समाचारं

पेद्री - प्रशिक्षकः दृढस्य आरम्भस्य आवश्यकतायाः उपरि बलं दत्तवान् फेरान् रक्तः अस्ति? रायो वल्लेकानो मम अपि तथैव निवारितवान्

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, सितम्बर् १६ दिनाङ्कः : ला लिगा-क्रीडायाः अस्मिन् दौरे बार्सिलोना-क्लबः गिरोना-नगरं ४-१ इति स्कोरेन पराजितवान् ।

——ला लिगा-क्रीडायां क्रमशः ५ विजयाः

वयं ज्ञातवन्तः यत् अस्माभिः दृढतया आरम्भः करणीयः, यत् पूर्ववर्षेषु अस्माभिः न कृतम् आसीत् । प्रशिक्षकः अपि अस्मान् अवदत् यत् अस्माभिः उत्तमः आरम्भः करणीयः इति।

सः अस्मान् बोधितवान् यत् लीगस्य प्रथमपरिक्रमे विजयः कियत् महत्त्वपूर्णः अस्ति, यत् लीग-उपाधिं प्राप्तुं आवश्यकं, ऋतुस्य आरम्भे सारणीयां अग्रतां निर्मातुं।

——एषः क्रीडा

परिणामेण वयं बहु प्रसन्नाः स्मः, कठिनः क्रीडा आसीत्। गिरोना कन्दुकं बहु सम्यक् रक्षति स्म किन्तु वयं महतीं आरम्भं कृत्वा सम्पूर्णे क्रीडने आधिपत्यं कृतवन्तः।

यमलस्य प्रथमं लक्ष्यं अस्माकं अग्रभागस्य दबावात् आगतं, यत् अपि प्रशिक्षकः अस्मात् अपेक्षते।

——फेलनः प्रेषितः, इनिगो इत्यस्य हस्तकन्दुकदण्डः अपि रद्दः अभवत् ।

मया पुनः क्रीडां द्रष्टव्या भविष्यति। रायो वल्लेकानो इत्यनेन पूर्वं मम सदृशं किमपि कृतम्, परन्तु प्रतिद्वन्द्वी रक्तपत्रं न प्राप्तवान् ।

रद्दस्य दण्डपदकस्य विषये वयं रेफरी इत्यस्मै अवदमः यत् नवीनतमनियमानुसारं तस्य अमान्यता कर्तव्या, एतत् खलु आसीत्