समाचारं

"कार्बन् खादतु" तथा "तैलं थूकयतु" शेङ्गली-तैलक्षेत्रं ccus -नगरं गच्छन्तु

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"महाविद्यालयस्य छात्राणां कृते राष्ट्रियपत्रकारिता अभ्यासशिबिरस्य" छात्राः स्थले एव ccus परियोजनायाः विषये ज्ञायन्ते। यु चेंग्यान्/फोटो
"भूमिगततैलजलाशयेषु कार्बनडाय-आक्साइड्-इञ्जेक्शन्-करणेन कच्चे तेलस्य द्रवतायां प्रभावीरूपेण सुधारः भवति, येन तैलस्य उत्पादनं वर्धते। अपि च, कार्बन-डाय-आक्साइड्-इत्येतत् स्थायिरूपेण भूमिगतरूपेण धारयित्वा कार्बन-कमीकरणं कार्बन-अवरोधनं च प्राप्तुं शक्यते अन्वेषणविकाससंशोधनसंस्था झाङ्ग डोङ्ग इत्यनेन उक्तं यत् पूर्वजलप्लावनस्य तुलने तैलस्य चालनार्थं कार्बनडाय-आक्साइडस्य उपयोगः अधिकदक्षः सस्ता च भवति।
अस्याः तैलजलप्रलयप्रौद्योगिक्याः वैज्ञानिकनाम कार्बनडाय-आक्साइड्-ग्रहणं, उपयोगं, भण्डारणं च (ccus) प्रौद्योगिकी अस्ति, यत् उर्वरकसंस्थानैः, विद्युत्संस्थानैः, इस्पातसंस्थानैः, सीमेण्टसंस्थानैः, गलनसंस्थानैः इत्यादिभिः उत्सर्जनस्रोतैः उत्पादितस्य कार्बनडाय-आक्साइडस्य संग्रहणं निर्दिशति , ततः पाइपलाइनैः अन्यैः साधनैः च तस्य परिवहनं कार्बनडाय-आक्साइड् पृथक् कर्तुं, संपीडयितुं, उपयोगं कर्तुं च निर्दिष्टस्थानं गन्तुं जीवाश्म ऊर्जायाः न्यूनकार्बन-कुशल-विकासाय उदयमानः प्रौद्योगिकी अस्ति
कदाचित् तैल-उद्योगस्य कृते कार्बन-उत्सर्जनं सर्वाधिकं शिरोवेदना आसीत् । अधुना तैलस्य उत्पादनस्य वर्धनं, ऊर्जायाः हरित-निम्न-कार्बन-रूपान्तरणं च प्रवर्धयितुं "उष्णमांसम्" अभवत् ।
"अस्माकं ccus परियोजनायाः कृते एषा विशेषा गैस-भण्डारण-टङ्की अस्ति, यत्र 100 टन-कार्बन-डाय-आक्साइड्-इत्यस्य संग्रहणं कर्तुं शक्यते।" मम देशस्य प्रथमं मिलियन-डॉलर-मूल्यकं कार्बन-डाय-आक्साइड्-स्थानकं अस्ति - "किलु-पेट्रोकेमिकल-शेङ्गली-तैलक्षेत्रं मिलियन-टन-सीसीयूएस-परियोजना" इत्यस्मिन् गैस-इञ्जेक्शन-स्थानकेषु अन्यतमम् अस्ति ।
अवगम्यते यत् सिनोपेक् अपस्ट्रीम-डाउनस्ट्रीम-एकीकरणे स्वस्य लाभानाम् उपरि अवलम्बते, शोधन-रासायनिक-कम्पनीभ्यः उच्चगुणवत्तायुक्तानि, न्यून-लाभ-कार्बन-डाय-आक्साइड्-संसाधनानाम् उपयोगं करोति, तथा च तान् तेलक्षेत्र-कम्पनीनां विद्यमान-खण्डैः सह संयोजयित्वा कार्बनस्य सम्पूर्ण-औद्योगिक-शृङ्खलां उद्घाटयति डाइऑक्साइड् ग्रहणं, उपयोगः, भण्डारणं च, तथा च कार्बनडाय-आक्साइड् प्राप्तुं स्वीकरणात् उपयोगपर्यन्तं एकः बन्दः पाशः ।
