समाचारं

चीनदेशः सर्वेषु करवस्तूनि ४३ अल्पविकसितदेशेभ्यः शून्यशुल्कलाभान् प्रदाति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् दिनाङ्के राज्यपरिषदः सीमाशुल्क-आयोगेन घोषणा कृता यत् एकपक्षीय-उद्घाटनस्य विस्तारार्थं अल्पविकसितदेशेभ्यः सामान्यविकासं प्राप्तुं च २०२४ तमस्य वर्षस्य डिसेम्बर्-मासस्य १ दिनाङ्कात् आरभ्य अल्पविकसितदेशेभ्यः उत्पद्यमानानां शुल्कानां शतप्रतिशतम् चीनदेशेन सह कूटनीतिकसम्बन्धः येषां देशानाम् अस्ति, तेषां प्रतिबन्धः करणीयः उत्पादेषु शून्यस्य प्राधान्यकरदरः प्रवर्तते। तेषु शुल्ककोटा-उत्पादाः केवलं कोटा-अन्तर्गतं शुल्क-दरं शून्यं यावत् न्यूनीकरोति, यदा तु कोटा-बहिः शुल्क-दरः अपरिवर्तितः एव तिष्ठति
अधुना चीनदेशेन सह कूटनीतिकसम्बन्धं स्थापितवन्तः ४३ अल्पविकसिताः देशाः सन्ति, येषु ३३ आफ्रिकादेशाः सन्ति इति अवगम्यते ।
चीनस्य रेनमिन् विश्वविद्यालयस्य वित्तविद्यालयस्य सहायकप्रोफेसरः हू तियानलोङ्गः चीनव्यापारसमाचारसञ्चारमाध्यमेन अवदत् यत् अल्पविकसितदेशानां विकासस्य त्वरिततायै समर्थनार्थं सहायतां च कर्तुं अन्तिमेषु वर्षेषु मम देशः अस्य कृते प्राधान्यकरदराणि निरन्तरं कार्यान्वितवान् अस्ति अल्पविकसितदेशाः ये मम देशेन सह कूटनीतिकसम्बन्धं स्थापितवन्तः पत्रादानप्रदानं च सम्पन्नवन्तः संयुक्तराष्ट्रसङ्घस्य नवीनतमस्य अनुसारम् अविकसितदेशानां सूची मम देशस्य संक्रमणकालव्यवस्था च प्राधान्यकरदराणां कृते प्रयोज्यदेशानां समायोजनं करिष्यति। २०२१ तमे वर्षे चीनदेशेन चीनदेशेन सह कूटनीतिकसम्बन्धः येषां चीनदेशं प्रति निर्यातितानां उत्पादानाम् व्याप्तिः अधिका अभवत्, तदा ९८% करवस्तूनाम् शून्यशुल्कं प्रदत्तम्, परन्तु अस्मिन् समये तस्य विस्तारः १००% यावत् अभवत् । .
"अस्य कर-वस्तु-विस्तारस्य परिमाणस्य दृष्ट्या वास्तवमेव कर-राजस्वस्य बहु स्थानान्तरणं नास्ति। एतत् अधिकं यत् अस्माकं सर्वकारः अधिक-मुक्त-विविध-समावेशी-अन्तर्राष्ट्रीय-अर्थव्यवस्थायाः निर्माणार्थं बहुपक्षीय-व्यापारस्य उदारीकरणं, सुविधां च प्रवर्धयति। नूतनम् प्रणाली सहकार्यं गभीरं कृत्वा, मालस्य, सेवानां, पूंजीस्य, प्रौद्योगिक्याः च मुक्तप्रवाहं प्रवर्धयित्वा, वैश्विक-आपूर्ति-शृङ्खलानां लचीलतां सुदृढां कृत्वा, सार्वजनिक-वस्तूनाम् आपूर्तिस्य दक्षतां च सुदृढां कृत्वा, वयं अन्तर्राष्ट्रीय-अर्थव्यवस्थायाः साधारण-समृद्धिं, स्थायि-विकासं च प्राप्तुं शक्नुमः," हू तियानलोङ्ग् उक्तवान्‌।
यतः वर्तमानकाले अल्पविकसिताः देशाः मुख्यतया आफ्रिकादेशस्य सन्ति, अतः चीन-आफ्रिका-देशयोः आर्थिकव्यापारसहकार्यस्य उन्नयनार्थं एतत् कदमः महत् महत्त्वपूर्णम् अस्ति ।
हू तियानलोङ्गः अवदत् यत् चीनदेशं निर्यातयन्तः अल्पविकसितदेशानां कृते प्राधान्यशुल्कव्यवहारस्य विस्तारः मम देशस्य आफ्रिकादेशात् आयातस्य विस्तारं करिष्यति, साझाभविष्यस्य उच्चस्तरीयस्य चीन-आफ्रिकासमुदायस्य निर्माणं प्रवर्धयिष्यति, अल्पविकसितैः सह विपण्यस्य अवसरान् अधिकं साझां करिष्यति देशेषु, परस्परं लाभं, विजय-विजय-परिणामं च प्राप्नुवन्ति।
“अस्माकं सर्वकारेण सर्वदा अल्पविकसितदेशानां स्थितिं तत्सम्बद्धानि ऐतिहासिककारणानि च पूर्णतया स्वीकृत्य अवगतानि, विश्वव्यापारव्यवस्थायां अल्पविकसितदेशानां प्रभावीभागित्वं, बहुपक्षीयआर्थिकसहकार्यं च सक्रियरूपेण प्रवर्धितम्, दृढतया च गारण्टी दत्ता, सुधारार्थं च अधिकानि उपायानि कृतानि व्यापारस्य अवसरान् प्रवर्धयितुं च वैश्विकमूल्यशृङ्खलां प्रवर्धयति तस्मिन् एव काले अस्माकं सर्वकारः विपण्यपरिवेषणे अल्पविकसितदेशानां विशेषापेक्षाभिः सह पूर्णतया सहकार्यं करोति तथा च विभिन्नरीत्या रूपेण च प्राधान्यप्रवेशं निरन्तरं प्रदाति .
