समाचारं

ele.me: तूफानस्य मौसमस्य सन्दर्भे विशेषं "सुरक्षानिर्माण"दलं स्थापितं अस्ति तथा च आपत्कालीनप्रतिक्रियातन्त्रं सक्रियं कृतम् अस्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आन्ध्रप्रदेशस्य तूफानस्य मौसमे ele.me इत्यनेन सवारानाम् रक्षणार्थं बहवः उपायाः कृताः सन्ति । तत्सह प्रादेशिकआवश्यकतानां वास्तविकक्षेत्रीयस्थितीनां च आधारेण वितरणसेवानां समये समायोजनं भविष्यति।

सवारानाम् सुरक्षां सुनिश्चित्य ele.me इत्यनेन "सुरक्षानिर्माणम्" इति विशेषदलं स्थापितं विशेषमौसमस्य कृते आपत्कालीनतन्त्रं च सक्रियं कृतम् अस्ति । मौसमस्य चेतावनीनां, सुरक्षास्मरणानां च माध्यमेन मञ्चेन सवारानाम् अग्रिमसूचनाः प्रदत्ताः सन्ति, यथा मन्दीकरणं, डुबकीपरिहारः, स्थगितजलस्य परिहारः च तस्मिन् एव काले मञ्चेन अधिकलचीलवितरणसमयेन सह सवारानाम् मेलनं कर्तुं, वितरणदूरतां लघु कर्तुं, सवारानाम् कृते प्रासंगिकपरिस्थितौ दण्डमुक्तपरिपाटान् असामान्यघोषणा, उन्मूलनं च सक्षमं कर्तुं मार्गस्य अनुकूलनं, आदेशप्रेषणसंरक्षणं च कृतम् अस्ति

तीव्रवायुः आगमनात् पूर्वं ele.me इत्यनेन उक्तं यत् सवारानाम् कृते जलरोधकपुटं, वर्षाकोटं, अन्ये वर्षारक्षणसाधनं च प्रदाति। सामान्यसमये ele.me आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य, अत्यधिकवृष्टेः, असामान्यमौसमस्य च रक्षणम् इत्यादीनि सुरक्षाज्ञानपाठ्यक्रमं निरन्तरं कुर्वन् अस्ति वर्षादिनेषु स्खलितमार्गाः सवारानाम् यात्रायां निश्चितरूपेण प्रभावं जनयिष्यन्ति इति अनिवार्यतया सर्वेषां समर्थनस्य, अवगमनस्य च कृते अहं हार्दिकतया धन्यवादं ददामि।

प्रतिवेदन/प्रतिक्रिया