविधेयकस्य नियमः अस्ति यत् "अन्यजनपरिचयदत्तांशस्य स्थानान्तरणं, उपयोगः, दुरुपयोगः वा परिचयचोरीरूपेण व्यवह्रियते", यत् अस्माकं देशस्य कृते निश्चितं सन्दर्भं दातुं शक्नोति मम देशस्य आपराधिककानूनम् भविष्ये "परिचयचोरी" इति अपराधं अपि योजयितुं शक्नोति ५०० वारं), परिचयचोरी अपराधरूपेण व्यवह्रियते । यदि अन्येषु अपराधेषु अपि (धोखाधड़ी इत्यादिषु) प्रवृत्तः अस्ति तर्हि तस्य अपराधत्वेन व्यवहारः भविष्यति ।
तीक्ष्णं कटं म्यानं भवितव्यं पशुं च पञ्जरम् । गभीरा नकली प्रौद्योगिक्याः उत्तमाः अनुप्रयोगसंभावनाः अवश्यं सन्ति, परन्तु सम्पूर्णस्य अनुप्रयोगस्य, पर्यवेक्षणस्य, दण्डव्यवस्थायाः च स्थापना एव मानवजातेः कृते यथार्थतया सुलभं साधनं भवितुं पूर्वापेक्षा अस्ति अस्मिन् विषये सर्वेषां प्रासंगिकपक्षेभ्यः व्यवस्थां प्रथमस्थाने स्थापयितव्यं, सुदृढकानूनीव्यवस्थायाः सह तस्याः सीमाः परिसीमिताः, कुशलपरिवेक्षणेन तस्याः अनुप्रयोगस्य प्रतिबन्धः करणीयः, सम्यक् मूल्यैः नैतिकताभिः च तस्याः विकासस्य मार्गदर्शनं करणीयम्, जनानां सेवां कर्तुं प्रौद्योगिक्याः लक्ष्यं प्राप्तुं, सुनिश्चितं च करणीयम् that deep forgery is a एषा प्रौद्योगिकी मानवजातेः लाभाय सम्यक् मार्गे अस्ति। (लेखकाः झेजियांग-प्रान्तीय-डिजिटल-विकास-शासन-अनुसन्धान-केन्द्रे शोधकर्तारः सन्ति तथा च झेजियांग-प्रान्तस्य पिङ्गयाङ्ग-मण्डलस्य जन-अभियोजकालयस्य अभियोजकाः सन्ति)
प्रतिवेदन/प्रतिक्रिया