समाचारं

२०२५ तमस्य वर्षस्य नूतनं रेन्ज रोवरं आधिकारिकतया प्रक्षेपितम् अस्ति, यस्य आधिकारिकमूल्यं १४.१२ मिलियन युआन् तः आरभ्यते

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ सितम्बर् दिनाङ्के २०२५ तमस्य वर्षस्य नूतनं रेन्ज रोवरं आधिकारिकतया प्रक्षेपितम्, यस्य आधिकारिकतया सुझातं खुदरामूल्यं १४१२ मिलियन युआन् तः २.२०२ मिलियन युआन् यावत् अभवत् । तस्मिन् एव दिने चेङ्गडुनगरे "निजीनिमन्त्रणम्" इति पद्धत्या "रेन्ज रोवर रियलम्" इति ब्राण्ड् अनुभवमञ्चस्य प्रारम्भः अभवत् ।
जगुआर लैण्ड रोवर चीनस्य चेरी जगुआर लैण्ड रोवरस्य च संयुक्तविक्रयसेवासङ्गठनस्य अध्यक्षः वु चेन् इत्यनेन उक्तं यत् सः अपेक्षां करोति यत् रेन्ज रोवर लैण्ड् स्वस्य अद्वितीयजीवनशैल्या सेवानुभवेन च विलासिताब्राण्डस्य आकर्षणं पूर्णतया प्रदर्शयिष्यति, तथा च गहनं निर्मास्यति चीनीयग्राहकैः सह ब्राण्ड् मूल्यस्य मान्यता। समाचारानुसारं चेङ्गडु-नगरं देशे नूतनकारविक्रयस्य बृहत्तमं विपण्यं जातम् अस्ति तथा च रेन्ज रोवरस्य द्वितीयं बृहत्तमं विपण्यम् अपि अस्ति । चीनीयविपण्ये रेन्ज रोवरः दशमासाभ्यधिकं यावत् क्रमशः १५ लक्षयुआन् इत्यस्मात् अधिकमूल्यानां एसयूवी-वाहनानां विक्रयसूचौ शीर्षस्थाने अस्ति, यत् विपण्यखण्डस्य ५०% अधिकं भागं धारयति जगुआर लैण्ड रोवरस्य "पुनर्ब्राण्डिंग्" रणनीत्याः आधारेण रेन्ज रोवर ब्राण्ड् नूतनग्राहकानाम् आवश्यकतासु ध्यानं ददाति एव ।
गतवर्षे जगुआर-लैण्ड्-रोवर-संस्थायाः पुनर्ब्राण्डिंग्-रणनीतिः प्रस्ताविता, यत्र लैण्ड-रोवर-ब्राण्ड्-इत्येतत् रेन्ज-रोवर, डिफेण्डर्-डिस्कवरी-इत्येतयोः त्रयोः विभक्तम् अभवत्, जगुआर-ब्राण्ड्-सहितं भिन्न-भिन्न-उपयोक्तृ-समूहेषु केन्द्रीकरणाय चतुर्-ब्राण्ड्-मात्रिकायाः ​​निर्माणं कृतम् (पत्रस्य संवाददाता वु युली)
द पेपर फाइनेंशियल न्यूज
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया