समाचारं

जीपस्य नूतनं ग्राण्ड् चेरोकी 4xe मॉडलं २० सितम्बर् दिनाङ्के प्रक्षेपणं भविष्यति: वार्षिकं फेसलिफ्ट् इति रूपेण स्थितम्, यत्र ६४९,९०० युआन् तः आरभ्य नकदं भवति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १६ सितम्बर् दिनाङ्के ज्ञापितं यत् जीप इत्यनेन घोषितं यत् तस्य नूतनं ग्राण्ड् चेरोकी ४xe एसयूवी मॉडल् आधिकारिकतया २० सितम्बर् दिनाङ्के प्रक्षेपणं भविष्यति।एतत् कारं वार्षिकं फेसलिफ्ट् कृते स्थितम् अस्ति। तुलनायै चीनदेशे सम्प्रति द्वौ मॉडलौ विक्रयणार्थं स्तः ।मार्गदर्शकमूल्यानि क्रमशः ६४९,९०० युआन्, ७४९,९०० युआन् च सन्ति ।

रूपस्य दृष्ट्या नूतनं ग्राण्ड् चेरोकी 4xe मॉडल् वर्तमानस्य मॉडलस्य डिजाइनभाषायाः अनुसरणं करोति, तथा च समग्रशैली भव्यम् अस्ति अग्रमुखे जीप-परिवार-शैल्याः सप्त-छिद्र-जाल-आकारः अस्ति, पृष्ठभागे च द्विपक्षीय-निष्कासन-आकारः अस्ति द्वयोः निष्कासनयोः सह ।

नूतनस्य ग्राण्ड् चेरोकी 4xe इत्यस्य आधिकारिककेबिनसूचना अद्यापि न प्रकाशिता तुलनायै वर्तमानमाडलं 10.1 इञ्च् केन्द्रीयनियन्त्रणपर्दे, 10.1 इञ्च् एलसीडीयन्त्रेण च सुसज्जितम् अस्ति उच्चस्तरीयसंस्करणं मोबाईलस्य वायरलेस् चार्जिंग् समर्थयति फ़ोन्स्, अग्रे आसनानां १२-दिशा विद्युत् समायोजनं, तथा च १०.१-इञ्च् एलसीडी इन्स्ट्रुमेंट् पैनल्, सीट् मालिश, द्वितीयपङ्क्ति-आसन-वायुप्रवाहः इत्यादयः विन्यासाः च सन्ति ।

विनिर्देशानां दृष्ट्या २.आईटी हाउस् इत्यनेन ज्ञातं यत् नूतनस्य ग्राण्ड् चेरोकी ४xe एसयूवी इत्यस्य लम्बता, विस्तारः, ऊर्ध्वता च ४९१२x१९७९x१७९८ मि.मी., चक्रस्य आधारः २९६४ मि.मी..