समाचारं

इजरायलस्य सैन्यं वदति यत् यमनदेशात् क्षेपणास्त्राः मध्य इजरायल्देशे अवतरन्ति स्म

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर् १५ : इजरायलसैन्येन १५ दिनाङ्के उक्तं यत् यमनदेशात् प्रक्षेपितं क्षेपणास्त्रं तस्मिन् दिने मध्य इजरायलस्य मुक्तक्षेत्रे पतितम्, तत्र च मृतानां सूचनाः न प्राप्ताः।

इजरायलस्य तेल अवीवनगरे अगस्तमासस्य २५ दिनाङ्के गृहीतं इजरायलस्य रक्षामन्त्रालयस्य भवनम् एतत् अस्ति । सिन्हुआ न्यूज एजेन्सी रिपोर्टर चेन् जुन्किङ्ग् इत्यस्य चित्रम्

तस्मिन् प्रातःकाले मध्य इजरायल्-देशस्य तेल अवीव-नगरं सहितं बहुषु स्थानेषु वायु-आक्रमणस्य सायरन-ध्वनिः अभवत् । इजरायल रक्षासेना संचारसॉफ्टवेयर "टेलिग्राम" मञ्चे ज्ञापितवान् यत् अलार्मस्य ध्वनितस्य किञ्चित्कालानन्तरं "पूर्वतः मध्यक्षेत्रे उड्डीय मुक्तक्षेत्रे पतति पृष्ठतः पृष्ठतः क्षेपणास्त्रं ज्ञातम् । कोऽपि चोटः न ज्ञाता " " .

पश्चात् इजरायलसेना अपि अवदत् यत् एतानि क्षेपणानि यमनदेशस्य दिशि प्रक्षिप्ताः। तत्र सम्बद्धे क्षेत्रे श्रुताः विस्फोटाः इजरायलसैन्यस्य क्षेपणास्त्र-अवरोध-प्रणाल्याः उत्पन्नाः, "अवरोध-प्रभावः निश्चयः करणीयः अस्ति" इति

जूनमासस्य २६ दिनाङ्के हौथीसशस्त्रसेनानां कृते प्रकाशितस्य भिडियोस्य स्क्रीनशॉट् मध्ये ज्ञातं यत् हौथीसशस्त्रसेनाभिः अज्ञातस्थानात् क्षेपणानि प्रक्षेपितानि। सिन्हुआ समाचार एजेन्सी

गतवर्षस्य अक्टोबर् मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनस्य दौरस्य आरम्भात् आरभ्य यमनस्य हुथी-सशस्त्रसेनाः इजरायल-लक्ष्येषु आक्रमणार्थं क्षेपणास्त्र-ड्रोन्-इत्येतयोः बहुवारं उपयोगं कृतवन्तः, लालसागरे, अरबसागरे अन्येषु जलक्षेत्रेषु "इजरायल-सम्बद्धानां" जहाजानां उपरि आक्रमणं कृतवन्तः . अस्मिन् वर्षे जुलै-मासस्य १९ दिनाङ्के हौथी-सशस्त्र-ड्रोन्-इत्यनेन तेल अवीव-नगरे आक्रमणं कृत्वा एकः जनः मृतः, अन्ये बहवः घातिताः च अभवन् । तदनन्तरं इजरायलसेना हुथी-सैनिकानाम् विरुद्धं प्रतिकारात्मकं वायुप्रहारं कृतवती । (हुई क्षियाओशुआंग) २.

(स्रोतः - सिन्हुआ न्यूज एजेन्सी)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया