समाचारं

नेटिजन्स् अवदन् यत् मेइचेङ्ग् मूनकेक्स् इत्यस्य मूलमूल्यं त्रयाणां पेटीनां कृते ५९ युआन् आसीत्, परन्तु मूल्यं "त्रिमेषाः" इति चिह्नितम् ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यशरदमहोत्सवस्य पूर्वसंध्यायां जिओ याङ्गः, थ्री मेषस्य लंगरः च प्रचारिताः "हाङ्गकाङ्ग मेइचेङ्ग मूनकेक्स्" इति मिथ्याप्रचारस्य कारणेन ध्यानं आकर्षितवान् मेइचेङ्ग् मूनकेक् इत्यस्य महती विक्रयः भवति । परन्तु बहुविधसत्यापनानन्तरं यद्यपि हाङ्गकाङ्गदेशे प्रासंगिकव्यापारचिह्नानि पञ्जीकृतानि सन्ति तथापि हाङ्गकाङ्गदेशे तस्य भौतिकभण्डाराः नास्ति तथा च वास्तविकसञ्चालकः ग्वाङ्गझौकम्पनी अस्ति यथा यथा जनमतं किण्वनं भवति तथा तथा मेइचेङ्ग-चन्द्रकेक्सस्य उत्पत्तिः गुणवत्ता च इत्यादीनां बहवः विवरणानां विषये प्रश्नः कृतः अस्ति । सावधानैः नेटिजनैः ज्ञातं यत् पूर्वं मेइचेङ्ग् मूनकेक् केवलं ताओबाओ, पिण्डुओडुओ इत्यादिषु मञ्चेषु त्रयाणां पेटीनां कृते ५९ युआन् मूल्येन विक्रीयते स्म

"नवीनतम विकास" .

१४ सेप्टेम्बर् दिनाङ्के सायं "त्रिमेष" इत्यस्य लाइव् प्रसारणकक्षे अन्ततः मेइचेङ्ग् चन्द्रकेक्स् विक्रयणं त्यक्तम् । नेटिजनानाम् संशयस्य उदग्रस्वरस्य सम्मुखीभूय एंकरः टिप्पणीं पिधाय। तस्मिन् एव काले douyin "crazy little yang di" लाइव प्रसारणकक्षे meicheng चन्द्रकेक्सस्य उत्पादप्रदर्शनं निष्कासितम्, उत्पादप्रदर्शनविण्डोतः अपि तानि एव चन्द्रकक्षाणि निष्कासितानि

गुआंगझौ हुआडू-जिल्ला-बाजार-पर्यवेक्षण-प्रशासन-ब्यूरो-इत्यस्य कर्मचारिणः मीडिया-सञ्चारमाध्यमेभ्यः अवदन् यत् तेषां कृते एतस्याः स्थितिः प्रति ध्यानं दत्तम्, तथा च न्यायक्षेत्रे स्थितेन नगरपालिकाकारागारकार्यालयेन अन्वेषणे हस्तक्षेपः कृतः, ते स्थितिं ज्ञात्वा प्रतिक्रियां दास्यन्ति।

"त्रिमेष" लाइव प्रसारणकक्षे मेइचेङ्ग मूनकेक् घटनायाः विषये डौयिन् ई-वाणिज्यम् अवदत् यत् सम्प्रति कोऽपि सूचना नास्ति या जनसामान्यं प्रति विमोचयितुं शक्यते। संवाददाता douyin ई-वाणिज्यस्य आधिकारिकग्राहकसेवाम् आहूतवान्, ग्राहकसेवा च अवदत् यत् यदि वास्तवमेव प्रासंगिकसजीवप्रसारणकक्षे मिथ्याप्रचारः अस्ति तर्हि तस्य निवारणं प्रासंगिकविनियमानाम् अनुसारं भविष्यति , तत् सुधारणार्थं निलम्बितं भविष्यति, स्वच्छं भविष्यति, उत्पादाः अलमारयः निष्कासिताः भविष्यन्ति, तथा च shop इत्यादयः बन्दाः भविष्यन्ति।

अस्मिन् समये घटनायाः प्रभावितः फेइगुआ-दत्तांशैः ज्ञातं यत् १४ दिनाङ्के केवलं एकस्मिन् दिने एव डौयिन्-लेखस्य "क्रेजी लिटिल् याङ्ग् ब्रदर" इत्यस्य प्रायः १२१,००० अनुयायिनः नष्टाः, "परिवारस्य सदस्याः" च वञ्चिताः इति अनुभवन्ति स्म

"घटना समीक्षा" २.

मेइचेन् चन्द्रकेक्स् हाङ्गकाङ्ग-देशे न उत्पाद्यते विक्रीयते च, मूलमूल्यं च त्रयाणां पेटीनां कृते केवलं nt$59 अस्ति

संवाददाता अवलोकितवान् यत् अन्तिमेषु वर्षेषु सान्याङ्गसमूहस्य संस्थापकौ झाङ्ग किङ्ग्याङ्ग (क्रेजी लिटिल् याङ्ग ब्रदर), झाङ्ग झाङ्गयाङ्ग (क्रेजी बिग ब्रदर याङ्ग) च मेइचेन् मूनकेकस्य प्रचारार्थं कोऽपि प्रयासं न त्यक्तवन्तौ। पूर्वं जिओ याङ्गः लाइव् प्रसारणकक्षे दावान् अकरोत् यत् एषः चन्द्रमाकेक् उच्चस्तरीयः हाङ्गकाङ्ग-ब्राण्ड् अस्ति, कृष्णवर्णीय-ट्रफल्स्-युक्तः अस्ति, मिशेलिन्-मास्टरैः च निर्मितः अस्ति

२०२३ तमे वर्षे "त्रयः मेषः" इत्यनेन प्रकाशितेन एकः भिडियो दृश्यते यत् - "एकेन लाइव-प्रसारणेन गतवर्षे एकलक्ष-आदेशाः विक्रीताः", यस्य अर्थः अस्ति यत् "त्रयः मेषः" इत्यनेन वर्षत्रयं यावत् क्रमशः हाङ्गकाङ्ग-मेइचेन्-चन्द्रकेक्स् विक्रीतम् मेइचेन् मूनकेक् इत्यस्य अधीनं १०० तः अधिकेषु प्रतिभाप्रदर्शनेषु तेषु अधिकांशः "त्रिमेष" इत्यस्य स्वामित्वेन विद्यमानैः खाताभिः विमोचिताः कट-एण्ड्-स्ट्रिप्-विज्ञापनाः सन्ति । अपि च २०२३ तमे वर्षे कट् स्ट्रिप् विज्ञापने झाङ्ग किङ्ग्याङ्ग्, कैकाई याङ्ग् च हाङ्गकाङ्ग-ब्राण्ड्-रूपेण न प्रवर्तितवन्तौ ।

हाङ्गकाङ्ग-नगरस्य बहवः नेटिजनाः अवदन् यत् ते अस्य ब्राण्ड्-विषये कदापि न श्रुतवन्तः, हाङ्गकाङ्ग-देशस्य लोकप्रियेषु ऑनलाइन-शॉपिङ्ग्-मञ्चेषु अस्य उत्पादस्य कोऽपि लेशः नास्ति । मेइचेङ्ग् चन्द्रकेक्स् "हाङ्गकाङ्ग मेइचेन् चन्द्रकेक्स" इति दावान् करोति इति कथ्यते, परन्तु उत्पादनस्य विक्रयस्य च स्थानं हाङ्गकाङ्ग-नगरे नास्ति ।

उत्पादसूचनानुसारं meicheng mooncakes इत्यस्य ब्राण्ड्-सञ्चालकः guangzhou meicheng food co., ltd. (अतः परं "guangzhou meicheng" इति उच्यते) अस्ति समूह कं, लि. hong kong meicheng food group co., ltd. इत्यस्य पञ्जीकरणं अप्रैल 2019 तमे वर्षे अभवत् ।कम्पनी बहुविध "meisun" व्यापारचिह्नानां पञ्जीकरणार्थं आवेदनं कृतवती अस्ति, येषु एकं सफलतया पञ्जीकृतम् अस्ति। किचाचा इत्यस्य मते हाङ्गकाङ्ग मेइचेङ्ग् फूड् ग्रुप् कम्पनी लिमिटेड् इत्यस्य पंजीकृतः पता कक्षः १५१२, १५ तलः, लकी सेण्टर, वान चाय अस्ति ।

guangzhou meicheng इत्यस्य स्थापना अपि अप्रैल 2019 तमे वर्षे अभवत् ।कम्पनी "meicheng life" तथा "meicheng mooncakes" इत्यादीनां व्यापारचिह्नानां पञ्जीकरणाय आवेदनं कृतवती अस्ति । ज्ञातव्यं यत् २०२२ तमस्य वर्षस्य अक्टोबर्-मासे ग्वाङ्गझौ मेइचेङ्ग् इत्यनेन "हाङ्गकाङ्ग मेइचेङ्ग्" इति व्यापारचिह्नस्य कृते आवेदनं कर्तुं प्रयत्नः कृतः अस्य व्यापारचिह्नस्य वर्तमानस्थितिः "अस्वीकृता, समीक्षाधीना च" अस्ति ।

तदतिरिक्तं केचन सावधानाः नेटिजनाः आविष्कृतवन्तः यत् मेइचेङ्ग् मूनकेक्स् पूर्वं केवलं ताओबाओ तथा पिण्डुओडुओ इत्यादिषु मञ्चेषु त्रीणि पेटीषु ५९ युआन् मूल्येन विक्रीयन्ते स्म

"अन्यसंयोगाः" ।

अधुना एव लुओ योन्घाओ इत्यनेन उक्तं यत् सः "मेक् ए फ्रेण्ड्" इति ऊर्ध्वाधर-सजीव-प्रसारण-कक्षे विक्रीतस्य मेइचेन्-चन्द्रकक्षस्य क्षतिपूर्तिं दास्यति । "अद्य उजागरितानि मेइचेङ्ग-चन्द्रकक्षाणि वयं परीक्षितवन्तः। इदं प्रतीयते यत् अस्माकं लघुः ऊर्ध्वाधर-सजीव-प्रसारण-कक्षः अपि प्रभावितः अभवत्, केचन विक्रीतवान् च। यदि भवान् अस्माकं 'मेक फ्रेण्ड्स्'-सजीव-प्रसारण-कक्षेषु एकस्मिन् मेइचेङ्ग-चन्द्रकक्षं क्रीतवन् अस्ति, तर्हि the moon cakes have अधुना निरीक्षणं कृतम् अस्ति, तेषां कृते एकं वा द्वौ वा दिवसौ धनं प्रत्यागन्तुं भविष्यति" इति लुओ योन्घाओ अवदत्।