समाचारं

hongmeng zhixing wenjie इत्यस्य नूतनस्य m7 ultra कारस्य v3.4.3.2 उन्नयनं प्राप्तम् अस्ति: मुख्यचालकस्य कृते बहु-सीट्-स्मृतिः, ट्रैकिंग् रिवर्सिंग् इत्यादीनि नवीनकार्याणि

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन १६ सितम्बर् दिनाङ्के ज्ञातं यत् hongmeng zhixingwenjie इत्यस्य नूतनं m7 ultra कारं १२ सितम्बर् दिनाङ्के प्रदर्शितम् अस्ति। वि३.४.३.२ मुख्यचालकस्य बहु-आसनस्मृतेः समर्थनं, अनुसरणं, विपर्ययः च, अन्यकार्यं च समाविष्टं कर्तुं संस्करणं उन्नतीकरणं कृतम् अस्ति (एतत् संस्करणम् अस्मिन् वर्षे सितम्बर्-मासस्य ५ दिनाङ्के मुक्त-बीटा-प्रवर्तनं कृतवान्)

it house इत्यनेन नूतनस्य m7 ultra कारस्य नवीनतमं अपडेट् विवरणं निम्नलिखितरूपेण संकलितम् अस्ति।

नूतनम्‌

मुख्यचालकस्य कृते बहु-आसन-स्मृति-कार्यं योजितम्

नूतनम्‌पन्थानम् अनुसृत्य विपर्ययम् कुर्वन्तुनियोग

नूतनम्‌पार्क सहायक वैलेट् पार्किङ्ग (avp) . नियोग

नूतनम्‌पश्चात्तापविघ्नानां बुद्धिमान् अन्वेषणम्, एंटी-टेलगेट टकराव कार्य

रात्रौ अतिप्रमाणस्य कारदृश्यानां कृते नूतनं स्वचालितं ज्वलन्तं उच्चं निम्नं च किरणं स्मरणकार्यं योजितम्

अनुसरण-विपर्यय-अन्तरफलके स्थायी-जोखिम-स्मारक-कार्यं योजितम्

एकस्मिन् समये बहुविध-एडीएस-विभिन्न-प्रकारस्य अनुकूलित-कार्ड्-प्रदर्शनस्य कार्यं योजितम्

नूतनम्‌चार्जिंग् दृश्यं सेन्ट्री मोड् चालू कर्तुं समर्थयतिनियोग

अग्रे अग्रे लक्ष्यस्य प्रदर्शनस्य समर्थनार्थं यन्त्र sr दृश्यं योजितम्

अनुकूलन

एनसीए अनुकूलनं कुर्वन्तु तथा च आपत्कालीनमार्गस्य उपयोगः इत्यादीनां परिहारकार्यस्य समर्थनं कुर्वन्तु

जोखिमपरिदृश्यानां पहिचानाय बुद्धिमान् गतिसमायोजनकार्यस्य समर्थनार्थं एनसीए अनुकूलितं कुर्वन्तु

अनुकूलनयातायातप्रकाश उल्टीगणना प्रदर्शनशैली

पार्किङ्ग अलार्म कार्यानुभवं अनुकूलितं कुर्वन्तु

अनुकूलनकेन्द्रीयनियन्त्रणपर्दे तथा यन्त्रपर्दे अलार्मप्रोम्प्ट्

अनुकूलनस्वचालित अनलॉकिंग कार्य अनुभव

दूरस्थपार्किङ्गसहायता (rpa) कार्यानुभवं अनुकूलितं कुर्वन्तु

अन्येषां कार्यात्मकवस्तूनाम् अनुभववस्तूनाम् अनुकूलनम्

द्रष्टव्यानि वस्तूनि

एतत् उन्नयनं ४० निमेषेभ्यः न्यूनं समयं गृह्णीयात् । भवतः सुरक्षां सुनिश्चित्य वाहनं सुरक्षितक्षेत्रे, पी गियरमध्ये, सामान्यजालसंयोजनं च अवश्यं स्थापयितव्यम् । उन्नयनस्य समये चार्जिंग्, डिस्चार्जिंग् च अनुमतं नास्ति कृपया उन्नयनात् पूर्वं बैटरी पूर्णतया चार्जिता अस्ति इति सुनिश्चितं कुर्वन्तु।

उन्नयनप्रक्रियायाः समये संक्षिप्तदोषाः, स्क्रीनविरामाः, चालनप्रकाशाः प्रकाश्यन्ते इत्यादयः भवितुम् अर्हन्ति एतत् सामान्यम् ।

उन्नयनस्य समाप्तेः अनन्तरं केचन यन्त्रप्रदर्शनानि (यथा बैटरी-आयुः, टायर-दाबः इत्यादयः) अस्थायीरूपेण असामान्याः भविष्यन्ति, तथा च, निश्चितं दूरं चालयित्वा स्वयमेव शिक्षणं कृत्वा पुनः स्वस्थः भविष्यति

wenjie इत्यस्य नूतनं m7 ultra कारं अस्मिन् वर्षे मेमासे प्रारब्धम् अभवत् अस्मिन् कारेन cdc निरन्तरं परिवर्तनशीलं डैम्पिंग शॉक एब्जॉर्बर्, ads पूर्वावलोकनलिङ्केज cdc समायोजनं च उन्नतीकरणं कृतम्, शरीरस्य बैटरी च सुरक्षायाः उन्नयनं कृतम्, प्रमुख 192-रेखा लिडारस्य उन्नयनं कृतम्, तथा च huawei ads 2.0 इत्यस्य समर्थनं कृतम् अस्ति, तथा च पश्चात् huawei ads 3.0 इत्यत्र उन्नयनं कर्तुं शक्यते ।