समाचारं

मत्स्यपालनं कुर्वन् एकः पुरुषः अकस्मात् जले पतितः, ततः बीजिंग-हुआइरो-अग्निशामकविभागेन आपत्कालीन-उद्धार-कार्यं प्रेषितवान्

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर गुओ यिमेङ्ग) 14 सितम्बर दिनाङ्के 6:08 वादने बीजिंगनगरस्य हुआइरो जिला अग्निशामकदलस्य अलार्मः प्राप्तः एकः पुरुषः आकस्मिकतया नदीयां पतितः, तस्य तत्काल आवश्यकता आसीत् रक्ष्। । याङ्गसोङ्ग-अग्निशामकस्थानकं उद्धारार्थं षड्भिः जनानां सह एकं वाहनम् घटनास्थलं प्रेषितवान् ।
उद्धारकाः उद्धारकार्यं कर्तुं जले पतितस्य व्यक्तिस्य स्थानं प्रति आक्रमणनौकं वाहयन्ति स्म । स्रोतः हुआइरोउ जिला अग्नि बचाव टुकड़ी
यदा अग्निशामकाः ६:३३ वादने घटनास्थलम् आगतवन्तः तदा तेषां ज्ञातं यत् नदीयाः विस्तारः प्रायः १०० मीटर् अस्ति, जलस्य प्रवाहः च मृदुः अस्ति, यः व्यक्तिः जले पतितः सः नदीतीरात् ८० मीटर् दूरे जले शयानः आसीत्, सः आसीत् मन्दं मन्दं नदीं अधः भ्रमन्।
घटनास्थले परिस्थित्यानुसारं उद्धारकाः तत्क्षणमेव रक्षात्मकसाधनं स्थापयित्वा उद्धारं कर्तुं जले पतितस्य व्यक्तिस्य स्थानं प्रति आक्रमणनौकायाः ​​वाहनं कृतवन्तः। जले पतितस्य व्यक्तिस्य स्थानं प्राप्त्वा उद्धारकाः आक्रमणनौकायां तारयन् जले पतितं व्यक्तिं सान्त्वयित्वा सफलतया तीरे स्थानान्तरितवन्तः
उद्धारकाः जले पतितं पुरुषं तीरे सफलतया आनयन्ति स्म । स्रोतः हुआइरोउ जिला अग्नि बचाव टुकड़ी
ज्ञायते यत् जले पतितः पुरुषः मत्स्यपालनकाले तीरे स्खलितपङ्कस्य कारणेन यदृच्छया जले स्खलितः आसीत्, दिष्ट्या सः प्लवङ्गयुक्तं विद्यालयस्य पुटं वहन् समतलं शयानः आसीत्, अतः सः जले न गलाघोषं कृतवान् अन्यथा परिणामः विनाशकारी स्यात्।
huairou अग्निशामक युक्तयः : यदि भवन्तः आकस्मिकतया जले पतन्ति तर्हि प्रथमं शान्तं तिष्ठन्तु, आतङ्किताः न भवेयुः, स्वशरीरं आरामं कर्तुं प्रयतन्ते, पृष्ठघातस्य स्थितिं स्वीकुर्वन्तु, उद्धारस्य प्रतीक्षां कुर्वन्तु, तथा च एकस्मिन् समये साहाय्यार्थं उद्घोषयन्तु येन ध्यानं आकर्षयन्तु भवतः परितः जनाः।
सम्पादकः याङ्ग है तथा प्रूफरीडर वू ज़िंगफा
प्रतिवेदन/प्रतिक्रिया