समाचारं

४-२ ! सन यिङ्ग्शा वाङ्ग यिडी इत्यस्याः पराजयं कृतवती, परन्तु सा अद्यापि श्रान्ता अभवत् अपि चॅम्पियनशिपं जित्वा क्रीडायाः अनन्तरं सा स्मितं कृत्वा डि गे इत्यस्य स्वादिष्टं भोजनं खादितुम् आमन्त्रितवती

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ सितम्बर् दिनाङ्के बीजिंग-समये २०२४ तमस्य वर्षस्य डब्ल्यूटीटी मकाऊ-चैम्पियनशिप्-क्रीडायाः अन्तिमदिने प्रवेशः अभवत् यद्यपि सन यिंगशा-क्रीडायाः सामना वाङ्ग-यिडी-इत्यस्याः सामना कृतः यद्यपि सा वाङ्ग-यिडी-इत्यनेन द्विवारं बद्धा आसीत् । २ तथा महिलानां एकलविजेता अभवत् ।

सन यिङ्ग्शा प्रतियोगितायां शीर्षबीजम् अस्ति, परन्तु पेरिस् ओलम्पिकस्य अनन्तरं सा बहुषु क्रियाकलापेषु भागं गृहीतवती न केवलं तस्याः पर्याप्तः विश्रामसमयः नासीत्, अपितु व्यवस्थितप्रशिक्षणार्थं अपि सीमितः समयः आसीत् प्रथमत्रिषु दौरेषु सन यिङ्ग्शा कोरिया-क्रीडकानां विरुद्धं क्रमशः क्रीडति स्म, तियान-झिक्सी, जिन् नायिङ्ग्, झू किआन्क्सी च एकैकस्य पश्चात् बहिः कृत्वा महिलानां एकल-सेमीफाइनल्-पर्यन्तं गता सेमीफाइनल्-क्रीडायां सन यिंगशा मिवा हरिमोटो-इत्यनेन हठपूर्वकं अवरुद्धा आसीत्, सा च एकदा शारीरिक-अटङ्कस्य सामनां कृतवती, तथापि सन यिंगशा-इत्यस्याः प्रबल-आभा आसीत्, सा च मिवा हरिमोटो-इत्येतत् ४-२ इति स्कोरेन पराजितवती पुनः सा विदेशीययुद्धमिशनं न हारितवती ।

वाङ्ग यिडी इत्यस्याः स्थितिः बहु उत्तमः अस्ति, यस्याः शारीरिकाः स्थितिः दुर्बलः आसीत्, सा ४-० इति स्कोरेन पराजितवती, नूतनचक्रे प्रथमा महिलानां एकलस्य अन्तिमपीठं च जित्वा सूर्य यिंगशा इत्यस्याः शारीरिकदशा अपि अतीव अस्ति इति विचार्य औसतेन वाङ्ग यिडी स्वाभाविकतया सर्वशक्त्या चॅम्पियनशिपस्य कृते प्रयतते। परन्तु सन यिंगशा इत्यस्याः समायोजनक्षमता अतीव प्रबलः अस्ति, सा च प्रथमे क्रीडने ११-७ अग्रतां प्राप्तवती इति स्पष्टं लाभं प्राप्तवती । न भवितुं वाङ्ग यिडी द्वितीयक्रीडायां ११-६ इति स्कोरेन प्रतिक्रियां दत्त्वा स्कोरस्य बराबरीम् अकरोत् ।

तृतीये क्रीडायां सन यिंगशा ८-५ अग्रतां प्राप्तवान् वाङ्ग यिडी इत्यनेन बहु परिश्रमं कृत्वा शीघ्रमेव ८ इति स्कोरेन बद्धः । क्रीडायाः अन्ते तौ १० मध्ये बद्धौ अभवताम् ।सन यिङ्ग्शा इत्यस्य कीलकन्दुकं ग्रहीतुं प्रबलक्षमता आसीत्, ततः अन्यं क्रीडां १२-१० इति स्कोरेन जित्वा । चतुर्थे क्रीडायां वाङ्ग यिडी अग्निशक्त्या पूर्णः आसीत्, ततः सः क्रीडायां ७-२ अग्रतां प्राप्तवान्, ततः पुनः एकवारं दोषाः दर्शिताः, अनावश्यकाः त्रुटयः च वर्धिताः, चतुर्थं क्रीडायां ११-४, विजयं च प्राप्तवान् । पुनः स्कोरं बद्ध्वा उष्णतां प्रविश्य उभौ पुरुषौ विजयस्य प्रबलं इच्छां दर्शितवन्तौ।

पञ्चमे क्रीडायां सन यिंगशा पुनः गतिरोधस्य आक्रमणस्य लाभं गृहीतवती, सन यिंगशा स्वस्य पृष्ठहस्तेन संभावना कन्दुकं चूकितवती, एकवारं ७-८ इति स्कोरं कृत्वा। परन्तु सन यिंगशा समये समायोजितवान् ततः क्रमशः २ अंकं प्राप्तवान् तथा च १०-७ इति स्कोरेन क्रीडाबिन्दुः प्राप्तवान् । वाङ्ग यिडी इत्यनेन एकं क्रीडाबिन्दुः रक्षितः अग्रिमे गतिरोधः आक्रमणे सन यिंगशा इत्यनेन सहसा रेखा परिवर्त्य तृतीयः अग्रता ११-८ इति स्कोरः कृतः ।

षष्ठे क्रीडायां सन यिंगशा ४-१ इति अग्रणी अभवत् । सन यिङ्ग्शा इत्यनेन अवसरः स्वीकृत्य ११-४ इति स्कोरेन विजयः प्राप्तः, वाङ्ग यिडी इत्यस्य ४-२ इति स्कोरेन पराजय्य महिलानां एकलविजेतृत्वं प्राप्तम् । यद्यपि सा अतीव श्रान्ता आसीत् तथापि सन यिंगशा चॅम्पियनशिपं प्राप्तवती एषः एव विश्वस्य प्रथमाङ्कस्य आत्मविश्वासः आत्मविश्वासः च ।

क्रीडायाः अनन्तरं सन यिंगशा स्पष्टतया अवदत् यत् वयं द्वौ अपि बहु उत्तमं प्रदर्शनं कृतवन्तौ यथा यथा पश्चात् क्रीडामः तथा तथा अस्माकं स्थितिः सुधरति स्म, परन्तु किमपि न भवतु, वयं सर्वेभ्यः अद्भुतं क्रीडां दर्शितवन्तः। सन यिंगशा अपि विनोदं कृतवती यत् सा बहु उत्तमं भोजनं खादितवती, यदि सा अस्मिन् समये विजयी भवति तर्हि पश्चात् उत्तमं भोजनं कर्तुं डी भ्रातुः (वाङ्ग यिडी) इत्यस्य चिकित्सां करिष्यति इति कुशलम्। सन यिंगशा चीनीय टेबलटेनिसदलस्य समर्थनाय आगमनस्य प्रशंसकानां धन्यवादं अपि कृतवती तथा च स्वयं सन यिंगशा सर्वेभ्यः मध्यशरदमहोत्सवस्य शुभकामनाम् अयच्छत्!