समाचारं

"पुराणानां" तैलक्षेत्राणां उच्चगुणवत्तायुक्तविकासं सशक्तं कर्तुं "नव"क्षेत्रेषु गन्तुं च नवीनतायाः उपयोगं कुर्वन्तु

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"राष्ट्रीयमहाविद्यालयस्य छात्रपत्रकारिताभ्यासशिबिरस्य" छात्राः अपतटीयतैलनिर्माणसंयंत्रस्य केन्द्रे प्रथमक्रमाङ्कस्य मञ्चे कर्मचारिणां व्याख्यानं श्रुतवन्तः। यु चेंग्यान्/फोटो
सिनोपेक्-नगरस्य शेङ्गली-तैलक्षेत्रस्य आविष्कारः १९६१ तमे वर्षे प्राचीन-पीढीयाः तैल-श्रमिकैः खनितस्य प्रथमस्य औद्योगिक-तैल-प्रवाह-कूपस्य "हुआ ८-कूपस्य" तः ज्ञातुं शक्यते विगत ६० वर्षेषु उत्तरचीनदेशे बृहत्परिमाणेन तैल-अन्वेषण-विकास-युद्धेभ्यः आरभ्य अद्यतन-शेङ्गली-तैलक्षेत्र-अन्वेषण-विकास-अनुसन्धान-संस्थायाः यावत्, चीन-देशस्य प्रथमात् आरभ्य २० तः अधिकाः घरेलु-विदेशीय-अग्रणी-तैल-गैस-अन्वेषण-विकास-प्रौद्योगिकीः विकसिताः सन्ति "सहस्र-टन-कूपः" to अद्यत्वे किङ्ग्डोङ्ग ५ समुद्रतट-समुद्र-तट-तैल-उत्पादन-मञ्चः यस्य सञ्चित-उत्पादनं दशलक्ष-टन-तैलम् अस्ति, सः "पुराणः" तैलक्षेत्रः अस्ति यः अद्यापि "नवीनानां" विकासं कुर्वन् अस्ति
२०२३ तमस्य वर्षस्य अन्ते शेङ्गली-तैलक्षेत्रं ८,००० तः अधिकाः वैज्ञानिक-प्रौद्योगिकी-उपार्जनानि, १२२ राष्ट्रिय-विज्ञान-प्रौद्योगिकी-पुरस्काराः, ७,१९५ राष्ट्रिय-पेटन्ट् च प्राप्तवान् अपि च, "विजयात्" अग्रिम "विजय"पर्यन्तं यात्रायां अत्रत्याः जनाः न केवलं तैलं अन्वेष्टुं प्रौद्योगिक्याः उपयोगं कुर्वन्ति, अपितु हरितविकासस्य अवधारणां निगमविकासे अपि समाकलयन्ति
"पुराणाः" तैलक्षेत्राणि "नवीन" जीवन्ततायाः सह प्रकाशन्ते
८५ तमस्य दशकस्य उत्तरार्धस्य पीढीरूपेण झाङ्ग ज़िलिन् शेङ्गली तेलक्षेत्रस्य पेट्रोलियम अभियांत्रिकी प्रौद्योगिकी अनुसन्धानसंस्थायाः शेलतैलभङ्गनवाचारदलस्य कनिष्ठतमः तकनीकीप्रमुखः अभवत्, यः शेलतैलभङ्गस्य पूर्णत्रि-आयामी अनुकरणप्रौद्योगिक्याः अनुसन्धानस्य अनुकूलनपरीक्षणस्य च उत्तरदायी अस्ति पायलट् परीक्षणकूपस्य कार्याणि .
"शेल-तैलं स्तर-केक इव अस्ति ।" तैलं गैसं च निष्कासयन्तु।
दुविधां दूरीकर्तुं झाङ्ग् जिलिन् तस्य सहकारिभिः सह शेल्-तैल-भङ्ग-अनुकरण-प्रौद्योगिक्याः नवीनतां कृत्वा अनुकरण-यंत्रस्य विकासः कृतः । शोधप्रक्रियायाः कालखण्डे नूतनानां प्रयोगात्मकदत्तांशस्य निरन्तरं प्रोग्रामिंगं पचनं च आवश्यकम् अस्ति । नवीनतायाः प्रवर्धनप्रक्रियायां अस्माभिः पूर्ववर्तीनां उपलब्धीनां पूर्णतया उपयोगः करणीयः, पूर्ववर्तीनां आधारेण प्रौद्योगिकीनवाचारस्य निरन्तरं प्रचारः करणीयः च।
"यदा अस्माकं श्रमिकाः नवीनतां कर्तुं शक्नुवन्ति तदा एव वयं अधिकं प्राप्तुं शक्नुमः।" रेखा उत्पादन प्रक्रिया।
शेङ्गली-तैल-उत्पादन-संयंत्रेण परिवर्तनार्थं "समस्या-संग्रहणं, समीक्षां, परियोजना-अनुमोदनं च, बोली-प्रदानं, अनावरणं च नेतृत्वं च, अभिनव-अनुसन्धानं, वित्तीय-समर्थनं, विशेषज्ञ-मार्गदर्शनं, स्वीकृति-समीक्षा, परिवर्तनं, प्रचारं च" इति नव-चरणीयं बन्द-पाश-नवाचार-कार्य-तन्त्रं निर्मितम् अस्ति उत्पादनसमस्याः उत्पादकतायां प्रवर्धयति .
