समाचारं

प्रायः ३०% जापानीजनाः ६५ वर्षाधिकाः सन्ति, तेषु चतुर्थांशः अद्यापि कार्यं कुर्वन् अस्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानस्य आन्तरिककार्याणां संचारमन्त्रालयेन १५ दिनाङ्के प्रकाशितानां जनसांख्यिकीयदत्तांशैः ज्ञातं यत् जापानदेशे ६५ वर्षाणाम् अधिकवयसः वृद्धानां संख्या ३६.२५ मिलियन अस्ति, यत् देशे सांख्यिकीय अभिलेखान् रक्षितुं आरब्धस्य अनन्तरं अभिलेखः उच्चतमः अस्ति, यस्य भागः प्रायः ३०% अस्ति कुलजनसंख्या । तेषु प्रायः चतुर्थांशः वृद्धाः कार्यरताः सन्ति ।

अस्मिन् वर्षे सेप्टेम्बर्-मासस्य १६ दिनाङ्कः जापानदेशस्य “respect for the aged day” इति । सांख्यिकी दर्शयति यत् १५ सेप्टेम्बर् दिनाङ्कपर्यन्तं जापानदेशे ६५ वर्षाधिकाः ३६.२५ मिलियनं जनाः आसन्, यत् गतवर्षस्य समानकालस्य अपेक्षया २०,००० जनानां वृद्धिः अस्ति, यत् कुलजनसंख्यायाः २९.३% भागः अस्ति

लिङ्गेन सम्प्रति जापानदेशे १५.७२ मिलियनं वृद्धाः पुरुषाः २०.५३ मिलियनं महिलाः च सन्ति । आयुवर्गस्य दृष्ट्या ७० वर्षाधिकानां जनसंख्या २८.९८ मिलियन आसीत्, यत् कुलजनसंख्यायाः २३.४% आसीत्, यत् १०.४% आसीत्, यत् वर्षद्वयं यावत् क्रमशः १०% अधिका आसीत्

सांख्यिकी इदमपि दर्शयति यत् गतवर्षे जापानदेशस्य वृद्धानां नियोजितजनसंख्या ९१४ लक्षं आसीत्, या २० वर्षाणि यावत् क्रमशः वर्धिता अस्ति, नूतनं अभिलेखं च स्थापितवान् । जापानदेशे वृद्धानां रोजगारस्य दरः २५.२% अस्ति, यस्य अर्थः अस्ति यत् प्रत्येकं चतुर्णां वृद्धानां मध्ये एकः कार्यं करोति । देशे सर्वेषु नियोजितजनेषु सप्तसु एकः वृद्धः भवति । ७५ वर्षाधिकानां मध्ये ११.४% जनाः अद्यापि कार्यं कुर्वन्ति, यत् नूतनं उच्चतमम् अस्ति ।

उद्योगस्य दृष्ट्या सर्वाधिकं वृद्धाः जनाः थोक-खुदरा-उद्योगे संलग्नाः सन्ति, तदनन्तरं चिकित्सासम्बद्धेषु उद्योगेषु संलग्नाः सन्ति, यत्र १०.७ मिलियनं जनाः सेवा-उद्योगे संलग्नाः सन्ति

जापानदेशस्य सामाजिकसुरक्षाजनसंख्याविषयाणां राष्ट्रियसंस्थायाः अनुसारं २०४० तमे वर्षे जापानदेशस्य द्वितीयशिशुप्रकोपस्य (१९७१ तः १९७४ पर्यन्तं) जन्म प्राप्य पीढी ६५ वर्षाणि अतिक्रम्य जापानदेशे वृद्धानां संख्या ३९.२८ मिलियनं यावत् वर्धते कुलजनसंख्यायाः अनुपातः ३४.८% यावत् वर्धते ।

(स्रोतः - सिन्हुआ न्यूज एजेन्सी)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया