समाचारं

२०० तः अधिकैः सुईभिः छूरेण प्रहारः परिसरस्य उत्पीडनं न मन्यते? मीडिया : लघुदोषेषु लिप्तः बृहत् दुष्टानि जनयिष्यति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |

"अहं विद्यालये एव म्रियमाणः अस्मि!"

बहुकालपूर्वं अन्तर्जालमाध्यमेन प्रसारिताः बहुविधाः भिडियाः दर्शितवन्तः यत् यदा एकः बालिका शाण्डोङ्ग-प्रान्तस्य जिनान्-नगरस्य झाङ्गकिउ-मण्डले झाङ्गक्यु-द्विभाषिकविद्यालये षष्ठे कक्षायां आसीत् तदा सा एकेन बालकेन उत्पीडितः आसीत् यः तस्मिन् एव विद्यालये स्थानान्तरितवान् विडियोमध्ये पीडितायाः बालिकायाः ​​ऊरुः २०० तः अधिकैः सुईच्छिद्रैः सघनरूपेण आच्छादितः अस्ति, ये सर्वे बालकैः एकस्मिन् एव मेजस्य उपरि आल, कम्पास इत्यादिभिः चुभनं कृतम् आसीत् वेदना भयं असहायता एषा बालिका सुखी भवितुम् अर्हति स्म तस्मिन् वयसि अवाच्यवेदनाम् अनुभवति स्म।

अस्य विषयस्य विषये झाङ्गक्यु-जिल्लाशिक्षा-क्रीडा-ब्यूरो-संस्थायाः सुरक्षा-अनुभागेन मीडिया-सञ्चारमाध्यमेषु उक्तं यत्, विडियो-मध्ये उल्लिखिता घटना षड्मासात् पूर्वं घटिता आसीत्, अस्मिन् वर्षे जून-मासे झाङ्गक्यु-जिल्ला-शिक्षा-क्रीडा-ब्यूरो, स्थानीय-पुलिस-स्थानकेन च... अन्वेषणं कृत्वा परिणामेषु निष्कर्षः अभवत् यत् "दा यदि परिसरस्य उत्पीडनस्य मानकं न पूरयति तर्हि साधारणविवादरूपेण व्यवहारः भविष्यति तथा च नागरिकमध्यस्थता अनुशंसिता अस्ति।

एतादृशपरिचयपरिणामेषु बहुसंख्यकं नेटिजनाः स्तब्धाः अभवन् । यदि एतत् उत्पीडनं न भवति तर्हि परिसरस्य उत्पीडनस्य विषये प्रासंगिकविभागानाम् परिभाषा केवलं व्यर्थतापर्यन्तं सहिष्णुता एव!

अन्तिमेषु वर्षेषु परिसरेषु उत्पीडनं, उत्पीडनं, हिंसा च बहुधा भवति ” इति । एतेषां दुर्व्यवहारानाम् कारणेन उत्पीडितानां छात्राणां शारीरिक-मानसिक-स्वास्थ्यस्य गम्भीरं क्षतिः अभवत्, विद्यालयस्य सामान्य-शिक्षण-व्यवस्थायाः महती बाधा अभवत्, स्वस्थ-सौहार्दपूर्ण-परिसर-संस्कृतेः क्षयः च अभवत् किं अधिकं भयङ्करं यत् केचन "समस्या किशोराः" तस्मात् लज्जिताः न भवन्ति, परन्तु "हिंसां दर्शयितुं" गर्विताः भवन्ति ।

लघुदोषाणां प्रमुखदोषाणां, दुर्व्यवहारस्य, अवैधअपराधानां च मध्ये दुर्गमः अन्तरः नास्ति । उत्पीडनस्य "शान्तिपूर्णः" दृष्टिकोणः उत्पीडकस्य "दुःखं" न दास्यति यदि दण्डः, शिक्षा, चिन्तनं च न भवति तर्हि पुनः एतादृशाः घटनाः न भविष्यन्ति इति कथं सुनिश्चितं कर्तुं शक्नुमः? विद्यालयस्य उत्पीडनस्य कानूनानुसारं कठोरदण्डः समाजस्य सामान्या आकांक्षा अभवत्।

मम देशे विद्यालयस्य उत्पीडनस्य निवारणाय, दण्डाय च कानूनानां, नियमानाम्, नीतिपरिपाटानां च श्रृङ्खला प्रवर्तते। उल्लेखनीयं यत् नवम्बर २०१८ तमे वर्षे अस्माकं नगरेण आधिकारिकतया जारीकृतैः "परिसरस्य उत्पीडनस्य निवारणं नियन्त्रणं च विषये तियानजिन् इत्यस्य अनेकाः प्रावधानाः" परिसरस्य उत्पीडनस्य निवारणार्थं विद्यालयानां दायित्वस्य विषयवस्तुं च स्पष्टीकृतवन्तः छात्र-उत्पीडन-घटनानां घटनां निवारयितुं प्रभावीरूपेण कानूनी आधारं प्रदातुं च।

लघु सत्कर्म महत्गुणसञ्चयं विना न सिद्ध्यति, लघु दुष्टकर्म च अन्ते गम्भीरापराधेषु परिणमति!

परिसर-उत्पीडनस्य सम्मुखे समाजस्य सर्वेषां क्षेत्राणां निवारणस्य, निवारणस्य च दायित्वं स्कन्धे भवति । शिक्षायाः अग्रपङ्क्तित्वेन विद्यालयाः परिसरसुरक्षाप्रबन्धनस्य सुदृढीकरणस्य, अन्धस्थानानां निरीक्षणस्य च अतिरिक्तं, शिक्षकाः अपि दृढतया उत्तरदायित्वं गृह्णीयुः, दैनिककानूनीशिक्षां सुदृढां कर्तुं, "बृहत् वस्तूनि लघु, तुच्छवस्तूनि च न्यूनीकृतानि सन्ति" इति चिन्तनपद्धतिं पूर्णतया भङ्गयितुं च अर्हन्ति reduced to trivial matters". यथा ते स्वस्य पुरतः स्वभावं प्रकटयितुं साहसं कुर्वन्ति।

समग्रसमाजस्य संयुक्तप्रयत्नेन एव प्रत्येकं बालकः सामञ्जस्यपूर्णवातावरणे वर्धयितुं शक्नोति, "लघुदोषाणां" अपूरणीय-अपराधेषु सञ्चयः न भवेत् इति वयं निवारयितुं शक्नुमः |.