समाचारं

ऑडी इत्यस्य नूतनपीढीयाः "q3" विदेशेषु उजागरितः अस्ति, q5 इत्यस्य समानं आन्तरिकं उन्नयनं कृत्वा शक्तिस्य त्रीणि सेट् इत्यनेन सुसज्जितम् अस्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्मनीदेशःऑडीअधुना एव एकस्य नूतनपीढीयाः अनावरणं कृतवान्ऑडी ए5q5 इत्यस्य अनन्तरं तस्य अन्यत् भारी suv इत्येतत् अधुना एव उजागरितम् अस्ति ।ऑडी q3"उपर्युक्तयोः कारयोः तुलने अयं कारः स्थितिनिर्धारणे महत्त्वपूर्णतया न्यूनः अस्ति, अतः मूल्यं न्यूनं भविष्यति! परन्तु एतस्य प्रतिस्थापनस्य अनन्तरं नूतनकारस्य गुणवत्तायां महत्त्वपूर्णः सुधारः अभवत्, अपि च महत्त्वपूर्णं यत्, नूतनकारः matryoshka परित्यजति -शैल्याः डिजाइनः यस्य उपयोगः बहुवर्षेभ्यः कृतः अस्ति, सः प्रथमवारं q5 इत्यस्य समानं आन्तरिकविन्यासं स्वीकुर्वति, यत् समग्रप्रतिस्पर्धायाः उन्नयनार्थं अतीव महत्त्वपूर्णां भूमिकां निर्वहति

चित्रे नूतनपीढीयाः audi q3 इत्यस्य मार्गपरीक्षणस्य छायाचित्रं दृश्यते ये पूर्वं विदेशेषु उजागरिताः आसन्। समग्रशरीरस्य आकारात् वर्तमानस्य q3 इत्यस्मात् स्पष्टाः भेदाः सन्ति । यथा, समग्रविन्यासः अधिकं लचीलः भवति, विवरणं च साहसिकं भवति । पारम्परिकस्य षट्कोणस्य आधारेण केचन गोलतत्त्वानि योजिताः, आन्तरिकघटकानाम् स्थाने अंडाकारविन्यासः स्थापितः! नवीन q5 इत्यनेन सह समन्वयिताः हेडलाइट्स् अपि नूतनकारस्य उच्चपरिचयं आनयन्ति, अधः पश्यन्, अग्रे परिवेशः अर्ध-बन्दं तत्त्वं निर्माति, तथा च द्वयोः कर्णयोः प्रयुक्ता द्विगुणं संरचना केवलं नूतनकारस्य अलङ्कारं करोति।

यद्यपि विशिष्टाः आयामाः अद्यापि न दत्ताः, तथापि दत्तस्य चित्रदत्तांशस्य आधारेण, वर्तमानस्य q3 इत्यस्मात् अपेक्षया इदं स्लिमरं भवितुमर्हति, तथा च पार्श्वसंरचना अपि नूतन q5 इत्यनेन सह समन्वयेन अस्ति, यत्र कमररेखा अपि अस्ति या पीढीरूपे उन्नयनं कृतम् अस्ति! तदतिरिक्तं अग्रे पृष्ठे च विस्तृतशरीरचक्राणि अपि बलस्य भावं वर्धयन्ति । कारस्य अग्रे पार्श्वे च परिवर्तनस्य अतिरिक्तं पृष्ठभागे समायोजनं अपि स्पष्टम् अस्ति! टेललाइट्स् इत्यस्य स्थाने उपरितन-नीच-द्विस्तर-डिजाइनः स्थापितः, तथा च ट्रंकः q5 इत्यस्मात् लघुः अस्ति, परन्तु सौभाग्येन परिष्कारस्य भावः अधिकः प्रत्यक्षः अस्ति सीढ्याकारः पृष्ठपरिवेशः अद्यापि उत्तमं युद्धवातावरणं आनेतुं शक्नोति ।

आन्तरिकस्य विषये मूलतः निश्चितं यत् नूतनं कारं नूतनस्य q5 इत्यस्य विन्यासस्य अनुसरणं करिष्यति, यस्य अर्थः अस्ति यत् प्रदर्शनक्षेत्रे बृहत् आकारस्य lcd स्क्रीनद्वयस्य उपयोगः भविष्यति मुख्यं यन्त्रं श्रृङ्खलाविन्यासः अस्ति, यदा सह-पायलटः मनोरञ्जनपर्दे अस्ति नूतनः विषयः ui नूतनः कार-यन्त्रप्रणाली च उत्तमं नियन्त्रण-अनुभवं आनेतुं शक्नोति । अद्वितीयः आन्तरिकः परिवेशप्रकाशः ऑडी इत्यस्य लाभं चरमपर्यन्तं नयति । विशिष्टकार्यस्य विषये अद्यापि अस्माभिः आधिकारिकघोषणापर्यन्तं प्रतीक्षा कर्तव्या।

पावर सिस्टम्, नूतनं कारं त्रीणि सिस्टम् इत्यनेन सुसज्जितम् अस्ति, यथा 1.5t, 2.0t तथा 1.5t प्लग-इन् हाइब्रिड् इञ्जिनं 7-स्पीड् डुअल्-क्लच् गियरबॉक्स इत्यनेन सह मेलनं कृतम् अस्ति तेषु प्लग-इन्-संकर-प्रणाली नूतन-माडलस्य शुद्ध-विद्युत्-क्रूजिंग्-परिधिः १०० किलोमीटर्-परिधिः भविष्यति इति अपेक्षा अस्ति नूतनं कारं २०२५ तमे वर्षे सर्वैः सह आधिकारिकतया मिलति इति अपेक्षा अस्ति ।