समाचारं

४-१ ! यमलः मेस्सी-रोनाल्डो-योः अतिक्रमणं करिष्यति इति अपेक्षा अस्ति! आरम्भे पञ्चवारं क्रमशः विजयं प्राप्य बार्सिलोना-क्लबस्य लालिगा-क्रीडायाः आधिपत्यं वर्तते

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ सितम्बर् दिनाङ्के बीजिंगसमये २२:१५ वादने २०२४-२५ ला लिगा-सीजनस्य पञ्चम-परिक्रमेण फोकस-युद्धस्य आरम्भः अभवत् : वेरोना-विरुद्धम् बार्सिलोना-क्रीडा ।

बार्सिलोना-नगरस्य नेतृत्वस्थानं सुदृढं कर्तुं एतत् प्रमुखं युद्धम् अस्ति, "प्रतिशोधस्य युद्धम्" अपि अस्ति ।

क्रीडायाः पूर्वं ला लिगा-क्रीडायाः क्रमेण बार्सिलोना-क्लबः ४ क्रमशः विजयैः सह १२ अंकैः लीगस्य अग्रणी अस्ति, तथा च द्वितीयस्थानस्य रक्षकविजेता रियल मेड्रिड् इत्यस्मात् १ अंकं पुरतः अस्ति, एकः क्रीडां हस्ते अस्ति

गतसीजनस्य बार्सिलोना-क्लबः जावी-इत्यनेन प्रशिक्षितः, स्वस्य ला-लिगा-उपाधिं रक्षितुं असफलः अभवत्, अन्ते च बार्सिलोना-क्लबः बहु-अङ्कान् त्यक्तवान् यत् तेषां हानिः न भवितुमर्हति स्म वेरोनानगरे ६ अंकाः हारितवन्तः, गृहे विदेशे च क्रीडासु २:४ इति स्कोरेन गिरोना इत्यनेन द्विगुणं पराजितम् । परन्तु गिरोना रियल मेड्रिड् ६ अंकं "दत्तवती" रियल मेड्रिड् इत्यनेन द्विगुणं पराजिता च ।

अवश्यं, गिरोना गतसीजनस्य कृष्णाश्वः आसीत्, परन्तु अस्मिन् ऋतौ तेषां स्वकीयं बलं ला लिगा-क्रीडायाः मध्यभागे निम्नभागे च अस्ति ते सर्वोच्चस्कोररं ला लिगा गोल्डन् बूट् डोव बिक् च रोमा इत्यस्मै विक्रीतवान्। २२ वर्षीयः स्ट्राइकरः आशास्ति यत् स्टार पाउलो विक्टर् बार्सिलोना-क्लबेन क्रीतवान्, २० वर्षीयः ब्राजीलस्य अग्रेसरः सविन्हो च, यः ट्रोयस्-क्लबतः "ऋणं" प्राप्तवान्, सः म्यान्चेस्टर-नगरं गतः यद्यपि प्राप्तं प्रायः सर्वं धनं हस्ताक्षरेषु निवेशितम् अस्ति तथापि समग्रं बलं बहु दुर्बलं जातम् ।