समाचारं

त्साई चोङ्गक्सिन् इत्यनेन विगतचतुर्मासेषु अलीबाबा-नगरस्य भागेषु प्रायः १४.५ लक्षं भागं वर्धितम्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १५ सितम्बर् दिनाङ्के ज्ञापितं यत् अलीबाबा इत्यनेन आधिकारिकतया २८ अगस्त दिनाङ्के हाङ्गकाङ्ग-नगरे स्वस्य द्वय-प्राथमिक-सूचीकरणं सम्पन्नम् । सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​अनुसारं अलीबाबा इत्यनेन प्रकटितं यत् अगस्तमासस्य २८ दिनाङ्कपर्यन्तं अलीबाबा इत्यस्य सहसंस्थापकः अध्यक्षश्च जो त्साई इत्यस्य कम्पनीयाः २७६.७५ मिलियनं भागाः सन्ति, येषां भागः प्रायः १.४४% अस्ति पूर्वप्रकाशनानाम् अनुसारं मे २० दिनाङ्कपर्यन्तं त्साई चोङ्गक्सिन् इत्यस्य अलीबाबा-समूहस्य २७५.३ मिलियनं भागाः आसन् । अन्येषु शब्देषु, विगतचतुर्मासेषु त्साई चोङ्गक्सिन् अलीबाबा-समूहस्य प्रायः १४.५ लक्षं भागं वर्धितवान् ।

स्रोतः - अलीबाबा आधिकारिकजालस्थलम्

आईटी हाउस् इत्यस्य अनुसारं त्साई चोङ्गक्सिन् न केवलं अलीबाबा इत्यस्य अध्यक्षः, अपितु कैनिआओ समूहस्य अध्यक्षः अपि अस्ति । २०२४ तमस्य वर्षस्य वैश्विकस्मार्ट-रसद-शिखरसम्मेलने १० सितम्बर्-दिनाङ्के त्साई चोङ्गक्सिन् इत्यनेन उक्तं यत् अलीबाबा कैनिआओ-समूहं विविधग्राहकानाम् आवश्यकतानां सेवायै मुक्तबाजारस्य कृते रसदजालस्य निर्माणार्थं प्रोत्साहयति, वैश्विकव्यापारसाझेदारानाम् आधारभूतसंरचना च भवितुम् अर्हति आगामिषु वर्षत्रयेषु कैनिआओ विश्वे सहस्राणि डिजिटलगुप्तचरपरियोजनानि कार्यान्वितुं योजनां करोति ।

अलीबाबा अद्यैव आधिकारिकतया हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-मध्ये समाविष्टः अस्ति । ९ सितम्बर् दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंज-शेन्झेन्-स्टॉक-एक्सचेंज-इत्येतयोः घोषणा अभवत् यत् अलीबाबा-इत्येतत् आधिकारिकतया १० सितम्बर्-मासात् दक्षिणदिशि-व्यापारे समाविष्टं भविष्यति । अस्य अर्थः अस्ति यत् दक्षिणदिशि गच्छन्तः निधिः साउथबाउण्ड् ट्रेडिंग् इत्यस्य माध्यमेन अलीबाबा इत्यस्य भागं क्रेतुं शक्नोति। प्रथमे व्यापारदिने साउथबाउण्ड् ट्रेडिंग् इत्यस्मिन् सक्रिय-शेयरस्य कुलव्यापार-मात्रा १८.१७७ अरब-हॉन्ग-डॉलर् आसीत्, यत् तस्मिन् दिने साउथ्-बाउण्ड्-व्यापारस्य व्यापार-मात्रायाः ५०.५२% भागः आसीत्, यस्मिन् अलीबाबा-डब्ल्यू प्रथमस्थाने आसीत् कोटि कोटि।

अलीबाबा इत्यस्य वित्तवर्षस्य २०२५ तमस्य वर्षस्य प्रथमत्रिमासे वित्तीयप्रतिवेदनस्य अनुसारं ३० जून २०२४ दिनाङ्के समाप्तस्य त्रैमासिके अलीबाबा इत्यनेन २४३.२३६ अरब युआन् राजस्वं प्राप्तम्, यत् समायोजितं ebitda (व्याजं, करं) वर्षे वर्षे , अवमूल्यन, तथा परिशोधन लाभात् पूर्वं लाभः) ५१.१६१ अरब युआन् आसीत्, शुद्धलाभः २४.०२२ अरब युआन् आसीत्, साधारणशेयरधारकाणां कृते वर्षे वर्षे न्यूनता आसीत्; २४.२६९ अरब युआन्, वर्षे वर्षे २९% न्यूनता ।