समाचारं

२०२५ तमे वर्षे लैण्ड रोवर रेन्ज रोवर आधिकारिकतया १.४१२ मिलियनतः २.२०२ मिलियन युआन् यावत् विक्रयणार्थं गच्छति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूपस्य दृष्ट्या नूतनम्रेन्ज रोवरपरिवर्तनं न जातम्, अद्यापि प्रयुक्तम् अस्तिभूमियानम्परिवारशैल्याः डिजाइनशैली, समग्रः आकारः सुरुचिपूर्णः भव्यः च अस्ति । संस्करणस्य आधारेण तस्य शरीरस्य आकारः अपि भिन्नः भवति । शेङ्गशी विस्तारितं संस्करणं उदाहरणरूपेण गृहीत्वा तस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ५२५२/२०४७/१८७०मि.मी., तथा च चक्रस्य आधारः ३१९७मि.मी.

शक्तिविषये अद्यापि नूतनं कारं ईंधनस्य प्लग-इन्-संकरसंस्करणं च प्रदाति । तेषु ईंधनमाडलयोः क्रमशः ३.०टी, ४.४टी इञ्जिनाः सन्ति, यस्य अधिकतमशक्तिः क्रमशः ३६० अश्वशक्तिः, ४०० अश्वशक्तिः, ५३० अश्वशक्तिः च भवति प्लग-इन्-संकर-माडलं ३.०टी-इञ्जिनस्य विद्युत्-मोटरस्य च संयोजनेन निरन्तरं सुसज्जितम् अस्ति, तथा च प्रणाल्याः व्यापकं अधिकतमं शक्तिं ४० अश्वशक्तिं वर्धयित्वा ५९६ अश्वशक्तिं यावत् कृता अस्ति