समाचारं

अद्यतनम् ! त्साई चोङ्गक्सिन् अलीबाबा-संस्थायां बहु निवेशं करोति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रतिभूति टाइम्स ई कम्पनी समाचार, .अलीबाबा आधिकारिकतया हाङ्गकाङ्ग-नगरे २८ अगस्त-दिनाङ्के स्वस्य द्वय-प्राथमिक-सूचीकरणं सम्पन्नवान् ।

अद्यैव अलीबाबा इत्यनेन प्रकटितं यत् अगस्तमासस्य २८ दिनाङ्कपर्यन्तं अलीबाबा इत्यस्य सहसंस्थापकः अध्यक्षश्च जो त्साई इत्यस्य कम्पनीयाः २७६.७५ मिलियनं भागाः सन्ति, येषां भागः प्रायः १.४४% अस्ति पूर्वप्रकाशनानाम् अनुसारं मे २० दिनाङ्कपर्यन्तं त्साई चोङ्गक्सिन् इत्यस्य अलीबाबा-समूहस्य २७५.३ मिलियनं भागाः आसन् ।विगतचतुर्मासेषु त्साई चोङ्गक्सिन् इत्यनेन अलीबाबा-भागस्य धारणा प्रायः १४.५ लक्षं भागैः वर्धिता ।

चित्रस्य स्रोतः : दैनिक आर्थिकसमाचारदत्तांशमानचित्रम्

अगस्तमासस्य २८ दिनाङ्के अलीबाबा-समूहेन महत्त्वपूर्णा घोषणा कृता, यया विपण्यस्य ध्यानं आकर्षितम् । घोषणायाः अनुसारं अलीबाबा आधिकारिकतया हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-न्यूयॉर्क-स्टॉक-एक्सचेंजयोः द्वय-प्राथमिक-सूचीकृत-कम्पनी अभवत् ।

९ सितम्बर् दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंज-शेन्झेन्-स्टॉक-एक्सचेंज-इत्यनेन हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-अन्तर्निहित-प्रतिभूति-सूचीं समायोजयितुं घोषणाः जारीकृताः ।अलीबाबा आधिकारिकतया हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-मध्ये समाविष्टः आसीत् ।२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १० दिनाङ्कात् आरभ्य अस्य अर्थः अस्ति यत् दक्षिणदिशि गच्छन्तः निधिः हाङ्गकाङ्ग-स्टॉक्-कनेक्ट्-माध्यमेन अलीबाबा-इत्यस्य क्रयणं कर्तुं शक्नोति ।

४ सितम्बर् दिनाङ्के हैङ्ग सेङ्ग सूचकाङ्केन नूतनः हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-सूचकाङ्कः द्रुत-समावेश-नियमः योजितः, येषां प्रतिभूति-सूचनाः प्राथमिक-सूचीतः प्राथमिक-अथवा द्वय-प्राथमिक-सूची-रूपेण परिवर्तिताः सन्ति, ते दक्षिण-गामि-स्टॉक-कनेक्ट्-व्यापारस्य योग्याः सन्ति, यदि कुल-समापन-बाजार-मूल्यं क्रमेण भवति शीर्षविद्यमानघटकसमूहेषु १०, अग्रिमे नियमितमासिकसमायोजने सूचकाङ्के समाविष्टं भविष्यति। न्यूयॉर्क-स्टॉक-एक्सचेंज-हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-योः २८ अगस्त-दिनाङ्के द्वय-प्राथमिक-सूचीकरणं सम्पन्नं कृतवान् अलीबाबा-संस्था नूतन-नियमानां प्रथमः लाभार्थी अभवत्

द्वैधप्राथमिकसूचीकरणात् आरभ्य संस्थाः अलीबाबा इत्यस्य दक्षिणदिशि व्यापारे समाविष्टस्य सम्भावनायाः विषये आशावादीः सन्ति । मोर्गन स्टैन्ले रिसर्च रिपोर्ट् इत्यनेन दर्शितं यत् दीर्घकालं यावत् दक्षिणदिशि गच्छन्तीनां निधिनां भागधारकानुपातः १०% अधिके स्थिरः भवितुम् अर्हति । गोल्डमैन् सैच्स् इत्यस्य शोधप्रतिवेदने अनुमानितम् अस्ति यत् दक्षिणदिशि गच्छन्त्याः निधिः अलीबाबा-संस्थायाः कृते १५ तः १६ अब्ज अमेरिकी-डॉलर् यावत् सम्भाव्यं पूंजीप्रवाहं करिष्यति ।

विपण्यां १३ सितम्बर् दिनाङ्के हाङ्गकाङ्ग-समूहस्य समापनपर्यन्तं अलीबाबा-संस्थायाः शेयरमूल्यं ०.५४% न्यूनीकृत्य प्रतिशेयरं ८२.७५ हाङ्गकाङ्ग-डॉलर्-रूपेण समाप्तम्, यस्य कुलविपण्यमूल्यं १.६ खरब-हाङ्गकाङ्ग-डॉलर्-रूप्यकाणि अभवत् ९ सेप्टेम्बर्-मासात् आरभ्य अलीबाबा-संस्थायाः हाङ्गकाङ्ग-नगरस्य शेयर-मूल्ये ३.७% वृद्धिः अभवत् ।

दैनिक आर्थिक समाचार, व्यापक प्रतिभूति समय, जन सूचना

अस्वीकरणम् : अस्मिन् लेखे विद्यमानाः सामग्रीः आँकडाश्च केवलं सन्दर्भार्थं सन्ति तथा च निवेशसल्लाहं न भवन्ति कृपया उपयोगात् पूर्वं सत्यापयन्तु। तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया