समाचारं

रेनॉल्ट् r17 अवधारणाकारः प्रकटितः: साइबरपङ्कशैली, १९७० तमे दशके कूपमाडलस्य श्रद्धांजलिम् अर्पयन्

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १६ सितम्बर् दिनाङ्के ज्ञापितं यत् रेनॉल्ट् इत्यनेन स्वस्य r17 electric restomod x ora ïto इति अवधारणाकारस्य वास्तविकं कारचित्रं x प्लेटफॉर्म इत्यत्र घोषितम् ।

रूपस्य दृष्ट्या एतत् कारं रेनॉल्ट् ब्राण्ड् तथा फ्रांसीसी डिजाइनर ओरा ïto इत्यनेन संयुक्तरूपेण निर्मितम् अस्ति यत् एतत् १९७० तमे दशके रेनॉल्ट् इत्यनेन प्रक्षेपितस्य रेनॉल्ट् १७ कूपस्य शुद्धं विद्युत् प्रतिकृतिः इति अवगन्तुं शक्यते समग्ररूपेण एतत् द्विद्वारयुक्तं डिजाइनं स्वीकुर्वति, वायुसेवनजालस्य स्थाने समतलं अग्रपटलस्य उपयोगं करोति, तथा च बन्द रिम्स् इत्यनेन सुसज्जितम् अस्ति, येन दृश्यप्रभावं अधिकं साइबरपंकशैलीं ददाति

काकपिट् इत्यस्य दृष्ट्या कारस्य अन्तःभागः अतीव रेट्रो तथा पङ्क् शैल्याः अस्ति, यः काष्ठधान्येन अलङ्कृतः अस्ति चालकस्य आसने समानान्तरेण व्यवस्थापितानां चत्वारि वर्गाकारानाम् एलसीडी इन्स्ट्रुमेण्ट्-पटलानां उपयोगः भवति केन्द्रकन्सोलस्य अधः एकः पटलः अस्ति यः समयस्य सूचनां प्रदर्शयितुं शक्नोति १९५०-१९७० वर्षस्य रेट्रोशैल्याः पश्चात् मॉडलः कृतः ।

शक्तिभागे रेनॉल्ट् आर १७ अवधारणाकारः क... २७० एच्.पीपृष्ठभागे स्थापितः मोटरः एकस्मिन् चार्जेन (it home note: प्रायः ४००.७३ किलोमीटर्) २४९ माइलपर्यन्तं गन्तुं शक्नोति, अपि च अस्य...कार्बनफाइबर चेसिस, यत् शरीरस्य भारं १४०० किलोग्रामपर्यन्तं नियन्त्रयितुं शक्नोति, यत् लोटस् अमीरा इत्यस्मात् लघुतरम् अस्ति तथापि एतत् कारं सामूहिकनिर्माणे न स्थापितं भविष्यति, अस्मिन् वर्षे केवलं अनेकेषु कार्यक्रमेषु प्रदर्शितस्य योजना अस्ति।

▲चित्रे रेनॉल्ट् १७ इत्यस्य मूलमाडलं दृश्यते