समाचारं

कारविक्रयेण कियत् धनं प्राप्तुं शक्यते : फेरारी ८५०,००० युआन् मूल्येन सूचीयां शीर्षस्थाने अस्ति, आन्तरिकरूपेण निर्मिताः काराः १२०,००० युआन् यावत् विक्रीयन्ते ।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कारविक्रयेण कारकम्पनी कियत् धनं प्राप्तुं शक्नोति ? अद्यैव बिटौटो इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य कृते संकलितवित्तीयप्रतिवेदनदत्तांशस्य आधारेण २८ कारकम्पनीनां सायकललाभस्य विवरणं कृतम् ।

तेषु फेरारी, ९.लेम्बोर्गिनी-पोर्शे-इत्येतयोः सर्वाधिकं लाभः अस्ति, यत्र प्रतिवाहनं ८५१,४००, ६४६,०००, १५३,८०० च औसतलाभः अस्ति, विक्रीतस्य कुलमात्रा बहु नास्ति चेदपि शुद्धलाभः पर्याप्तः भवति ।

चतुर्थतः दशमपर्यन्तं स्थानं मर्सिडीज-बेन्ज् (प्रतिसाइकिलतः ४०,८०० अर्जयति), बीएमडब्ल्यू (प्रतिसाइकिलतः ३६,५०० अर्जयति), टेस्ला (प्रतिसाइकिलं २२,६०० अर्जयति), ऑडी (प्रतिसाइकिलतः १८,४०० अर्जयति), जनरल् मोटर्स् (साइकिलतः १५,१०० अर्जयति) च सन्ति । , स्टेलाण्टिस् समूहः (साइकिलतः १४,८०० अर्जयति) तथा फोक्सवैगनसमूहः (साइकिलतः १३,२०० अर्जयति) ।

स्वस्वामित्वयुक्तेषु ब्राण्ड्-मध्ये, २.ग्रेट् वाल मोटर्स् इत्यस्य सायकलस्य सर्वाधिकं लाभः अस्ति, प्रायः १२,८०० युआन् पृष्ठतः अस्ति, प्रति यूनिट् ११,१०० युआन् इत्यस्य औसतलाभः अस्ति, यत्र सायकलस्य ९,००० युआन् लाभः अस्ति;तदनन्तरं byd (08,500), thalys (06,900), इत्यादयः सन्ति ।

ज्ञातव्यं यत् सूचीयां पञ्च कार-कम्पनयः सन्ति येषां एक-कार-लाभः नकारात्मकः अस्ति, ते सन्ति leapmotor, प्रायः -43,600;अन्तिमस्थानं वेइलै ऑटोमोबाइल अस्ति, यस्य सायकललाभः प्रायः -११८,८०० अस्ति