समाचारं

इजरायलस्य प्रधानमन्त्रिणः उपरि हौथीसशस्त्रसेनाः आक्रमणं कुर्वन्ति : ते महत् मूल्यं दास्यन्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:13
अद्य (१५ सितम्बर्) स्थानीयसमये यमनदेशे हुथीसशस्त्रसेनानां प्रवक्ता याह्या सरया इत्यनेन भाषणेन उक्तं यत् तस्मिन् दिने पूर्वं हौथीसशस्त्रसेना इजरायलस्य अन्तःस्थे ​​नूतनेन सुपरसोनिक मिसाइलेन आक्रमणं कृतवन्तः। २०४० किलोमीटर् दूरे अस्य क्षेपणास्त्रस्य सार्ध-११ निमेषाः एव अभवन् । याह्या सरया इत्यनेन उक्तं यत् हौथी-सशस्त्राः सुपरसोनिक-क्षेपणास्त्राः इजरायल्-देशस्य, अमेरिका-देशस्य, यूनाइटेड् किङ्ग्डम्-देशस्य च भारी-रक्षा-क्षेपणास्त्र-विरोधी-प्रणालीं भग्नाः अभवन्, येन इजरायल्-देशे महती आतङ्कः उत्पन्नः
तस्मिन् एव काले सः अपि अवदत् यत् एषः आक्रमणः जुलै-मासस्य २० दिनाङ्के होदेइदा-नगरे इजरायल्-देशेन बृहत्-प्रमाणेन विमान-आक्रमणस्य प्रतिकार-कार्यम् इति, पुनः च हुथी-सङ्घस्य प्यालेस्टाइन-देशस्य समर्थनं पुनः उक्तवान्
तस्मिन् एव दिने हौथीसशस्त्रसेनायाः प्रेसकार्यालयस्य उपनिदेशकः नस्रुद्दीन आमेरः अपि सामाजिकमाध्यमेषु उक्तवान् यत् यमनदेशात् प्रक्षेपितेन क्षेपणास्त्रेण इजरायल्-देशे प्रहारः कृतः, आक्रमणं च "आरम्भः" इति उक्तम्
एजेन्स फ्रान्स्-प्रेस् इत्यादिभिः माध्यमैः १५ दिनाङ्के प्राप्तानां समाचारानुसारं यमनस्य हुथीसशस्त्रसेनाभिः मध्य इजरायल्-देशे लक्ष्येषु आक्रमणं कृत्वा इजरायलस्य प्रधानमन्त्री नेतन्याहू चेतवति यत् हुथी-सशस्त्रसेनाः “भारं” दास्यन्ति इति
सम्पादकः चेन जियावेन्
सम्पादक: फू कुं
प्रतिवेदन/प्रतिक्रिया