समाचारं

युक्रेन-राष्ट्रपतिस्य सल्लाहकारः - अहं बहु प्रकाशयितुं न शक्नोमि, परन्तु उत्पादनं आरब्धम् अस्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीयमाध्यमाः : युक्रेनदेशस्य राष्ट्रपतिसल्लाहकारः कामिशिन् इत्यनेन प्रकटितं यत् युक्रेनदेशेन स्वस्य १५५ मि.मी.कैलिबरस्य तोपगोलानां उत्पादनं आरब्धम्

युक्रेनस्य "कीव इन्डिपेण्डन्ट्" इत्यादिमाध्यमानां १५ दिनाङ्के प्राप्तानां समाचारानुसारं युक्रेनदेशस्य राष्ट्रपतिसल्लाहकारः अलेक्जेण्डर् कामिशेन् इत्यनेन मीडियासह साक्षात्कारे उक्तं यत् युक्रेनदेशेन स्वस्य १५५ मि.मी.कैलिबरस्य तोपगोलानां उत्पादनं आरब्धम्।

कामेशिन्, आँकडा मानचित्र, स्रोत: विदेशीय माध्यम

"कीव इन्डिपेण्डन्ट्" इति पत्रिकायां उक्तं यत् युक्रेनदेशस्य राष्ट्रपतिस्य सल्लाहकाररूपेण नियुक्तेः पूर्वं कामिशिन् युक्रेनस्य सामरिकउद्योगमन्त्रीरूपेण कार्यं कृतवान् प्रतिवेदनानुसारं कामिश्हिन् साक्षात्कारे उक्तवान् यत् सामरिक-उद्योगमन्त्रीरूपेण तस्य कार्यकाले युक्रेनदेशस्य सैन्यसामग्रीणां उत्पादनं वर्धितम्। "अस्मिन् वर्षे अन्ते उत्पादनं त्रिगुणं भविष्यति। वयं निरन्तरं परिश्रमं कुर्मः।"

"कीव इन्डिपेण्डन्ट्" इति पत्रिकायाः ​​अपि उक्तं यत् युक्रेनदेशः पाश्चात्यसाझेदारानाम् उपरि निर्भरतां न्यूनीकर्तुं दीर्घकालं यावत् घरेलुगोलाबारूदस्य उत्पादनं वर्धयितुं प्रयतते। युक्रेनदेशस्य स्वतन्त्रसमाचारसंस्थायाः सूचना अस्ति यत् कामेशिन् अपि साक्षात्कारे अवदत् यत्, "अहं बहु किमपि प्रकाशयितुं न शक्नोमि, परन्तु वयं स्वयमेव १५५ मि.मी.-कैलिबरस्य तोपगोलानां उत्पादनं आरब्धवन्तः" इति

ज्ञातव्यं यत् स्थानीयसमये सितम्बर्-मासस्य १४ दिनाङ्के युक्रेन-देशस्य राष्ट्रपतिः जेलेन्स्की-इत्यनेन अमेरिका-सहितैः प्रासंगिकदेशैः युक्रेन-देशाय सैन्यसहायतां दातुं विलम्बं न कर्तुं आह्वानं कृत्वा एकं वीडियो-भाषणं कृतम् “अस्माभिः कृताः सम्झौताः देशाः विशेषतः अमेरिका इत्यादयः देशाः यथार्थतया शीघ्रं च कार्यान्विताः भवेयुः इति महत्त्वपूर्णम्” इति ज़ेलेन्स्की अवदत् “सैन्यसहायतायोजनायाः कार्यान्वयनस्य प्रत्येकं विलम्बः अग्रपङ्क्तौ नकारात्मकं प्रभावं जनयिष्यति time वास्तवमेव समये एव द्रुतगतिना च (सैन्यसहायतायाः) प्रावधानेन सकारात्मकः प्रभावः भविष्यति।"

अस्मिन् मासे प्रारम्भे ज़ेलेन्स्की इत्यनेन युक्रेन-सेनायाः स्वस्य शस्त्र-उत्पादनस्य विषये अपि सूचनाः प्रकाशिताः । युक्रेनदेशस्य स्वतन्त्रसमाचारसंस्थायाः अन्यमाध्यमानां च ७ दिनाङ्के प्राप्तानां समाचारानुसारं इटलीदेशे आर्थिकमञ्चस्य समये ज़ेलेन्स्की इत्यनेन प्रकटितं यत् युक्रेनदेशः भूमिगतशस्त्रकारखानस्य निर्माणं कुर्वन् अस्ति तथा च युक्रेनदेशस्य सेना भूमिगतसुविधासु शस्त्रनिर्माणं आरभेत येन युक्रेनदेशस्य सेना there are weapons for सहभागिना शस्त्रस्य विलम्बिते सति आत्मरक्षणम् ।

२०२२ तमस्य वर्षस्य फेब्रुवरीमासे यदा रूसदेशेन युक्रेनदेशस्य विरुद्धं विशेषसैन्यकार्यक्रमः आरब्धः तदा आरभ्य अमेरिकादेशः, अनेके पाश्चात्त्यदेशाः च युक्रेनदेशाय शस्त्राणि उपकरणानि च प्रदत्तवन्तः, येन रूसदेशे असन्तुष्टिः उत्पन्ना अधुना यदा युक्रेनसेना रूसदेशं प्रविशति तदा युक्रेनसेनाद्वारा प्रदत्तानां शस्त्राणां प्रयोगे प्रतिबन्धान् शिथिलं करिष्यन्ति वा इति पाश्चात्त्यदेशाः ध्यानं आकर्षितवन्तः। आरआईए नोवोस्टी इत्यादीनां मीडिया-समाचारानाम् अनुसारं रूस-राष्ट्रपतिः व्लादिमीर् पुटिन् अस्मिन् मासे १२ दिनाङ्के उक्तवान् यत् रूस-युक्रेन-सङ्घर्षे नाटो-सङ्घस्य, अमेरिका-देशस्य, यूरोपीय-देशानां च प्रत्यक्ष-हस्तक्षेपेण द्वन्द्वस्य स्वरूपं पूर्णतया परिवर्तयिष्यति, यत् रूसदेशेन सह युद्धं गमिष्यन्ति इति अर्थः भविष्यति।" रूसदेशः सम्मुखीभूतानां धमकीनां विषये "उचितनिर्णयान् कुरुत" इति आधारेण भविष्यति। रायटर्-पत्रिकायाः ​​कथनमस्ति यत्, युक्रेन-देशस्य विदेशीय-सहायता-दीर्घदूर-शस्त्र-प्रयोगे प्रतिबन्धान् उत्थापयितुं नाटो-संस्थायाः विषये पुटिन्-इत्यनेन अद्यावधि एतत् “सशक्ततमं वचनं” अस्ति रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः १३ दिनाङ्के अवदत् यत्, "राष्ट्रपतिपुटिन् इत्यस्य वक्तव्यं प्राप्तकर्त्रे प्रसारितम् इति अस्माकं कोऽपि संदेहः नास्ति" इति । पेस्कोवः अपि अवदत् यत्, "राष्ट्रपतिपुटिन् इत्यनेन निर्गतं वक्तव्यं अतीव महत्त्वपूर्णं, अतीव स्पष्टं, निर्विवादं च अस्ति, तस्य द्विविधव्याख्या न भवितुमर्हति" इति ।

स्रोतः - वैश्विकसंजालः

प्रतिवेदन/प्रतिक्रिया