अन्तिमेषु वर्षेषु चीनदेशेन आफ्रिकादेशात् आयातानां विस्ताराय महत्त्वं दत्तम् अस्ति, तदतिरिक्तं चीनदेशं प्रति निर्यातयितुं आफ्रिकादेशस्य कृषिजन्यपदार्थानाम् कृते "हरितमार्गः" अपि स्थापितः अस्ति चीनदेशं निर्यातितानां कृषिजन्यपदार्थानाम् २२ अभिगमप्रोटोकॉलषु १४ आफ्रिकादेशैः सह हस्ताक्षरं कृतवान् ।
वाणिज्यस्य सहायकमन्त्री ताङ्ग वेनहोङ्गः राज्यपरिषदः सूचनाकार्यालयस्य हाले पत्रकारसम्मेलने अवदत् यत् अन्तिमेषु वर्षेषु चीनदेशे प्रवेशितानां आफ्रिकादेशस्य कृषिजन्यपदार्थानाम् आयातः तीव्रगत्या वर्धितः अस्ति। २०२३ तमे वर्षे दक्षिण आफ्रिकादेशात् चीनदेशस्य ताजानां नाशपातीनां आयातः वर्षे वर्षे १,७३३% वर्धितः, केन्यादेशात् आयातितस्य एवोकाडो इत्यस्य परिमाणं वर्षे वर्षे ६२४% वर्धितम् आफ्रिकादेशस्य विशेषकृषिपदार्थाः चीनदेशस्य विपण्यां लोकप्रियाः सन्ति ।
२०२४ तमे वर्षे प्रथमार्धे चीनदेशेन आफ्रिकादेशात् ६०.१ अब्ज अमेरिकीडॉलर् आयातः, यत् वर्षे वर्षे १४% महत्त्वपूर्णवृद्धिः अभवत् । चीनदेशाय उच्चगुणवत्तायुक्तानां आफ्रिकाविशेषोत्पादानाम् निर्यातस्य प्रचारार्थं विशेषं महत्त्वं ददाति आफ्रिकादेशात् आयातितानां कृषिपदार्थानाम् परिमाणेन सप्तवर्षेभ्यः क्रमशः सकारात्मकवृद्धिः प्राप्ता।
अवश्यं राज्यपरिषदः उपर्युक्तशुल्कआयोगस्य कृते अल्पविकसितदेशेभ्यः उत्पादेभ्यः शून्यशुल्कं दातुं पूर्वशर्तौ स्तः प्रथमं उत्पादस्य उत्पत्तिः न्यूनतमविकसितदेशः भवति, द्वितीयं च शुल्ककोटाउत्पादाः सीमिताः सन्ति कोटा अन्तः शून्यशुल्कं यावत्।
सीमाशुल्कसामान्यप्रशासनेन पूर्वं जारीकृते "अल्पविकसितदेशेभ्यः विशेषप्राथमिकताशुल्कव्यवहारेन सह आयातितवस्तूनाम् उत्पत्तिप्रशासनविषये चीनगणराज्यस्य सीमाशुल्कस्य उपायाः" इति उत्पत्तिप्रबन्धनविषये स्पष्टप्रावधानाः सन्ति
गतवर्षस्य अन्ते राज्यपरिषदः शुल्कायोगेन जारीकृतस्य २०२४ तमस्य वर्षस्य शुल्कसमायोजनयोजनायाः घोषणायां स्पष्टीकृतं यत् शुल्ककोटावस्तूनाम् गोधूमः, मक्का, तण्डुलः, तण्डुलः, शर्करा, ऊन, टॉप्स्, कपासः, तथा रासायनिक उर्वरकानि, तथा च शुल्ककोटादरं तथा च सर्वाधिकं अनुकूलं राष्ट्रदरं साधारणकरदराणि च स्पष्टीकृतवन्तः। यथा, शर्करायाः शुल्कदरकोटादरः, सर्वाधिकं अनुकूलराष्ट्रदरः, सामान्यकरदरः च क्रमशः १५%, ५०%, १२५% च सन्ति ।
(अस्मिन् लेखे संवाददाता qian xiaoyan अपि योगदानं दत्तवान्)
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया