समाचारं

अन्तर्राष्ट्रीयव्यापारवातावरणे सफलतां प्राप्तुं अग्रणीः भवितुं ज़ियामेन् पञ्चपक्षेषु उन्नीसः उपायाः प्रारभते

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उच्चस्तरीय-अन्तर्राष्ट्रीय-आर्थिक-व्यापार-नियमैः सह सक्रियरूपेण संरेखणं कृत्वा ज़ियामेन्-नगरे निवसितुं योग्य-विदेशीय-बैङ्कानां समर्थनं करणीयम्, अन्तर्राष्ट्रीय-पारगमन-बन्दरगाह-विमानस्थानकं निर्मातुं, एयरोस्पेस्, गहन-समुद्रं, चरम-वातावरणम् इत्यादीनां बृहत्-परिमाणस्य वैज्ञानिक-संशोधन-संरचनायाः निर्माणं च; ... अद्यतने ज़ियामेनस्य व्यावसायिकवातावरणेन सह सम्बद्धः एकः प्रमुखः विषयः नीतिप्रक्षेपणम्। नगरपालिकासर्वकारस्य सहमत्या "व्यापारवातावरणस्य अन्तर्राष्ट्रीयकरणस्य उन्नयनार्थं ज़ियामेन्-नगरस्य कार्यान्वयनयोजना (२०२४-२०२६)" (अतः परं "कार्यन्वयनयोजना" इति उच्यते) आधिकारिकतया जारीकृता

अस्मिन् वर्षे ज़ियामेन् इत्यनेन प्रकाशिता एषा द्वितीया प्रमुखा व्यापारवातावरणनीतिः अस्ति । अस्मिन् वर्षे जूनमासे "२०२४ तमे वर्षे व्यावसायिकवातावरणस्य अनुकूलनार्थं ज़ियामेन्-नगरस्य मुख्यबिन्दवः" जारीकृताः, येन ज़ियामेन्-नगरस्य व्यावसायिकवातावरणस्य "उन्नतसंस्करणम्" ७.० इति प्रवेशः चिह्नितः

नगर विकास-सुधार-आयोगस्य प्रभारी सम्बद्धेन व्यक्तिना उक्तं यत् ज़ियामेन् चीन-कम्युनिस्ट-पक्षस्य २०-तमस्य राष्ट्रिय-काङ्ग्रेसस्य भावनां पूर्णतया कार्यान्वितवान् अस्ति तथा च चीन-कम्युनिस्ट-पक्षस्य २० तमे केन्द्रीय-समितेः द्वितीय-तृतीय-पूर्ण-सत्रस्य, व्यापकसुधारस्य पायलट्-मार्गदर्शनेन सुधाराः अपि व्यापकरूपेण गभीराः कृताः, अन्तर्राष्ट्रीयव्यापारवातावरणे सफलतां कर्तुं अग्रणीः अभवन्, तथा च नियमानाम्, विनियमानाम्, प्रबन्धनस्य, मानकानां च अन्येषां संस्थागत-उद्घाटनानां प्रवर्धनं त्वरितवान्, अन्तर्राष्ट्रीयस्तरस्य सुधारं त्वरयति ज़ियामेनस्य व्यावसायिकवातावरणं, वैश्विक उच्चगुणवत्तायुक्तकारकसंसाधनानाम् कृते ज़ियामेन् इत्यस्य आकर्षणं अन्तर्राष्ट्रीयप्रतिस्पर्धां च सुधारयति, तथा च नूतनविकासप्रतिरूपेण नोडनगरं निर्मातुं सहायतां करोति।

"कार्यन्वयनयोजना" पञ्चसु प्रमुखक्षेत्रेषु १९ उपायान् परिचययति यत् ज़ियामेन् सक्रियरूपेण नूतनविकासप्रतिमानं प्रति एकीकृत्य सेवां कर्तुं सहायतां करोति, तथा च अन्तर्राष्ट्रीयव्यापारवातावरणस्य निर्माणे महत्त्वपूर्णं प्रदर्शनं अग्रणीभूमिकां च निर्वहति। पञ्च प्रमुखपक्षेषु उच्चस्तरीय-अन्तर्राष्ट्रीय-आर्थिक-व्यापार-नियमैः सह सक्रियरूपेण संरेखणं, क्षेत्रस्य अन्तः बहिश्च कानून-शासनस्य एकीकरणं नवीनीकरणं च प्रवर्तयितुं, घरेलु-घरेलु-व्यापक-परिवहन-केन्द्राणां संपर्कं त्वरितुं, अन्तर्राष्ट्रीय-उच्चस्य अभिसरणं प्रवर्धयितुं च सन्ति -संसाधनतत्त्वानां समाप्तिः, तथा च उद्योगस्तरं सशक्तं कर्तुं अन्तर्राष्ट्रीयवैज्ञानिकप्रौद्योगिकीनवाचारस्य स्तरं सुधारयितुम्। "कार्यन्वयनयोजना" निर्गमनदिनात् आरभ्य २०२६ तमस्य वर्षस्य दिसम्बरमासस्य अन्ते यावत् कार्यान्विता भविष्यति ।