समाचारं

चीनीय-अनुभवस्य साहाय्येन “पेरु-देशस्य व्यापार-पत्रस्य” पालिश-करणम्—माचू-पिचू-नगरस्य मेयरस्य चीन-सेवा-व्यापार-मेला-यात्रा

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, 16 सितम्बर शीर्षकम्: “पेरुस्य व्यापारपत्रं” पालिशं कर्तुं चीनस्य अनुभवस्य उपयोगं कुर्वन्तु—माचूपिचूनगरस्य मेयरस्य चीनसेवाव्यापारमेलायाम् यात्रा
सिन्हुआ न्यूज एजेन्सी संवाददाता झाओ सिन्हु, वु मेङ्ग च
मञ्चे पर्यटन-उद्योगस्य अधिकारिणः विश्वस्य विभिन्नदेशानां विशेषज्ञाः च रात्रिभोजस्य समये पर्यटन-अर्थव्यवस्थायाः वर्तमान-विकास-प्रवृत्तीनां विषये चर्चां कृतवन्तः, जनाः समये समये एल्विस्-लेसिंग्-लाटोर्-इत्यस्य समीपं गत्वा तस्य वीचैट्-खातं योजयितुम् इच्छन्ति स्म एल्विस् उत्साहेन प्रतिक्रियाम् अददात् ।
एकस्य आयोजनस्य अनन्तरं एल्विस् ८ नूतनाः वीचैट् मित्राणि प्राप्तवान् । “एते आदानप्रदानस्य, सहकार्यस्य च अवसराः भवितुम् अर्हन्ति” इति सः अवदत् ।
एल्विस् पेरुदेशस्य माचूपिच्चू-नगरस्य मेयरः अस्ति समागमे सः अनेकदेशानां महापौरैः सह वार्तालापं कृत्वा स्वस्वदेशेषु नगरेषु च पर्यटनविकासस्य अनुभवान् साझां कृतवान्।
एतत् तस्य चीनदेशस्य तृतीययात्रा अस्ति । गतवर्षे अस्मिन् वर्षे मेमासे च एल्विस् क्रमशः वैश्विकपर्यटनविषयमञ्चेषु भागं ग्रहीतुं, अन्तर्राष्ट्रीयभगिनीनगरसांस्कृतिकपर्यटनसहकार्यसम्झौतेषु हस्ताक्षरं कर्तुं, चीनस्य विभिन्नाः भागाः कथं रक्षन्ति, उत्तराधिकारं प्राप्नुवन्ति इति प्रथमहस्तेन ज्ञातुं च गतः तथा सांस्कृतिकपर्यटनसंसाधनानाम् विकासः भवति।
२०२३ तमस्य वर्षस्य जूनमासे शान्क्सी-प्रान्तीय-सांस्कृतिक-अवशेष-ब्यूरो-संस्थायाः, पेरु-गणराज्यस्य संस्कृति-मन्त्रालयस्य च सह-प्रायोजितायाः "लोस्ट्-सभ्यताः - द इन्का-साम्राज्यस्य चत्वारि भूमिः" इति बृहत्-स्तरीय-प्रदर्शनस्य आरम्भः शान्क्सी-इतिहास-सङ्ग्रहालये अभवत् . छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली यिबो
चीनदेशः सांस्कृतिकपर्यटनस्य विकासाय एतावत् महत्त्वं ददाति इति कारणं अस्ति यत् एल्विस् इत्यनेन प्रबन्धितं नगरं दक्षिण-अमेरिकादेशस्य दीर्घ-इतिहासस्य अपि एकं दीप्तिमत् मौक्तिकम् अस्ति सः अवदत् यत् - "पेरु-चीन-देशौ द्वौ अपि देशौ स्तः ययोः प्राचीनाः भव्याः च सभ्यताः उत्तराधिकाररूपेण प्राप्ताः, अत्यन्तं बहुमूल्याः सभ्यता-उपार्जनाः ऐतिहासिक-अवशेषाः च सन्ति । ऐतिहासिक-सांस्कृतिक-विरासतां रक्षणाय, विकासाय च चीन-देशस्य अनुभवात् शिक्षितुं इच्छामि।
माचू पिचू दक्षिण अमेरिकादेशस्य एण्डीज-पर्वते स्थितम् अस्ति, अत्र अमेरिकादेशस्य त्रयाणां प्रमुखसभ्यतासु अन्यतमस्य इन्का-सभ्यतायाः महत्त्वपूर्णाः अवशेषाः सन्ति । अन्तिमेषु वर्षेषु यथा यथा चीन-लैटिन-अमेरिका-देशयोः जनानां मध्ये जनानां सांस्कृतिक-आदान-प्रदानं च अधिकाधिकं समीपं जातम्, तथैव पेरु-देशस्य एतत् प्रसिद्धं प्राचीनं सभ्यनगरं चीनीयसामाजिकजालपुटेषु लोकप्रियं जातम्, प्रायः नेटिजन-सूचिकासु “बेस्ट् दक्षिण अमेरिकादेशस्य यात्रास्थलानि” इति ।
एल्विस् इत्यस्य दृष्ट्या सेवाव्यापारमेला माचूपिच्चू इत्यस्य प्रचारार्थं उत्तमः अवसरः अस्ति, अयं बृहत्-परिमाणेन आदान-प्रदान-सहकार्य-मञ्चः विश्वस्य पर्यटकानाम् आकर्षणं कर्तुं शक्नोति "वयं चीनीयजनानाम् अतीव स्वागतं कुर्मः यत् ते पेरुदेशं गच्छन्ति, अद्वितीयस्थानीयप्राकृतिकसांस्कृतिकविशेषतानां प्रशंसाम् कुर्वन्ति, प्राचीनसभ्यताद्वयस्य अद्भुतं टकरावं अनुभवन्ति च।
विगतदिनद्वये बीजिंगनगरे एल्विस् इत्यस्य क्रियाकलापाः गहनाः अभवन् । सः चीनदेशस्य अन्तःपर्यटनस्य विषये विशेषप्रशिक्षणे भागं गृहीतवान् यत् चीनदेशं गच्छन्तीनां विदेशिनां प्रवेशवीजा, ऑनलाइन-भुगतानम्, विमानसेवा इत्यादीनां दृष्ट्या सुविधां कर्तुं नीतयः उपायाः च ज्ञातुं सः चायस्य सुगन्धे निमग्नः आसीत्, लोकेषु मत्तः आसीत् संगीतं, तथा च चीनदेशः पारम्परिककलाम् आधुनिकप्रौद्योगिकीञ्च कथं निर्माति इति ज्ञातवान् सांस्कृतिकप्रदर्शनानां संयोजनं, चीनदेशे सांस्कृतिकविरासतां रक्षणाय प्रयुक्तेषु प्रौद्योगिकीषु केन्द्रितः।
"मया अवलोकितं यत् निषिद्धनगरस्य प्राचीनसोपानानाम् संरक्षणसुविधासु प्रयुक्तानि सामग्रीनि अतीव उन्नतानि सन्ति, अद्यापि वयं काष्ठयन्त्राणां उपयोगं कुर्मः, येन सांस्कृतिकावशेषसंरक्षणस्य विवरणेषु चीनस्य व्यावसायिकतां, परिचर्या च दृश्यते received by the forbidden city is much higher than that of machu picchu , परन्तु प्रबन्धनं सुव्यवस्थितम् आसीत्, एल्विस् च प्रभावितः अभवत् ।
एल्विस् इत्यनेन उक्तं यत् अस्याः यात्रायाः महत्त्वपूर्णः उद्देश्यः चीनस्य पर्यटनसंसाधनप्रबन्धनस्य अनुभवं अत्याधुनिकं सांस्कृतिकावशेषसंरक्षणप्रौद्योगिकी च पेरुदेशस्य सांस्कृतिकविभागे स्थानान्तरयितुं, तथा च माचूपिच्चूखण्डहरादिषु ऐतिहासिकस्थलानां रक्षणाय विकासाय च प्रयोक्तुं, तथा च प्रचारः अस्ति स्थानीयपर्यटनस्य विकासः चीनस्य अनुभवस्य उपयोगं कृत्वा उत्तमं “पेरुव्यापारपत्रम्” निर्मातुम्।
अन्तिमेषु वर्षेषु चीन-पेरु-देशयोः व्यापक-रणनीतिक-साझेदारी-द्वारा चालितः, द्वयोः देशयोः सांस्कृतिक-आदान-प्रदानं, सहकार्यं च गहनतरं, अधिकं सारभूतं च अभवत् २०२१ तमे वर्षात् पेरुदेशस्य इन्का-सभ्यताप्रदर्शनानि क्रमशः बीजिंग-चेङ्गडु-गुआङ्गझौ-इत्यादिषु स्थानेषु संग्रहालयेषु प्रकटितानि सन्ति, अस्मिन् वर्षे मे-मासे पेरु-देशेन घोषितं यत् प्रत्येकवर्षस्य फरवरी-मासस्य प्रथमदिनाङ्कः "पेरु-चीन-मैत्रीदिवसः" भविष्यति
एल्विस् इत्यस्य वीचैट् इत्यत्र १९ चीनदेशीयाः मित्राणि सन्ति, तेषु त्रयेण सह सः नित्यं कार्यसम्पर्कं स्थापयति यत् माचू पिच्चू इत्यस्य चीनदेशस्य अन्येषां भागानां च सहकार्यस्य आवश्यकतां पूर्तयति । सेवाव्यापारमेला समाप्तमात्रेण सः सिचुआन्-नगरस्य चेङ्गडु-नगरं प्रति उड्डीय संस्कृति-पर्यटन-शिक्षा-प्रौद्योगिकी-सम्बद्ध-सहकार्यस्य विषये सहमति-पत्रे हस्ताक्षरं कर्तुं योजनां करोति
"एतस्य सम्झौतेन युवानां चीनदेशं गत्वा अध्ययनस्य, सांस्कृतिकविनिमयद्वारा स्वस्य सुधारस्य, पुनरागमने माचूपिच्चू-विकासस्य च अवसरः प्राप्यते" इति सः अवदत्
इयं चीनरेलवेसुरङ्गब्यूरोद्वारा निर्मितं माचूपिच्चूमार्गसुरङ्गपरियोजना अस्ति तथा च तस्य पार्श्वे स्थिताः चट्टानाः (ड्रोन्-चित्रम्) पेरुदेशस्य कुस्कोक्षेत्रे जूनमासस्य २३ दिनाङ्के गृहीतम् छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली मुजी
वस्तुतः माचूपिच्चू-सांस्कृतिक-उपक्रमानाम् विकासाय चीन-देशः पूर्वमेव भूमिकां निर्वहति । अधुना एव पेरुदेशस्य प्रथमा मार्गसुरङ्गः चीनदेशस्य कम्पनीद्वारा निर्मितः अस्ति, येन समयः अधिकं लघुः भवति, सुरक्षा च सुधरति इति अपेक्षा अस्ति यत् मूलसङ्ख्यायाः तुलने दैनिकजनानाम् संख्या दुगुणा भविष्यति, प्रायः २,००० ।
"पेरुदेशं प्रति आगच्छन्तः ९०% अधिकाः विदेशीयाः पर्यटकाः माचूपिच्चू-नगरस्य अन्वेषणं कर्तुम् इच्छन्ति, परन्तु मार्गस्य तीव्रस्थित्या वास्तविकरूपेण आगमनस्य संख्या न्यूनीकृता अस्ति इति एल्विस् इत्यनेन उक्तं यत् एतेन नूतनमार्गेण पर्यटकाः माचूपिच्चू-नगरस्य समीपं गतवन्तः शारीरिकं मनोवैज्ञानिकं च दूरं भिक्खवे।
चेङ्गडु-नगरात् बीजिंग-नगरं प्रत्यागत्य सः चीनीय-वाहन-कम्पनीयाः सह अपि सम्झौतां कृत्वा स्थलस्य परितः नाजुक-प्राकृतिक-वातावरणस्य रक्षणार्थं नूतन-ऊर्जा-विद्युत्-बसद्वयं क्रेतुं शक्नोति "यदि विद्युत्बसाः माचूपिच्चू-नगरस्य जटिलभूभागस्य अनुकूलतां प्राप्तुं शक्नुवन्ति तर्हि वयं सर्वाणि विद्यमानाः ईंधनबसाः चीनीयब्राण्ड्-इत्यनेन प्रतिस्थापयिष्यामः।"
एल्विस् इत्यनेन उक्तं यत् पेरुदेशः चीनदेशात् समुद्रेण विभक्तः अस्ति, तत्र गन्तुं प्रायः ३० घण्टाः भवन्ति । अतः सः चीनदेशे प्रत्येकं समये पूर्णतया उपयोगं कर्तुं अर्हति तथा च एकदा एव बहुविधसहकार्यं "सङ्ग्रहणं कृत्वा हर्तुं" यथाशक्ति प्रयतते।
प्रतिवेदन/प्रतिक्रिया