समाचारं

वृक्षाः वायुना डुलन्ति ! "बेबिगा"-तूफानेन प्रभावितः शाङ्घाई-नगरं प्रबलतम-तूफानानां कालखण्डे प्रविशति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य मौसमविज्ञानप्रशासनेन घोषितं यत्,अस्मिन् वर्षे १३ क्रमाङ्कस्य "बेबिगिया"-आन्ध्रप्रदेशस्य केन्द्रं लङ्गाङ्ग-न्यू-टाउन-नगरस्य, पुडोङ्ग्-नगरस्य, शाङ्घाई-नगरस्य तटे ७:३० वादनस्य समीपे स्थलप्रवेशं कृतवान् यदा सः अवतरत् तदा केन्द्रस्य समीपे अधिकतमं वायुबलं १४ स्तरम् आसीत्, यत् प्रबलं तूफानम् आसीत् स्तर।केन्द्रीयमौसमवेधशाला १६ दिनाङ्के प्रातःकाले आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य लालवर्णस्य चेतावनीम् अयच्छत् ।

आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य १६:०० वादनतः १७ दिनाङ्के ८:०० वादनपर्यन्तं मध्य-अन्हुई, मध्य-दक्षिण-जिआङ्गसु, शाङ्घाई, उत्तर-झेजियांग, पश्चिम-सिचुआन्-बेसिन्-इत्येतयोः केषुचित् भागेषु अत्यधिकवृष्टिः अभवत् , मध्यपूर्वी अनहुई, दक्षिणजियाङ्गसु, उत्तर झेजियांग च केषुचित् क्षेत्रेषु १०० तः १९० मिलीमीटर् यावत् प्रचण्डवृष्टिः अभवत् केन्द्रीयमौसमवेधशाला १६ दिनाङ्के प्रातःकाले पीतवर्णीयवृष्टितूफानस्य चेतावनीम् अयच्छत् ।

अस्मिन् वर्षे १३ क्रमाङ्कस्य "बेबिगिया"-तूफानेन प्रभावितः १५ दिनाङ्के २१:५० वादने पुडोङ्ग्, चोङ्गमिङ्ग्, जिनशान्, फेङ्गक्सियन-जिल्हेषु स्थितेन शङ्घाई-मौसम-वेधशालायाम् आन्ध्र-तूफानस्य नारङ्गवर्णीय-चतुष्क-संकेतं अद्यतनं कृतवान्, तत् अपेक्षितम् अस्ति कि १६ दिनाङ्कस्य अपराह्णपर्यन्तं एतेषु चतुर्षु जिल्हेषु अधिकांशक्षेत्रेषु वायुः १३ तः १४ पर्यन्तं व्याघ्रस्तरं यावत् वर्धमानः भविष्यति।

मुख्यालयस्य संवाददाता झाङ्ग जियुः : १.मत्स्यजीविनां घाटस्य दर्शनीयक्षेत्रं शङ्घाई-नगरस्य दक्षिण-अन्ते स्थितम् अस्ति, समुद्रतटतः ५० मीटर्-पर्यन्तं दूरे स्थितम् अस्ति, अतः भवन्तः स्पष्टतया अनुभवितुं शक्नुवन्ति यत् वर्षा-वायु-वेगः च अधिकाधिकं प्रबलः भवति एकस्य पश्चात् अन्यस्य । मार्गस्य पार्श्वे वृक्षाः प्रचण्डवायुना महत्त्वपूर्णतया डुलन्ति स्म, आकाशे शीघ्रं गच्छन्तः कृष्णमेघाः स्पष्टतया दृश्यन्ते स्मसम्प्रति "बेबिगिया" इत्यस्य प्रभावः शाङ्घाई-नगरस्य पूर्वभागे आरब्धः अस्ति, वायुः वर्षा च महतीं वृद्धिं प्राप्स्यति ।