समाचारं

भग्न पूंजीशृङ्खलायाः कारणेन काराः वितरितुं असमर्थः बीएमडब्ल्यू जीए डीलर समूहेन सह अनुबन्धं समाप्तं करोति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१६ सितम्बर् दिनाङ्के आईटी हाउस् वार्तानुसारं चेडी इत्यस्य प्रतिवेदनानुसारं बीएमडब्ल्यू इत्यनेन १२ सितम्बर् दिनाङ्के जीए ग्रुप् इत्यनेन सह अनुबन्धस्य समाप्तिपत्रं जारीकृतम्। बीएमडब्ल्यू जीए समूहः अवदत्विक्रेतृणां दुर्बलप्रबन्धनस्य कारणात् पूंजीशृङ्खला भग्नवती, प्रमाणपत्राणि ग्राहकेभ्यः मोचयितुं न शक्यन्ते, बीएमडब्ल्यू-सङ्घस्य च तस्य सम्बद्धानां च भुक्तिः अपि अतिक्रान्तवती, bmw प्रबन्धनेन समीक्षायाः अनन्तरं ga group इत्यनेन सह "डीलरसमझौता" समाप्तुं निर्णयः कृतः, यत् २० सितम्बर् तः प्रभावी भवति ।

आईटी हाउस् इत्यनेन ज्ञातं यत् जर्मन ऑटोमोबाइल प्राइवेट् लिमिटेड् तथा बीजिंग झोङ्गबाओ एक्सेलेन्स् इन्टरनेशनल् ट्रेडिंग् कम्पनी लिमिटेड् (अतः परं "जीए ग्रुप्" इति उच्यते) इत्येतयोः स्वामित्वं ९ बीएमडब्ल्यू ४एस भण्डाराः, २ बीएमडब्ल्यू द्रुतमरम्मतदुकानानि, १ नगरस्य शोरूमः च सन्ति , "bmw brand dealer agreement" तथा अन्ये सम्बद्धाः सम्झौताः पूरकशर्ताः च (अतः सामूहिकरूपेण "dealer agreement" इति उच्यन्ते) bmw brilliance automotive co., ltd. तथा bmw (china) automobile trading co., ltd. इत्यनेन सह हस्ताक्षरिताः आसन् (अतः परं सामूहिकरूपेण "bmw" इति उच्यते")।

तस्मिन् एव काले जीए समूहस्य ५ mini शोरूमस्य अपि स्वामित्वं वर्तते तथा च २०२३ तमस्य वर्षस्य जनवरीमासे १ दिनाङ्के bmw (china) automobile trading co., ltd. इत्यनेन सह "mini brand agency agreement" तथा "mini brand service agreement" इत्यत्र हस्ताक्षरं कृतम् "mini ब्राण्ड एजेन्सी सम्झौते" धारा १२.५ (xv) तथा "min ब्राण्ड् सेवा सम्झौते" धारा ११.४ इत्यस्य प्रावधानानाम् आधारेण, सर्वाणि "mini ब्राण्ड् एजेन्सी सम्झौता" तथा "mini ब्राण्ड् सेवा सम्झौता" अपि समाप्ति तिथि।

पूर्वं केचन उपभोक्तारः अवदन् यत् xiamen zhongbao automobile co., ltd. इत्यस्मात् कारं क्रीतवान् 4s भण्डारः समये एव वाहनस्य वितरणं कर्तुं असफलः अभवत्, विलम्बितस्य वितरणस्य क्षतिपूर्तिं दातुं असफलः अभवत्, केचन वाहनप्रमाणपत्राणि च बंधकरूपेण स्थापितानि आसन्।