लाई ११३ ब्लॉक् स्टीम इन्जेक्शन टेक्निकल सर्विस सेंटर इत्यस्य कार्बनडाय-आक्साइड् परियोजना विभागस्य पार्टी शाखा सचिवस्य झाङ्ग योङ्ग इत्यस्य मते अत्र कार्बनडाय-आक्साइड् मुख्यतया ज़िबो किलु पेट्रोकेमिकल द्वितीय उर्वरक संयंत्रात् आगच्छति तस्य कोयलागैसीकरणेन उत्सर्जितः कार्बनडाय-आक्साइड् पूंछ-गैसः यन्त्रस्य स्थिरं कार्यक्षमता, ९५% पर्यन्तं शुद्धता च भवति । ११३ खण्डस्य केन्द्रीयनियन्त्रणकक्षे एकेन लोकप्रियेन विज्ञानप्रदर्शनफलकेन परिचयः कृतः यत् सीसीयूएस-प्रौद्योगिक्याः "कार्बन-भक्षणस्य" क्षमता "प्रायः ९० लक्षं वृक्षान् रोपयितुं, प्रायः ६,००,००० किफायतीकाराः एकवर्षपर्यन्तं स्थगयितुं च बराबरम्" इति
११३ खण्डे भूमिः कृते कार्बनडाय-आक्साइड् भूमौ खनित्वा "आच्छादयितुं" शक्यते । तथाकथितं "रजाई" इति द्रवकार्बनडाय-आक्साइड्-इत्यस्य भूमिगतशिलानिर्माणेषु दबावयुक्तरीत्या प्रक्षेपणं भवति । यतो हि भूमिगततैलजलाशयाः सघनाः सन्ति, अल्पाः अन्तरालाः च सन्ति, अतः शिलानिर्माणे प्रविश्य कार्बनडाय-आक्साइडस्य पलायनं कठिनं भवति, तत् स्थूलेन रजतेन आच्छादनं इव भवति, येन ग्रीनहाउस-वायु-उत्सर्जनं न्यूनीकर्तुं शक्यते तदतिरिक्तं एषा प्रौद्योगिक्याः निर्माणदाबं वर्धयित्वा कच्चे तैलस्य तरलतां, पुनर्प्राप्तिदरं च सुधारयितुं शक्नोति । अतः ccus इत्यस्य प्रौद्योगिक्याः सारांशः एकस्मिन् वाक्ये कर्तुं शक्यते यत् एतत् "कार्बन् खादितुं" "तैलं थूकयितुं" च शक्नोति । सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् एषा प्रौद्योगिकी इन्जेक्शन-प्रक्रियायाः समये वाष्पित-कार्बन-डाय-आक्साइड्-इत्यस्य पुनः प्रयोगं भण्डार-टङ्क्यां करिष्यति, येन इन्जेक्शन-प्रक्रियायाः समये शुद्ध-शून्य-उत्सर्जनं सुनिश्चितं भविष्यति तथा च यथार्थं कार्बन-कमीकरणं, ईंधन-वृद्धिः, हरित-विकासः च प्राप्स्यति
अन्वेषणविकाससंस्थायाः "ccus" प्रयोगशालायाः विशेषज्ञः ली xuesong इत्यनेन उक्तं यत् "कार्बनभक्षणस्य" लक्ष्यं पूर्णतया प्राप्तुं केवलं "तैलविस्थापनस्य" उपरि अवलम्बनं पर्याप्तं नास्ति सी.सी.यू.एस.-मध्ये कार्बन-भण्डारणम् अपि अतीव महत्त्वपूर्णः भागः अस्ति अर्थात् कार्बन-डाय-आक्साइड् केवलं भूमिगतरूपेण एव संगृहीतः भवति । ली ज़ुएसोङ्ग् इत्यनेन व्याख्यातं यत् कार्बनडाय-आक्साइड् इत्यस्य भूमिगतरूपेण प्रवेशस्य त्रयः उपायाः सन्ति - प्रतिस्थापनं, विघटनं, खनिजीकरणं च एतेषां त्रयाणां मार्गानाम् माध्यमेन कार्बनडाय-आक्साइड् इत्यस्य भूमिगतरूपेण संग्रहणं कर्तुं शक्यते ।
अधुना यावत् शेङ्गली-तैलक्षेत्रं लाइ ११३ खण्डं सहितं १३ खण्डेषु ccus-प्रौद्योगिकीम् अप्रयुक्तवान्, तथा च १५ लक्षटनात् अधिकं कार्बनडाय-आक्साइड्-इत्यस्य इन्जेक्शन्-रूपेण संग्रहणं च कृतवान्, यत्र औसत-एक-कूप-उत्पादनं ३६.८% वर्धितम् अस्ति वार्षिकं कार्बनडाय-आक्साइड् उत्सर्जनं प्रायः १० लक्षटनं न्यूनीकरिष्यते, परियोजनायाः समाप्तेः अनन्तरं १५ वर्षेषु कुलम् एककोटिटनाधिकं इन्जेक्शनं भविष्यति, यत् प्रायः ३० लक्षटनं तैलस्य वृद्धिः भविष्यति, तथा च पुनर्प्राप्तिदरः १२ प्रतिशताङ्कात् अधिकं वर्धते।
एताः उपलब्धयः शेङ्गली-तैलक्षेत्रे वैज्ञानिकसंशोधकानां पीढीनां तकनीकीसंशोधनात् प्रौद्योगिकीनवीनीकरणात् च अविभाज्यः सन्ति
"भूमिगतं तैलं नद्यः इव स्वतन्त्रतया न प्रवहति। केचन न्यूनपारगम्यतायुक्ताः तैलजलाशयाः भूमिगतरूपेण सहस्राणि मीटर् गभीरेषु शिलाखण्डेषु संगृहीताः सन्ति, येन शेङ्गलीतैलक्षेत्रस्य अन्वेषणस्य जलाशयमूल्यांकनसंशोधनकार्यालयस्य प्रबन्धकः चेङ्ग जियान् च निष्कासनं कठिनं भवति विकाससंशोधनसंस्थायाः, उक्तं यत् न्यूनपारगम्यतायुक्ताः तैलजलाशयाः तैलजलाशयाः "कठोर अखरोटः" सन्ति यस्य तैलक्षेत्रविकासाय दरारः करणीयः, ऊर्जाकार्यस्य सुरक्षिततायै च तेषां महत् महत्त्वम् अस्ति चेङ्ग जियान् इत्यनेन उक्तं यत् अतिमहत्त्वपूर्णकार्बनडाय-आक्साइडस्य आणविकसंरचना लघुः भवति, न्यूनचिपचिपाहटं च भवति, येन न्यूनपारगम्यतायुक्तानां शिलानां छिद्रेषु प्रवेशः सुलभः भवति, येन मूलतः छिद्रेषु निगूढं कच्चं तैलं "प्रकाशनं" भवति
कार्बनडाय-आक्साइड्-जलप्लावनं प्रभावी इति सिद्धान्तेन सिद्धं जातम्, परन्तु व्यवहारे तस्य उत्तीर्णता कठिना अस्ति । शेङ्गली-तैलक्षेत्रस्य वैज्ञानिकसंशोधकाः १९६७ तमे वर्षे एतस्य प्रौद्योगिक्याः शोधं आरब्धवन्तः ।अन्ततः अनेकपुस्तकानां निरन्तरप्रयत्नस्य अनन्तरं ते अवगच्छन् यत् "तैलं भूमौ न पतति, जलं न निर्वहति, वायुः आकाशं न उत्तिष्ठति" इति
अवगम्यते यत् सिनोपेक् कार्बन-कप्चर, उपयोग-भण्डारण-प्रौद्योगिकी अनुसंधान-विकास-केन्द्रस्य अध्ययनं करिष्यति, स्थापयति च, यत् ccus+पवन-प्रकाश-विद्युत्-विद्युत्, ccus+हाइड्रोजन-ऊर्जा, ccus+बायोमास-ऊर्जा इत्यादिषु अत्याधुनिक-आरक्षित-प्रौद्योगिकीषु परिनियोजने केन्द्रितः भविष्यति, तथा च building a "technology development-engineering demonstration-industrialization" "कार्बनडाय-आक्साइड-उपयोग-प्रौद्योगिकी-नवीनीकरण-प्रणाली स्वच्छ-कार्बन-निरोध-उद्योग-शृङ्खलायाः विस्तारं करिष्यति, कार्बन-उत्सर्जन-निवृत्ति-प्रौद्योगिकी-नवीनीकरणस्य स्रोतः निर्मास्यति, ccus-औद्योगीकरणस्य विकासं प्रवर्धयिष्यति, व्यापक-संभावनाः च उद्घाटयिष्यति मम देशस्य कृते "द्विगुणकार्बन" लक्ष्यं प्राप्तुं।
झांग रंग, नीए ज़िझुओ, हुआंग आओ, ली मिंग, ज़िया लेई, ज़ियांगयाओ, झांग चेन्हाओ स्रोत: चीन युवा दैनिक
(स्रोतः चीनयुवा दैनिकः)
प्रतिवेदन/प्रतिक्रिया