समाचारं

ट्रम्पस्य पुनः हत्या अभवत्! संदिग्धस्य शङ्कितायाः परिचयः उजागरः

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ सितम्बर् दिनाङ्के स्थानीयसमये एफबीआय-संस्थायाः वक्तव्यं प्रकाशितम् यत् तस्मिन् दिने वेस्ट् पामबीच्, फ्लोरिडा-नगरे पूर्वस्य अमेरिकीराष्ट्रपतिस्य रिपब्लिकन-राष्ट्रपतिपदस्य उम्मीदवारस्य च ट्रम्पस्य गोल्फक्लबस्य समीपे यत् गोलीकाण्डं जातम्, तत् ट्रम्पं लक्ष्यं कृत्वा इति शङ्का अस्ति विभागः अन्वेषणं कुर्वन् अस्ति "हत्यायाः प्रयासः" इति घटना ।

ट्रम्प अभियानम् : ट्रम्पः सुरक्षितः अस्ति

गोलीकाण्डस्य अनन्तरं ट्रम्पस्य अभियानेन ट्रम्पः सुरक्षितः इति वक्तव्यं प्रकाशितम्।

कानूनप्रवर्तनसंस्थायाः परिचितानाम् अनुसारं यदा ट्रम्पः तस्मिन् दिने गोल्फक्रीडां कुर्वन् आसीत् तदा गोल्फक्रीडाङ्गणस्य समीपे एकः बन्दुकधारी पुरुषः आविर्भूतः एकः गुप्तसेवा एजेण्टः सशस्त्रं शङ्कितं रक्षात्मकप्रयोजनार्थं गोलिकाभिः गतः। केचन अधिकारिणः मन्यन्ते यत् शङ्कितेः लक्ष्यं ट्रम्पः आसीत्।

घटनासमये ट्रम्पः बन्दुकधारकात् ५०० गजतः न्यूनः दूरः आसीत् ।

तदतिरिक्तं तस्मिन् दिने अमेरिकीकानूनप्रवर्तनविभागेन गोलीकाण्डस्य विषये पत्रकारसम्मेलनं कृत्वा उक्तं यत् तस्मिन् दिने प्रायः १३:३० वादने गोलाकारस्य सूचनां दत्तवान् फ्लोरिडा-पुलिसः तस्मिन् समये ट्रम्पस्य समीपे एव आसीत् of the incident. सम्प्रति द्वौ ध्यानस्य केन्द्रौ स्तः प्रथमं, तस्मिन् दिने ट्रम्पस्य स्थलं स्थानं च कथं प्रकाशितम् इति पुलिसस्य एकः शङ्कितः निग्रहे अस्ति, परन्तु अधिकाधिकं अन्वेषणस्य आवश्यकता वर्तते।