विचारान् अभ्यासेषु परिणमयन्तु, "विचाराः" "सुवर्णे" परिणमयन्तु। तेल-उत्पादन-संयंत्रं प्रतिवर्षं सर्वेषां कर्मचारिणां कृते समस्या-संग्रहण-क्रियाकलापं करोति एकत्रित-अग्रपङ्क्ति-उत्पादन-समस्यानां जाँचार्थं योग्यानां अभ्यर्थीनां चयनार्थं च विशेषज्ञाः संगठिताः भवन्ति मूल्यस्य समस्या कारखाना-स्तरीय-परियोजनारूपेण स्थापिता भवति । बोली, अनावरणं, नवीनसंशोधनम् इत्यादीनां प्रक्रियाणां माध्यमेन वयं प्रचारमूल्येन सह नवीनसाधनानां कृते परिवर्तनं प्रचारं च कार्यान्विष्यामः, येन नवीनतायाः सह उच्चगुणवत्तायुक्तविकासः सशक्तः भवति।
"अटकगले" तान्त्रिकसमस्याः उच्चगुणवत्तायुक्तविकासस्य "अटङ्कः" सन्ति ।
क्षेत्रे ३७ वर्षाणाम् अनुभवं विद्यमानः अनुभवी तकनीकिः इति नाम्ना फेङ्ग ज़िन्योङ्गः स्वतन्त्रतया १३९ नवीनताः सम्पन्नवान् अस्ति तथा च १० राष्ट्रियआविष्कारपेटन्ट्स् ५९ उपयोगिताप्रतिरूपपेटन्ट् च प्राप्तवान्
शेङ्गली-तैलक्षेत्रे ७,००० तः अधिकाः ऊर्ध्वाधर-मेखला-पम्पिंग-एककाः सन्ति, यतः अस्य प्रकारस्य पम्पिंग-एककस्य दीर्घकालीन-स्ट्रोक्, मन्द-स्ट्रोक्-समयः, ऊर्जा-बचना, उच्च-दक्षता च अस्ति तथापि पम्पिंग-एककस्य विस्थापनं सर्वदा एव अभवत् एकः समस्या। पारम्परिकाः कार्याणि मार्गदर्शकशृङ्खलां आकर्षयितुं चतुर्णां जनानां उपरि अवलम्बन्ते, या प्रतिघण्टां केवलं २० सेन्टिमीटर् अधिकं गच्छति फेङ्ग ज़िन्योङ्ग् इत्यनेन तस्य दलेन च विकसितेन नूतनेन वर्टिकल् बेल्ट् पम्पिंग् यूनिट् शिफ्टिंग् उपकरणेन एषा स्थितिः पूर्णतया परिवर्तिता अस्ति ।
"एतत् यन्त्रं तैलपम्पिंग-युनिट्-इत्यत्र 'स्टीयरिंग्-व्हील'-स्थापनस्य बराबरम् अस्ति" इति सः व्याख्यातवान् यत् अधुना द्वौ महिला-श्रमिकौ अपि यावत् यावत् कुञ्जीम् आवर्तयन्ति तावत् १० टन-अधिक-तैल-पम्पिंग-युनिट्-इत्येतत् सुचारुतया सटीकतया च चालयितुं शक्नुवन्ति
“पुराणाः” तैलक्षेत्राणि “नवीन” रूपं गृह्णन्ति
भण्डारं उत्पादनं च वर्धयितुं शेङ्गली-तैलक्षेत्रस्य मुख्यस्थानं समुद्रः अस्ति, सुरक्षायाः पर्यावरणसंरक्षणस्य च सर्वोच्चप्राथमिकता अपि अस्ति
हरितविकासं प्राप्तुं शेङ्गली-अपतटीय-तैलक्षेत्रं चेङ्गदाओ-केन्द्रं क्रमाङ्क-१ मञ्चः (अतः परं "क्रमाङ्क-१ मञ्चः" इति उच्यते) सर्वदा "समुद्रे तेलं न प्रविशति, जलं न निर्वहति, तथा च न वायुः आकाशं प्रति उत्तिष्ठति" इति ।
मञ्चः प्रथमस्य प्रारम्भिकनिर्माणे प्राकृतिकवायु-टरबाइन-विद्युत्-उत्पादनस्य उपयोगः स्वकीया-विद्युत्-आपूर्तिं प्राप्तुं भवति स्म तथापि अस्याः विद्युत्-आपूर्ति-पद्धत्या न्यून-मूल-दक्षता, voc (वाष्पशील-कार्बनिक-यौगिकाः) इत्यस्य उच्च-उत्सर्जनम् इत्यादीनि समस्यानि आसन्
