समाचारं

गुआङ्ग्क्सी-पार्टी-समितेः प्रचारविभागस्य उपनिदेशकः हान लियूः स्वस्य प्रारम्भिकेषु वर्षेषु पेकिङ्ग्-विश्वविद्यालयस्य उपमहासचिवरूपेण कार्यं कृतवान् ।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ सितम्बर् दिनाङ्के चीनस्य साम्यवादीदलस्य गुआङ्गक्सी झुआङ्ग स्वायत्तक्षेत्रसमितेः संगठनविभागेन प्रमुखकार्यकर्तृणां नियुक्तिपूर्वघोषणा जारीकृता तेषु स्वायत्तक्षेत्रदलसमितेः प्रचारविभागस्य सम्प्रति उपनिदेशकः हान लियू इत्यस्य मण्डलस्तरीय-एककस्य प्रमुखत्वेन नियुक्तिः निर्धारिता अस्ति
हल्ल्यु
सार्वजनिकसूचनाः दर्शयति यत् हल्युः, पुरुषः, हानराष्ट्रीयः, नवम्बर १९७६ तमे वर्षे डाफेङ्ग्, जियांग्सू-प्रान्तस्य जन्म प्राप्नोत् सः जून १९९५ तमे वर्षे चीनस्य साम्यवादीपक्षे सम्मिलितः अभवत् तथा च जुलाई १९९९ तमे वर्षे कार्यं आरब्धवान् ।सः पेकिङ्ग् विश्वविद्यालयस्य विधिविद्यालयात् स्नातकपदवीं प्राप्तवान् litigation law तथा कार्ये स्नातकोत्तरपदवी अस्ति।
१९९९ तमे वर्षे पेकिङ्गविश्वविद्यालयात् स्नातकपदवीं प्राप्त्वा हल्युः पेकिङ्गविश्वविद्यालये एव स्थितवान्, पेकिङ्गविश्वविद्यालयस्य विधिविद्यालयस्य युवालीगसमितेः सचिवः, विद्यालयपक्षसमितिकार्यालयस्य राष्ट्रपतिकार्यालयस्य सचिवः, उपनिदेशकः, राष्ट्रपतिकार्यालयस्य सचिवः च रूपेण कार्यं कृतवान् विद्यालयदलसमितिकार्यालयः इत्यादयः सः नवम्बर २००६ तः पेकिङ्गविश्वविद्यालयरूपेण कार्यं कृतवान् युवालीगसमितेः सचिवः, तस्य स्थानान्तरणं पेकिङ्गविश्वविद्यालयस्य उपमहासचिवरूपेण वर्षत्रयानन्तरं, राष्ट्रपतिसहायकरूपेण उपमहासचिवरूपेण च कार्यं कृतवान् of peking university in march 2014. अस्मिन् काले सः बिशान् काउण्टी, चोङ्गकिंग्, लिआङ्गजियाङ्ग न्यू एरिया, तथा लैबिन् सिटी, गुआंगक्सी इत्यत्र सेवां कृतवान् ।
२०१५ जनवरीमासे हल्युः स्वस्य अल्मा मेटरं त्यक्त्वा, यत्र सः १६ वर्षाणि यावत् कार्यं कृतवान् आसीत्, ततः किन्झौ नगरसमितेः स्थायीसमितेः सदस्यः, प्रचारविभागस्य निदेशकः, किन्झौनगरस्य नगरपालिकदलसमितेः सदस्यः च अभवत्, गुआङ्ग्शी-पश्चात् सः किन्झौ-नगरस्य उपनगरपालिकायाः ​​रूपेण अपि कार्यं कृतवान् । २०२० तमस्य वर्षस्य अप्रैलमासे हानलिउ इत्यस्य स्थानान्तरणं गुआंगक्सी झुआङ्ग स्वायत्तक्षेत्रस्य पार्टीसमितेः प्रचारविभागस्य उपनिदेशकत्वेन कृतम् ।
सः एकदा पेकिङ्ग् विश्वविद्यालयस्य उत्कृष्टस्नातकानाम् गुआङ्गक्सी २०२० उन्मुखपरिचये अवदत् यत्, "राजधानीतः पश्चिमपर्यन्तं वयं बहवः वास्तविकाः भेदाः अन्तरालाः च द्रष्टुं शक्नुमः, येषु केचन पूर्वकल्पनायाः दूरं परे सन्ति। when' plump when our ideals encounter skeletal reality", किं वयं निरुत्साहिताः भवेम वा धैर्यं धारयितुं शक्नुमः? एतादृशस्य सन्धिस्य सम्मुखे अहं प्रायः चिन्तयामि यत् यदि वास्तविकता असन्तोषजनकं भवति तर्हि किं अस्माकं आदर्शानां मूल्यं न दर्शयति? किं वयं आत्ममूल्यं साक्षात्कर्तुं अवसरं प्रदामः transforming reality... यदि भवान् अस्माभिः सह सम्मिलितुं इच्छति तर्हि आदर्शानां वास्तविकतायाः च अन्तरस्य चिन्ता मा कुरुत - एतानि अन्तरालानि पूरयितुं अस्माकं चयनस्य अर्थः जीवनस्य मूल्यं च अस्ति ”
द पेपर रिपोर्टर जियांग ज़िवेन्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया