समाचारं

टेस्ला माइलस्टोन् प्राप्तवान् : १० कोटितमः ४६८० बैटरी आधिकारिकतया उत्पादनपङ्क्तौ लुठति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टेस्ला इत्यनेन आधिकारिकतया घोषितं यत् तस्य १० कोटितमं ४६८० बैटरी उत्पादनपङ्क्तौ सफलतया लुण्ठितम् अस्ति । एषा न केवलं टेस्ला-संस्थायाः प्रमुखा उपलब्धिः, अपितु बैटरी-उत्पादने अपि महत्त्वपूर्णा माइलस्टोन् अस्ति । ४६८० बैटरी टेस्ला इत्यनेन विकसितं तृतीयपीढीयाः बैटरी सेल उत्पादम् अस्ति एषा बैटरी अस्य अद्वितीयस्य डिजाइनस्य उत्तमस्य च कार्यक्षमतायाः कृते व्यापकं ध्यानं आकर्षितवती अस्ति ।

टेस्ला इत्यस्य ४६८० पूलः अधुना एव गतवर्षस्य जूनमासे स्वस्य एककोटितमं यूनिट् प्रसारितवान् अप्रत्याशितरूपेण केवलं एकवर्षेण अनन्तरं आश्चर्यजनकं १० कोटि यूनिट् प्राप्तवान् ।

अस्मिन् वर्षे जूनमासे टेस्ला-संस्थायाः अपरं माइलस्टोन् प्राप्तम्, पुनः उत्पादनं दुगुणं कृत्वा ५ कोटि-युनिट्-पर्यन्तं कृतम् । अधुना केवलं मासत्रयेण पुनः उत्पादनं द्विगुणं जातम् ।

अतः, एते ५ कोटिः ४६८० बैटरीः किं कर्तुं शक्नुवन्ति इति कथ्यते यत् एताः बैटरीः प्रायः ६०,००० मॉडल् वाई मॉडल्-उत्पादनस्य समर्थनार्थं पर्याप्ताः सन्ति, येन टेस्ला-संस्थायाः विद्युत्-वाहनस्य उत्पादनस्य कृते दृढशक्ति-गारण्टी प्राप्यते ४६८० बैटरी अतीव विशेषः डिजाइनः अस्ति, यस्य व्यासः ४६ मि.मी., ऊर्ध्वता च ८० मि.मी., अतः अस्य नाम अस्ति ।

यदि वयं पूर्वस्य २१७० बैटरी इत्यस्य तुलने ४६८० बैटरी पश्यामः तर्हि एकशक्तिः ५ गुणा वर्धिता अस्ति, तथा च वाहनस्य क्रूजिंग् रेन्ज् १६% वर्धयितुं शक्यते तदतिरिक्तं 4680 बैटरी इत्यस्य शक्तिनिर्गमः अपि 6 गुणा वर्धितः अस्ति, ऊर्जाघनत्वं च 330wh/kg इत्येव अधिकम् अस्ति एते आँकडा: तस्य उत्तमं प्रदर्शनं सूचयन्ति

मुख्यविषयाणि : १.

🚗 टेस्ला इत्यस्य १० कोटितमं ४६८० बैटरी २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १५ दिनाङ्के सफलतया विधानसभारेखातः लुठितम्, बैटरी-उत्पादने महत्त्वपूर्णं माइलस्टोन् चिह्नितवान्

📈 टेस्ला-संस्थायाः ४६८० बैटरी-उत्पादनस्य गतिः आश्चर्यजनकः अस्ति, यत्र गतवर्षस्य जूनमासे एककोटि-युनिट्-मात्रं एकवर्षे च एक-कोटि-यूनिट्-इत्येतत् ।

🔋4680 बैटरी सेलस्य ऊर्जा 5 गुणा वर्धते, बैटरी आयुः 16% वर्धते, शक्तिनिर्गमः अपि 6 गुणा वर्धते, ऊर्जाघनत्वं च 330wh/kg यावत् भवति।