समाचारं

शान्क्सी इत्यनेन ताइयुआन्-नगरे "पुराण-आवासस्य स्थाने नूतनेन" आवास-क्रयण-प्रतिबन्ध-नीतेः समर्थनं कृत्वा एकं दस्तावेजं जारीकृतम्

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव शान्क्सी इत्यनेन "शान्क्सी प्रान्ते अचलसम्पत्बाजारस्य स्थिरं स्वस्थं च विकासं अधिकं प्रवर्धयितुं अनेकाः उपायाः" (अतः परं "उपायाः" इति उच्यन्ते) जारीकृताः, कुलम् १७ उपायाः सन्ति इत्यस्मिन्‌,ताइयुआन्-नगरस्य वाणिज्यिक-आवास-क्रयण-प्रतिबन्ध-नीतिः रद्दीकृता अस्ति

उपायाः कथयन्ति यत् - १.

  • विभिन्नप्रकारस्य वाणिज्यिकआवासस्य स्थानान्तरणप्रतिबन्धावधिं रद्दं कुर्वन्तु, वाणिज्यिकआवासस्य (नवनिर्मितव्यापारिकगृहं द्वितीयहस्तगृहं च समाविष्टं) स्थानान्तरणप्रतिबन्धावधिं रद्दं कुर्वन्तु (सम्पत्तिअधिकारहस्तांतरणप्रतिबन्धं येषां सन्ति तान् विहाय), तथा च स्थानान्तरणं कर्तुं शक्नुवन्ति अचलसम्पत् प्रमाणपत्रं (गृहस्वामित्वप्रमाणपत्रं) प्राप्तुं तिथिः नगरीयग्रामीणनिवासिनः कठोरस्य सुधारस्य च आवासक्रयणस्य आवश्यकतानां दृढतया समर्थनं कुर्वन्तु;
  • साधारण-असामान्यनिवासस्थानानां मानकानि रद्दं कुर्वन्तु शांक्सीनगरे नगरपालिकासरकाराः साधारण-असामान्यनिवासस्थानानां मानकानि रद्दीकर्तुं नगरविशिष्टनीतयः कार्यान्वितुं शक्नुवन्ति येन उन्नत-आवास-माङ्गल्याः विमोचनस्य उत्तम-समर्थनं भवति
  • "पुराणगृहस्य स्थाने नूतनानां" क्रियाकलापानाम् समर्थनं कुर्वन्तु तथा च "गृहटिकटपुनर्वास"प्रतिरूपस्य कार्यान्वयनम्।

"उपायाः" २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ५ दिनाङ्कात् प्रवर्तन्ते, ३ वर्षाणि यावत् मान्याः च भविष्यन्ति ।

(मुख्यालयस्य संवाददाता सोङ्ग युन्यी)