समाचारं

निसानस्य "enjoy e-park" इति भविष्यस्य गतिशीलताकार्निवलस्य आरम्भः भवति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे सितम्बरमासस्य १५ दिनाङ्के निसान (चीन) इत्यनेन डोङ्गफेङ्ग निसान, झेङ्गझौ निसान इत्यनेन सह मिलित्वा बीजिंगनगरस्य सोलाना ब्लू हार्बर इत्यत्र "एन्जॉय ई-पार्क" इति भविष्यस्य यात्राकार्निवलस्य आयोजनं कृतम् संयुक्तरूपेण निसानस्य अभिनवप्रौद्योगिकीभिः निर्मितस्य भविष्यस्य यात्रायाः भोजस्य उद्घाटनं कृतवान् ।

निसान (चीन), डोङ्गफेङ्ग निसान तथा झेङ्गझौ निसान इत्येतयोः नेतारः "ई-पार्कस्य आनन्दं लभत" भविष्यस्य गतिशीलता कार्निवलस्य उद्घाटनसमारोहे भागं गृहीतवन्तः

"एन्जॉय ई-पार्क" भविष्यस्य यात्राकार्निवलः निसानस्य ब्राण्ड् नवीकरणश्रृङ्खलायाः भागः अस्ति यत् उपभोक्तृणां कृते निसानेन निर्मितः एकः नूतनः ब्राण्ड् प्रस्तावः अपि अस्ति . निसान (चीन) इन्वेस्टमेण्ट् कम्पनी लिमिटेड् इत्यस्य उपमहाप्रबन्धिका झाङ्ग ज़ुएयन् कार्निवल-समारोहे स्वस्य उद्घाटनभाषणे अवदत् यत् "'ई-पार्क' इत्यस्मिन् ई इत्येतत् इलेक्ट्रिक् ड्राइव् इत्यस्य क्षेत्रे निसानस्य नवीनतायाः प्रतिनिधित्वं करोति, तथा च पार्क इति शब्दः बहुसंख्यकप्रयोक्तृणां कृते निसानस्य मुक्ततां प्रतिनिधियति वयं आशास्महे यत् अभिनवप्रौद्योगिकीनां उपयोगेन निर्मितस्य विसर्जनशीलस्य अन्तरक्रियाशीलस्य दृश्यस्य माध्यमेन निसानस्य "आनन्दस्य" अवधारणां प्रसारयितुं शक्नुमः यात्रा। "

निसान (चीन) इन्वेस्टमेण्ट् कम्पनी लिमिटेड् इत्यस्य उपमहाप्रबन्धकः झाङ्ग ज़ुएयन् इत्यनेन भाषणं कृतम्

निसान (चीन) इन्वेस्टमेण्ट् कम्पनी लिमिटेड् इत्यस्य कार्यकारी महाप्रबन्धिका इजुमी शिन्किचि इत्यनेन परिचयः कृतः यत् "एन्जॉय बाय एनआई" इत्यस्य ब्राण्ड् प्रस्तावः निसानस्य वैश्विकस्य "इनोवेशन फॉर एक्साइटमेण्ट्" इत्यस्य स्थानीयकृतव्याख्या अस्ति निसानस्य मुख्यकार्यकारी माकोटो उचिडा इत्यनेन अस्मिन् वर्षे बीजिंग-वाहनप्रदर्शने चीनदेशे "एन्जॉय बाय एनआई" इति नूतनं ब्राण्ड्-प्रस्तावः प्रकाशितः, यः निसानस्य अभिनव-भावनायाः, उत्तम-जीवनस्य च अन्वेषणस्य प्रतिनिधित्वं करोति, तथा च प्रत्येकस्य उपभोक्तुः विविध-आवश्यकतानां पूर्तिं करोति निसानः जीवनस्य आनन्दं प्राप्तुं तथा च प्रत्येकं "एनआई" व्यक्तिगतयात्रानुभवेन सन्तुष्टुं अग्रणीः भवितुम् प्रतिबद्धः भविष्यति। बीजिंग-स्थानकस्य अतिरिक्तं "जिन्क्सिङ्ग् ई-पार्क" इति भविष्यस्य यात्राकार्निवलस्य आयोजनं शाङ्घाई-नगरे, गुआङ्गझौ-नगरे च भविष्यति ।

कार्निवल-कार्यक्रमे प्रतिभागिनां अनन्तधारा आसीत्

"ई-पार्कस्य आनन्दं लभत" भविष्यस्य गतिशीलता कार्निवलस्य आयोजने निसानेन विशेषतया अनेकाः अन्तरक्रियाशीलाः अनुभवाः परियोजनाः स्थापिताः, यथा प्रौद्योगिकी अन्तरक्रियाशीलः क्षेत्रः, सूत्र ई अन्तरक्रियाशीलः क्षेत्रः, "निसान चित्रकला", द्रुतविद्युत्कारः अन्ये च अनुभवक्षेत्राणि मजेदारक्षणेषु निमग्नाः आसन्, निसानेन सह भविष्यस्य गतिशीलतायाः आकर्षणं च अनुभवन्ति स्म । आयोजनस्य कालखण्डे उपभोक्तृणां निसानकार-उपयोक्तृणां च अनन्तधारा सक्रियरूपेण भागं गृहीतवती, येन दृश्यस्य वातावरणं उत्साहं च पराकाष्ठां यावत् धकेलितम्

तेषु प्रौद्योगिकी-अन्तरक्रियाशीलक्षेत्रस्य तथा सूत्र-ई-अन्तरक्रियाशीलक्षेत्रस्य अनुभवस्य माध्यमेन प्रतिभागिनः विद्युत्-ड्राइव-क्षेत्रे निसानस्य उत्तराधिकारं नवीनतां च व्यक्तिगतरूपेण अनुभवितुं शक्नुवन्ति अनुसन्धानविकासस्य ७७ वर्षीयः इतिहासः विद्यमानः वैश्विकः वाहनब्राण्ड् इति नाम्ना विद्युत् चालनवाहनानां निर्माणं च निसानः विद्युत् चालनस्य क्षेत्रे सुधारं नवीनतां च निरन्तरं कुर्वन् अस्ति तस्मिन् एव काले फार्मूला ई विश्वविद्युत्सूत्रचैम्पियनशिपे निरन्तरं सहभागितायाः माध्यमेन निसानेन उपभोक्तृणां कृते उत्तमविद्युत्ड्राइवमाडलस्य निर्माणार्थं पर्याप्तं तकनीकीसंसाधनं अनुभवं च संचितम् अस्ति अधुना एव गतस्य दशमे ऋतुस्य निसान-फॉर्मूला ई-दलः मे-मासे शाङ्घाई-दौडस्य भागं गृहीत्वा उत्तमं परिणामं प्राप्तवान् ।

बुद्धिमत्ता-विद्युत्-चालनस्य विकासे वैश्विक-नेतृत्वेन चीनीय-बाजारः निसानस्य नूतन-रणनीतिक-योजनायाः "द आर्क-निसान-आर्क-योजनायाः" मार्गदर्शनेन चीनीय-बाजारे ध्यानं अनुकूलितं कृतवान् अस्ति संतुलितं केन्द्रितं च रणनीतिः अधिकसन्तुलित-उत्पाद-परिचयेन सह विविध-उपयोक्तृ-आवश्यकतानां पूर्तिं करिष्यति तथा च उत्पादेषु सेवासु च स्मार्ट-प्रौद्योगिकीम् निरन्तरं प्रविशति।

लोकप्रियः सूत्र ई अन्तरक्रियाशीलः क्षेत्रः

"निसान चित्रकला" अनुभवक्षेत्रं चित्रनिर्माणे रुचिं प्रेरणाञ्च विद्यमानं बालकं सङ्गृह्णाति। अस्मिन् जगति ते स्वतन्त्रतया कल्पनां कर्तुं शक्नुवन्ति, चित्राणां माध्यमेन भविष्यस्य जगतः भविष्यस्य च कारानाम् विषये स्वस्य दृष्टिः साझां कर्तुं शक्नुवन्ति। "निसान पेण्ट् पेंटिङ्ग्" इति वैश्विकं आयोजनं निसानेन २०२० तमे वर्षे आरब्धम् अस्ति ।एतत् पञ्चमं वर्षं क्रमशः आयोजितम् अस्ति । अस्मिन् विषये इजुमी शिन्किची इत्यनेन उक्तं यत् प्रारम्भात् आरभ्य एषः कार्यक्रमः सर्वेषां वर्गानां जनानां, मुख्यतया बालकानां किशोराणां च, चित्रकला-उत्साहिनां, निसान-प्रशंसकानां च कृते स्वस्य सृजनात्मकप्रतिभां प्रदर्शयितुं मञ्चः अभवत् निसान-चाइना-डिजाइन-केन्द्रस्य डिजाइनर-सहभागितायाः माध्यमेन एतत् रचनात्मक-नवीन-डिजाइन-प्रतिभानां संवर्धनं कर्तुं साहाय्यं करोति, व्यापकं सामाजिकं ध्यानं समर्थनं च प्राप्तवान् अस्ति तत्सह चीनीयसमाजस्य स्थायिविकासे योगदानं दास्यति।

"निसान चित्रकला" अनुभव क्षेत्र

निसानः "निसान मोटर्स्" वीचैट् एप्लेट् तथा "निसान चाइना" आधिकारिकवेइबो इत्यस्य माध्यमेन कार्याणि ऑनलाइन संग्रहयिष्यति, तथा च निसान (चीन) डिजाइन केन्द्रस्य डिजाइनरं कार्याणां व्यावसायिकचयनस्य पुरस्कारविजेतानां कार्याणां निर्माणे च भागं ग्रहीतुं आमन्त्रयिष्यति। पुरस्कृतः भवतु।

विद्युत् चालनस्य भविष्यं मजेन परिपूर्णम् अस्ति। भविष्ये गतिशीलतायां निसानस्य निरन्तरं उन्नतिः चीनीयग्राहिभ्यः अविभाज्यः अस्ति ये जीवनं प्रेम्णा जीवनस्य पूर्णतया आनन्दं लभन्ते। भविष्ये निसानः "नवाचारस्य प्रचारं जनानां जीवनं समृद्धं च" इति निगमस्य उद्देश्यस्य पालनम् करिष्यति, "चीने, चीनस्य कृते" इति प्रतिबद्धतायाः पालनम् करिष्यति, चीनीयविपण्ये जडं निरन्तरं धारयिष्यति, तथा च नूतनब्राण्डप्रस्तावेन प्रेरितः भविष्यति , उपयोक्तृआवश्यकतानां अवगमनं निरन्तरं कुर्वन्तु तथा च उपभोक्तृभ्यः अधिकं आनन्ददायकं उत्पादं सेवां च अनुभवं आनयन्तु, ब्राण्डस्य आनन्ददायकं यात्रां निरन्तरं कुर्वन्तु, एकत्र आनन्ददायकं जीवनं च आलिंगयन्तु।