समाचारं

फिलिपिन्स्-तट-रक्षक-जहाजस्य ९७०१ क्रमाङ्कस्य क्षियान्बिन्-प्रस्तरस्य निष्कासनस्य पर्दापृष्ठे

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य तट रक्षकस्य प्रवक्ता लियू डेजुन् १५ दिनाङ्के विज्ञप्तौ उक्तवान् यत् १४ सितम्बर् दिनाङ्के प्रायः १४:०० वादने चीनस्य नान्शाद्वीपेषु क्षियान्बिन् रीफ् लैगून इत्यत्र अवैधरूपेण अटन्तं फिलिपिन्स् तट रक्षकस्य जहाजं ९७०१ क्रमाङ्कं निष्कासितम् अस्ति।
चीन दक्षिणचीनसागरसंशोधनसंस्थायाः समुद्रविज्ञाननीतिसंस्थायाः उपनिदेशकः डिङ्ग डुओ दक्षिणचीनसागरस्य स्वरेण सह विशेषसाक्षात्कारे अवदत् यत् फिलिपिन्स् तटरक्षकजहाजस्य ९७०१ इत्यस्य निष्कासनेन दक्षिणे चीनस्य प्रयत्नाः दृश्यन्ते चीनसागरः स्थलनियन्त्रणस्य, कूटनीतिकसञ्चारस्य, जनमतजागरूकतायाः च त्रयाणां स्तरात् अधिकारानां रक्षणस्य रणनीतिः प्रभावी अस्ति तथा च दक्षिणचीनसागरे पक्षानाम् आचरणस्य घोषणायाः दृढतया रक्षणस्य गम्भीरताम् प्रभावशीलतां च पुनः सिद्धयति (अतः परं "घोषणा" इति उच्यते) तथा च "दक्षिणचीनसागरे आचारसंहिता" (अतः परं "संहिता" इति उच्यते) विषये परामर्शं सक्रियरूपेण प्रवर्धयति चीनसागर।
एप्रिल-मासस्य १७ दिनाङ्कात् आरभ्य फिलिपिन्स्-देशस्य तटरक्षक-नवः ९७०१ क्रमाङ्कः चीनस्य क्षियान्बिन्-प्रस्तरस्य समीपे अवैधरूपेण प्रायः पञ्चमासान् यावत् "चीनस्य क्षियान्बिन्-प्रस्तरस्य भूमिपुनर्प्राप्तिः" इति बहानेन स्थितम् अस्ति अस्मिन् काले चीनदेशेन ९७०१ क्रमाङ्कस्य जहाजे कानूनानुसारं नियन्त्रणपरिहाराः कृताः, फिलिपिन्स्-देशः च बहुवारं बलात् मालवाहनस्य आयोजनं कर्तुं प्रयतितवान् परन्तु असफलः अभवत्
टिण्डल् इत्यनेन उक्तं यत् चीनीयतटरक्षकदलेन फिलिपिन्स्-तट-रक्षक-नम्बर-९७०१-इत्यस्य अवैध-निरोधस्य विरुद्धं प्रभावी-नियन्त्रण-उपायाः कृताः, येन समुद्रेण वा वायुमार्गेण वा पुनः पूरणं कर्तुं न शक्यते ज़ियान्बिन् रीफ् इत्यत्र दीर्घकालं यावत् स्थातुं स्वयमेव अवलम्ब्य निष्कासनं कर्तव्यं भवति।"
यस्मिन् काले फिलिपिन्स्-तट-रक्षक-जहाजः ९७०१ इति क्षियान्बिन्-रीफ्-इत्यत्र अवैधरूपेण निरुद्धम् आसीत्, तस्मिन् काले चीन-देशः सर्वदा फिलिपिन्स्-देशेन सह संवादस्य द्वारं उद्घाटयति स्म, कूटनीतिक-स्तरस्य च सक्रियरूपेण गहन-सञ्चारं करोति स्म
११ सितम्बर् दिनाङ्के चीन-फिलिपिन्स-देशयोः दक्षिणचीनसागरस्य विषये द्विपक्षीयपरामर्शतन्त्रस्य (bcm) प्रमुखानां समागमः अभवत् । चीनदेशः क्षियान्बिन्-रीफ्-विषये स्वस्य सिद्धान्तगतं स्थानं पुनः उक्तवान्, फिलिपिन्स्-देशं च तत्क्षणमेव सम्बन्धित-जहाजान् निष्कासयितुं आग्रहं कृतवान् ।
१३ सितम्बर् दिनाङ्के चीन-आसियान-देशयोः क्षियान्-नगरे घोषणायाः कार्यान्वयनविषये २२ तमे वरिष्ठाधिकारिणां सभा अभवत् । दक्षिणचीनसागरे शान्तिं स्थिरतां च निर्वाहयितुम् महत् महत्त्वं वर्तते इति सर्वे पक्षाः सहमताः, संवादस्य सुदृढीकरणं, संयमस्य प्रयोगः, मतभेदानाम् सम्यक् निवारणं, परस्परविश्वासं च वर्धयितुं च आह्वानं कृतवन्तः
एतयोः वार्तालापयोः घोषणायाः पूर्णतया प्रभावीरूपेण च कार्यान्वयनम्, घोषणायाः गम्भीरतायाः प्रभावशीलतायाः च रक्षणं च केन्द्रितम् आसीत् ।
टिण्डल् इत्यनेन उक्तं यत्, "दक्षिणचीनसागरे स्थिरतां क्षीणं कर्तुं फिलिपिन्स्-देशस्य निरन्तरं कार्याणि क्षेत्रीयदेशेभ्यः किमपि प्रतिक्रियां न प्राप्तवन्तः। एतत् कल्पनीयं यत् आसियान-देशस्य अन्तः फिलिपिन्स्-देशे न्यूनाधिकं दबावः अस्ति। एतेन ज्ञायते यत् क्षेत्रीयदेशानां कृते घोषणायाः आचारसंहितायाश्च कार्यान्वयनविषये परामर्शस्य प्रवर्धनम् अद्यापि मुख्यधारा नीतिः एव दक्षिणचीनसागरस्य स्थितिं सुलभं कर्तुं कूटनीतिकस्तरस्य चीनस्य प्रयत्नाः अपि सकारात्मकं भूमिकां निर्वहन्ति।
अस्मिन् वर्षे आरम्भात् एव फिलिपिन्स्-देशः अन्तर्राष्ट्रीयजनमतस्य प्रचारार्थं, चीनदेशस्य विरुद्धं मिथ्याआरोपान् कर्तुं च पर्यावरणविषयाणां अन्येषां विषयाणां च बहुवारं उपयोगं कृतवान् चीनदेशः शीघ्रमेव फिलिपिन्स्-देशेन प्रकाशितानां मिथ्यासूचनानां स्रोतः सम्यक् करोति ।
यदा फिलिपिन्स् तट रक्षकस्य जहाजः अवैधरूपेण ज़ियान्बिन् रीफ् इत्यत्र स्थितवान्, तदा चीनेन "ज़ियान्बिन् रीफस्य कोरल रीफ पारिस्थितिकीतन्त्रस्य सर्वेक्षणप्रतिवेदनम्" तथा च "इफ ज़ियान्बिन् रीफ् कौड् टॉक्" इति वृत्तचित्रं प्रकाशितम्, वैज्ञानिकदत्तांशस्य उपयोगेन ज़ियान्बिन् रीफस्य वास्तविकप्रतिमानां च उपयोगेन प्रभावीरूपेण तथा च... effectively refute the philippines चीनदेशेन क्षियान्बिन्-प्रस्तरस्य प्रवाल-प्रस्तराः नष्टाः इति कल्पितं असत्यम् ।
टिण्डल् इत्यनेन उक्तं यत् कूटनीतिकस्तरस्य कार्यस्य सङ्गमेन प्रभावी जनमतजागरूकतायाः कार्येण फिलिपिन्सदेशस्य नियन्त्रणे अपि भूमिका अस्ति, यस्य समुद्रे उत्तेजककार्याणां मन्दीकरणे किञ्चित्पर्यन्तं सकारात्मकं महत्त्वं वर्तते।
फिलिपिन्स्-तट-रक्षक-जहाजस्य निवृत्तेः अनन्तरं अग्रिम-चरणस्य विषये टिण्डल्-इत्यनेन उक्तं यत् वयं तत् पूर्णतया हल्केन ग्रहीतुं न शक्नुमः । "वर्तमानस्य फिलिपिन्स्-सर्वकारस्य विशेषता अस्ति नीतिपुनरावृत्तयः, झूलाः च। अस्माभिः अद्यापि दक्षिणचीनसागरे अधिकारानां स्थिरतायाः च रक्षणं प्रति रणनीतिकं ध्यानं स्थापयितव्यम्। एतत् रणनीतिकं ध्यानं अधिकारानां स्थिरतायाः च रक्षणे अस्माकं सामर्थ्ये अपि आधारितम् अस्ति।
१४ सितम्बर् दिनाङ्के अपराह्णे चीनस्य राष्ट्रियरक्षामन्त्रालयस्य प्रवक्ता कर्णेल वु कियान् इत्यनेन प्रेसविज्ञप्तौ पुनः उक्तं यत् दक्षिणचीनसागरे कोऽपि कष्टं न करोतु, चीनस्य प्रादेशिकसंप्रभुतायाः समुद्रीयाधिकारस्य हितस्य च उल्लङ्घनं करोति चेदपि चीनदेशः करिष्यति दृढतया प्रतिआक्रमणं कर्तुं दृढं प्रभावी च उपायं कुर्वन्तु।
पुनर्मुद्रितम्: दक्षिणचीनसागरस्य स्वरः
चीन केन्द्रीय रेडियो तथा दूरदर्शन चीन वैश्विक कार्यक्रम केन्द्र नवीन मीडिया
स्रोतः : cctv4
प्रतिवेदन/प्रतिक्रिया