समाचारं

प्रान्तीयप्रथमस्तरीयमानकविद्यालयस्य कृते आवेदनं कुर्वन्! फुझोउनगरस्य एतत् पुरातनं मध्यविद्यालयं विस्तारं कर्तुं योजनां करोति...

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शुभसमाचारः ! फुझोउ यूयी मध्यविद्यालयस्य विस्तारः भवितुं प्रवृत्तः अस्ति।
अद्यैव फूझौ क्रमाङ्कस्य १० मध्यविद्यालयस्य विस्तारपरियोजनायाः बोली आरब्धा, यत्र कुलनिवेशः प्रायः १३ कोटि युआन् भवति ततः परं प्रथमश्रेणीयाः उच्चविद्यालयस्य संचालनस्य मानकानि पूरयिष्यति तथा च वर्धनस्य आवश्यकताः पूरयिष्यति उच्चविद्यालयस्य २४ वर्गानां स्केलः ।
१३ सितम्बर् दिनाङ्के फूझोउ नम्बर १० मध्यविद्यालयस्य विस्तारपरियोजनाय पूर्णप्रक्रियायाः अभियांत्रिकीपरामर्शस्य बोलीप्रक्रिया आरब्धा । अस्य बोली परियोजनायाः निर्माणं जिन'आन जिला विकास तथा सुधार ब्यूरो द्वारा अनुमोदितं कृतम् अस्ति परियोजनायाः स्वामी फुझौ नम्बर 10 मध्यविद्यालयः अस्ति बोली सामग्रीयां डिजाइनपरामर्शः, अभियांत्रिकी सर्वेक्षणं, परियोजनायाः पर्यवेक्षणं, लागतः अन्ये च परामर्शाः सन्ति।
स्मर्तव्यं यत् एषा सार्वजनिकनिविदा केवलं पूर्णप्रक्रिया-इञ्जिनीयरिङ्ग-परामर्शसेवानां कृते अस्ति, भविष्ये च सामान्य-अनुबन्ध-निविदा क्रियते विशिष्टनिर्माणसमयः वास्तविकशर्तानाम् अधीनः भविष्यति।
प्रतिपादनम्
बोलीदस्तावेजानां अनुसारं फूझौ नम्बर १० मध्यविद्यालयविस्तारपरियोजनायाः निर्माणस्थलं नम्बर ७५ युएफेन्गुएकियन, डोङ्गमेन्वाई, जिन्'आन् मण्डले स्थितम् अस्ति, यत्र कुलनिवेशः १२९.९९४८ मिलियन युआन् अस्ति परियोजनायाः भूमिक्षेत्रं ३२,९९१.७८ वर्गमीटर् (लगभग ४९.५ एकर्) अस्ति, यत्र योजनाकृतं नवीननिर्माणक्षेत्रं २४,६८० वर्गमीटर् अस्ति
फुझोउ नम्बर १० मध्यविद्यालयः प्रान्तीयप्रथमस्तरीयमानकविद्यालयस्य कृते आवेदनं कृतवान्
अस्मिन् वर्षे सितम्बर् १० दिनाङ्के फुझौ नगरपालिकाशिक्षाब्यूरो इत्यनेन घोषितं यत् फुझौ नम्बर १० मध्यविद्यालयः, मिन्हौ क्रमाङ्कः ४ मध्यविद्यालयः, चाङ्गले नम्बर ६ मध्यविद्यालयः, फुझौ शुशेङ्ग् प्रयोगात्मकविद्यालयः च उच्चविद्यालयेषु पदोन्नतिार्थं मूल्याङ्कनार्थम् आवेदनं करिष्यन्ति। तेषु फूझौ-क्रमाङ्कस्य १० मध्यविद्यालयः स्वं प्रान्तीयस्तरीयं विद्यालयं घोषितवान् ।
तस्य निर्माणस्य प्रतीक्षां करोमि!
प्रतिवेदन/प्रतिक्रिया