समाचारं

सूत्राणि वदन्ति यत् अमेरिकीसैन्यस्य कृते उन्नतचिप्स् निर्मातुं इन्टेल् इत्यनेन संघीयवित्तपोषणं ३.५ अब्ज डॉलरं प्राप्तम्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १५ सितम्बर् दिनाङ्के ज्ञापितं यत् ब्लूमबर्ग् इत्यस्य अनुसारं, अस्य विषये परिचितानाम् उद्धृत्य, अमेरिकी चिप् दिग्गजः इन्टेल् इत्यनेन अद्यैव 3.5 बिलियन अमेरिकी डॉलरपर्यन्तं संघीय अनुदानं प्राप्तम् (it house note: currently about 24.858 billion yuan) for produces advanced chips for अमेरिकी रक्षाविभागः । वित्तपोषणं सुरक्षित एन्क्लेव इति नाम्ना प्रसिद्धायाः परियोजनायाः कृते आगच्छति, यस्याः उद्देश्यं प्रमुखसैन्य-अनुप्रयोग-संसाधकानां उत्पादनं पुनः अमेरिका-देशं प्रति स्थानान्तरयितुं वर्तते

स्रोतः : इन्टेल्

सम्प्रति अमेरिकादेशे अग्रणी-नोड्-चिप्स्-उत्पादयति एकमात्रं कम्पनी इन्टेल्-कम्पनी अस्ति, तथा च कम्पनीयाः उन्नततम-प्रक्रिया-प्रौद्योगिकी - १८ए - २०२५ तमे वर्षे सामूहिक-उत्पादनं आरभ्यते इति अपेक्षा अस्ति, यदा विश्वस्य सर्वाधिक-उन्नत-निर्माण-प्रौद्योगिकी भविष्यति इति अपेक्षा अस्ति यतः अमेरिकीसैन्यगुप्तचरसंस्थानां कृते आन्तरिकरूपेण उन्नतचिप्स्-उत्पादनस्य आवश्यकता आसीत्, अतः ते "secure enclave" इति कार्यक्रमं निर्मितवन्तः ।

"सुरक्षित एन्क्लेव" कार्यक्रमः अमेरिकी "सुरक्षितवातावरणे" रक्षा-गुप्तचर-प्रयोजनार्थं अत्याधुनिकचिप्स-उत्पादने केन्द्रितः अस्ति, यत् आदर्शरूपेण अन्यघटक-उत्पादनात् पृथक् पृथक् सुविधासु उत्पादितं भविष्यति यतः आधुनिककारखानानां मूल्यं दृष्ट्वा सैन्यश्रेणीचिप्सस्य कृते केवलं स्वच्छकक्षस्य निर्माणं प्रायः असह्यम् अस्ति, अतः रक्षाविभागस्य सुरक्षाआवश्यकतानां अनुपालनाय इन्टेल् इत्यनेन भिन्नः उपायः चयनितः इति दृश्यते

ज्ञातव्यं यत् यद्यपि secure enclave कार्यक्रमः उन्नतचिप्स् तथा अग्रणीनिर्माणप्रक्रियासु केन्द्रितः अस्ति, यथा ब्लूमबर्ग्-रिपोर्ट् सूचयति, तथापि कार्यक्रमः अन्यप्रौद्योगिकीनां अपि कवरं करोति

आगामिसप्ताहे एव वित्तपोषणस्य घोषणा कर्तुं शक्यते इति जनाः अवदन्।