ऊर्जा-उपभोगं न्यूनीकर्तुं हरित-उत्पादनं प्राप्तुं च अन्तिमेषु वर्षेषु मञ्चः प्रथमः तट-विद्युत्-प्रयोगं पूर्णतया कर्तुं आरब्धवान्, पनडुब्बी-केबल-माध्यमेन विद्युत्-आपूर्तिं च आरब्धवान् पारम्परिकविद्युत्प्रदायपद्धतीनां तुलने तटीयविद्युत् उच्चविद्युत्निर्माणदक्षता, न्यूनपर्यावरणप्रदूषणं, न्यूनआर्थिकव्ययः च इति लाभाः सन्ति
"यावत् तैलस्य गैसस्य च उत्पादनस्य उपकरणानि सुविधाश्च सन्ति तावत् तैलस्य उल्लासः भविष्यति। यदि चरमपरिस्थितौ लीकेजः भवति तर्हि अस्माभिः तैलं डेक् उपरि पतितुं त्यक्तव्यं, समुद्रे कदापि न पतितव्यम्" इति समुद्रक्षेत्रस्य मञ्चप्रबन्धनम् प्रबन्धनक्षेत्रनिदेशकः कोङ्ग जियान् अवदत् यत् मञ्चे प्रथमक्रमे सर्वे तैलस्य उल्लासाः बन्दाः सन्ति तथा च अन्तरालः नास्ति, "तैलस्य एकस्य बिन्दुस्य समुद्रे प्रवाहस्य अवसरः न भवति" इति।
यदा वर्षा भवति तदा उपकरणानां उपरि प्रक्षालितं वर्षाजलं समुद्रे न प्रवहति इति कृत्वा मञ्चे स्थितं सर्वं वर्षाजलं तलनालिकाद्वारा मुक्तटङ्क्यां सङ्गृह्य ततः सीलबद्धरूपेण पुनः भूमिं प्रति वाह्यते ततः केन्द्रीकृतचिकित्सायै भूमिं समर्पितवान्।
डोङ्गिंग-नगरस्य गुआङ्गलिहे-वन-आर्द्रभूमि-उद्याने शेङ्गली-तैलक्षेत्रस्य ज़ियान्हे-तैल-उत्पादन-संयंत्रस्य लिउहु-तैल-उत्पादन-क्षेत्रे पम्पिंग-इकायिकाः, तेल-भण्डारण-टङ्काः, प्रकाश-विद्युत्-उत्पादन-पैनल-इत्यादीनां सुविधानां च दृष्टौ एकः अद्वितीयः परिदृश्यः अभवत् पर्यटकाः ।
लिउहु-तैल-उत्पादन-प्रबन्धन-क्षेत्रं २६१ तैल-जलकूपानां प्रबन्धनं करोति, यत्र वार्षिकं कच्चे तेल-गैस-उत्पादनं २६४,७०० टनपर्यन्तं भवति । अत्रत्याः पम्पिंग-युनिट्-इत्यस्य कोलाहलः केवलं ३० डेसिबेल्-मात्रं भवति, यत् उद्याने स्थितानां सिकाडा-वृक्षाणां अपेक्षया अपि शान्ततरः भवति । कूपस्थलस्य निष्क्रियक्षेत्रे प्रकाशविद्युत्-विद्युत्-उत्पादन-पटलाः स्थापिताः भवन्ति यदा मौसमः उत्तमः भवति तदा प्रकाश-विद्युत्-विद्युत्-उत्पादन-पटलैः उत्पन्ना शक्तिः पम्पिंग-एककस्य विद्युत्-आवश्यकतानां आपूर्तिं कर्तुं पर्याप्तं भवति, अधिशेष-शक्तिः अपि कर्तुं शक्नोति be transmitted to the national grid.एकवर्षे उत्सर्जनस्य न्यूनीकरणं यु इत्यनेन ८०० वृक्षाः रोपितस्य बराबरम् अस्ति।
"पुराणेषु" तैलक्षेत्रेषु "नवीन" शक्तिं प्रविश्य
यदि परिस्थितयः सन्ति तर्हि वयं परिस्थितयः सृजामः अपि उपरि गन्तव्यम्। ६० वर्षाणाम् अधिकस्य संघर्षस्य इतिहासे शेङ्गली-तैलक्षेत्रस्य तैलकर्मचारिणः "उद्यमात् नवीनतायां गतवन्तः" तथा च नूतनयुगे "देशभक्ति, उद्यमिता, नवीनता, मुक्तता च" इति विजयमूल्यानां पालनम् अकरोत्
२०११ तमे वर्षे झाङ्ग जिलिन् क्षियान् पेट्रोलियम विश्वविद्यालयात् पेट्रोलियम-इञ्जिनीयरिङ्ग-विषये प्रमुखं स्नातकपदवीं प्राप्तवान् ततः परं सः शेङ्गली-तैलक्षेत्रस्य पेट्रोलियम-इञ्जिनीयरिङ्ग-प्रौद्योगिकी-अनुसन्धान-संस्थायाः फ्रैक्चरिंग्-संस्थाने सम्मिलितवान् २०१३ तमस्य वर्षस्य अगस्तमासे झाङ्ग् जिलिन् इत्यनेन शेङ्गली-तैलक्षेत्रस्य यान् २२७ "कूपकारखानस्य" डिजाइनकार्यं प्राप्तम् एतत् शेङ्गली-तैलक्षेत्रेण निर्मितं प्रथमं "कूपकारखानम्" आसीत् यत् चतुर्-एकस्मिन् नूतन-डिजाइन-अवधारणायाः प्रयोगं कृतवान् तस्य कृते आव्हानं करोति।
"अहं गृहं न गत्वा ३४ दिवसान् यावत् कूपे निवसन्, क्षैतिजकूपभङ्गस्य ८९ खण्डान् च सम्पन्नवान्, यत् तस्मिन् समये सिनोपेक् कृते अभिलेखः आसीत्, एषः अनुभवः झाङ्ग जिलिन् इत्यस्य विकासमार्गे महत्त्वपूर्णः माइलस्टोन् अभवत्
१० वर्षाणां परिश्रमस्य अनन्तरं झाङ्ग जिलिन् तस्य सहकारिभिः च संयुक्तरूपेण संयुक्तरूपेण भङ्गजालभङ्गप्रौद्योगिक्याः विजयः कृतः, शेङ्गली-शेल्-तैलस्य अन्वेषणस्य कुटिल-विकासस्य, खनित्रे सफलतायाः च साक्षी अभवत्, अपि च स्वकीया वृद्धिः, प्रगतिः च प्राप्ता
शेङ्गली पेट्रोलियम अभियांत्रिकी कम्पनीयाः ललित पारम्परिककथानां हॉलमध्ये शेङ्गली पेट्रोलियम अभियांत्रिकी कम्पनीयाः लोहसेनायाः परिश्रमस्य, परिश्रमस्य, समर्पणस्य च भावना तथा च उद्योगस्य माध्यमेन व्यवसायस्य आरम्भस्य, देशस्य सेवायाः च गौरवपूर्णः इतिहासः प्रदर्शितः अस्ति।
७०१८०एसएल-ड्रिलिंग्-दले अत्र हेल्मेट्-मध्ये "विक्ट्रीयस् येलो-रिवर-लोह-सेना" इति शब्दाः मुद्रिताः सन्ति । इदं शीर्षकं शेङ्गली-खननकर्तानां पीढीनां परिणामः अस्ति यत् "इस्पात-खनन-दलस्य निर्माणं" इति आग्रहं कुर्वन्ति तथा च "अहं मातृभूमिं प्रति तैलं योगदानं ददामि" इति मूल-मिशनं सर्वदा पूर्णं कुर्वन्ति, शेङ्गली-लोह-सेनायाः भावनां प्रदर्शयति यत् कठिनतायाः भयं न करोति तथा च विगृह्य।
७०१८०एसएल-खनन-दले यदा वयं शिरः उत्थाप्य एतत् उच्छ्रितं खनन-मञ्चं प्रति पश्यन्तः आसन् तदा वयं तस्य तापमानं बलं च सर्वदा अनुभवितुं शक्नुमः स्मः मञ्चे स्थितानां श्रमिकाणां छायाः अपि सूर्येण दीर्घकालं यावत् प्रसारिताः आसन्, परन्तु तेषां रक्तवर्णः | स्वेदेन सिक्ताः कार्यवस्त्राः अधिकाधिकं रङ्गिणः आसन्।
यु चेंग्यान् जियांग जिलिन् स्रोतः चीन युवा दैनिक
(स्रोतः चीनयुवा दैनिकः)
प्रतिवेदन/प्रतिक्रिया