समाचारं

wi-fi 7 इत्यस्य युगम् अत्र अस्ति! "अन्तर्जालवेगस्वतन्त्रता" दूरं नास्ति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:22
कृत्रिमबुद्धिः, मेटावर्सः च तीव्रगत्या विकसिताः सन्ति । “अन्तर्जालवेगस्य स्वतन्त्रता” प्राप्तुं कियत्कालं यावत् समयः स्यात् ?
सम्प्रति wi-fi 7 (7th generation wi-fi technology standard) इति रूटर-उद्योगे सर्वाधिकं उष्णः विषयः अस्ति । उद्योगः सामान्यतया मन्यते यत् वायरलेस् नेटवर्क् प्रौद्योगिक्याः एषा नूतना पीढी नूतनं संचारप्रौद्योगिकीक्रान्तिं आनयिष्यति, २०२४ च वाई-फाई ७ विकासस्य प्रथमवर्षम् इति अपि ज्ञायते
wi-fi 7 इति किम् ?
वाई-फाई ७ वाई-फाई-प्रौद्योगिक्याः नवीनतमः पीढी अस्ति, पूर्ववर्ती-पीढीयाः वाई-फाई ६ प्रौद्योगिक्याः तुलने अस्य गतिः, हस्तक्षेपविरोधी क्षमता, विलम्बः च बहु सुधरितः अस्ति ।
तेषु वाई-फाई ७ इत्यस्य एकं उल्लेखनीयं विशेषता अस्ति यत् तस्य उच्चगतिसंचरणक्षमता, या एकस्मिन् समये वाई-फाई ६ इत्यस्य वेगस्य त्रिगुणाधिका अस्ति, एकस्मिन् समये अधिकानि आँकडानि प्रसारयितुं शक्यन्ते , संजालस्य भीडं तथा विलम्बं बहुधा न्यूनीकरोति।
चीनीयप्रौद्योगिकीकम्पनयः “wi-fi 7 new track” इत्यस्य नेतृत्वं कुर्वन्ति ।
सम्प्रति हुवावे इत्यस्य प्रतिनिधित्वेन बहवः घरेलुप्रौद्योगिकीकम्पनयः "wi-fi 7 new track" इत्यस्य प्रारम्भे अग्रणीः अभवन् ।
उल्लेखनीयं यत् आधिकारिकप्रतिवेदनानि दर्शयन्ति यत् huawei wi-fi 7 मानकपेटन्टयोगदानेषु विश्वे प्रथमस्थाने अस्ति, यत्र कुलयोगदानं 482 अस्ति तस्मिन् एव काले वाई-फाई ४/५ युगे हुवावे इत्यस्य मानकपेटन्टयोगदानं ६.२% आसीत्, पञ्चमस्थाने, वाई-फाई ६ पेटन्ट् इत्यस्य १२% भागः, द्वितीयस्थाने, अधुना च वाई-फाई ७ युगे २२.९%, विश्वे प्रथमस्थाने द्वितीयस्थानस्य १.५ गुणा च ।
समाचारानुसारं huawei wi-fi 7 इत्यनेन wi-fi 6 प्रौद्योगिक्याः तुलने बैण्डविड्थ्-प्रदर्शने त्रिगुणं सुधारः प्राप्तः, एकस्य मोबाईल-टर्मिनलस्य अभिगम-वेगः च 4.3gbps यावत् प्राप्तुं शक्नोति, येन द्रुततम-मापित-wi-इत्यस्य नूतनः अभिलेखः स्थापितः -जगति फाइवेगः।
एकस्मिन् समये huawei wi-fi 7 समवर्तीप्रदर्शने 4-गुणं सुधारं प्राप्तुं शक्नोति एकः "हॉटस्पॉट्" (अर्थात् वायरलेस् नेटवर्क् अभिगमबिन्दुः) एकस्मिन् समये 1080p उच्चपरिभाषा-वीडियो-अनुभवं उद्घाटयितुं 120 टर्मिनल्-इत्येतत् सन्तुष्टुं शक्नोति, अपि च उच्च-यातायात-दृश्येषु, यथा व्यायामशालासु, शॉपिङ्ग्-मॉल-मध्ये, अन्तर्जाल-प्रसिद्ध-दृश्यस्थानेषु च check-in-बिन्दुषु अपि एकस्मिन् समये दशसहस्राणि जनानां ऑनलाइन-समर्थनं कर्तुं शक्नुवन्ति, तथा च प्रासंगिक-दत्तांशं चोरी-चोरी-क्रैक-करणात् रक्षितुं शक्नुवन्ति
वाई-फाई 7उद्योगानां डिजिटलरूपान्तरणं त्वरितम्
वाई-फाई ७ इत्यनेन उद्योगस्य अङ्कीकरणस्य बुद्धिमान् परिवर्तनस्य च प्रक्रिया त्वरिता भविष्यति । तेषु शिक्षा, निर्माणं, चिकित्सा, कार्यालयम् इत्यादीनां उद्योगपरिदृश्यानां प्रथमं वाई-फाई ७ संजालेषु उन्नयनं भविष्यति इति अपेक्षा अस्ति ।
विशेषतः कार्यालयक्षेत्रे १०g इत्यस्य समकक्षं विशालं संलग्नकं ४० सेकेण्ड् मध्ये डाउनलोड् कर्तुं शक्यते;
शिक्षाउद्योगे वाई-फाई ७ बहुमाध्यम/बहुकार्यात्मककक्षाणां स्थिरसञ्चालनस्य समर्थनं करिष्यति। तस्मिन् एव काले महाविद्यालयाः विश्वविद्यालयाः च स्मार्टशिक्षानवाचारस्य अधिकं प्रवर्धनार्थं वीआर/एआर इत्यादीनां स्मार्ट-अनुप्रयोगानाम् अपि उपयोगं कर्तुं शक्नुवन्ति तथा च विसर्जनात्मकत्रि-आयामी-प्रशिक्षणं कर्तुं शक्नुवन्ति;
चिकित्सा-उद्योगे वैद्याः उच्च-परिभाषा-चित्रं सहजतया पठितुं शक्नुवन्ति, तथा च दूरस्थ-परामर्शस्य कार्यक्षमता ३०% वर्धिता भविष्यति, तस्मिन् एव काले, wi-fi 7 इत्यनेन दर्जनशः चिकित्साकर्मचारिणः अपि टैब्लेट्-आदि-उपयोगाय समर्थनं भवति औषधानि ग्रहीतुं सूचनानां जाँचार्थं च एकस्मिन् समये टर्मिनल् उपकरणानि;
उद्योगः भविष्यवाणीं करोति यत् तकनीकी-विपण्यदृष्ट्या च wi-fi 7 इत्यस्य विशालाः अनुप्रयोगसंभावनाः सन्ति । भविष्ये वाई-फाई ७ समर्थकाः मोबाईलफोनाः अपि क्रमेण प्रक्षेपिताः भविष्यन्ति । तस्मिन् एव काले पीसी, टैब्लेट्, टीवी इत्यादीनि अधिकानि उपकरणानि wi-fi 7 इत्यस्य समर्थनं करिष्यन्ति, येन wi-fi 7 उद्योगशृङ्खलायाः परिपक्वता त्वरिता भविष्यति
समाचारपत्रकाराः पश्यन्तु : किम बो क्युङ्ग्, झाङ्ग जुन्
सम्पादक : जिन पुकिंग
सम्पादकः ली यिन्ताओ
प्रतिवेदन/प्रतिक्रिया